Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Matsyapurāṇa
Yājñavalkyasmṛti

Aitareyabrāhmaṇa
AB, 2, 12, 10.0 ghṛtavantaḥ pāvaka te stokā ścotanti medasa iti medasaś ca hy eva hi ghṛtasya ca bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
Jaiminīyabrāhmaṇa
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
Maitrāyaṇīsaṃhitā
MS, 2, 10, 1, 5.2 sa naḥ pāvaka dīdivaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 5, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihāvaha /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 1.1 yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yaḥ sann aparo bhavati /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
Ṛgveda
ṚV, 1, 12, 9.2 tasmai pāvaka mṛḍaya //
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 13, 1.2 hotaḥ pāvaka yakṣi ca //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 3, 10, 8.1 sa naḥ pāvaka dīdihi dyumad asme suvīryam /
ṚV, 3, 21, 2.1 ghṛtavantaḥ pāvaka te stokā ścotanti medasaḥ /
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 6, 48, 7.2 bharadvāje samidhāno yaviṣṭhya revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 8, 44, 28.2 tasmai pāvaka mṛᄆaya //
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 74, 11.2 sa pāvaka śrudhī havam //
Mahābhārata
MBh, 1, 5, 18.2 satyastvam asi satyaṃ me vada pāvaka pṛcchate //
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 1, 216, 29.2 aham apyutsahe lokān vijetuṃ yudhi pāvaka /
MBh, 1, 220, 22.3 tvam antaḥ sarvabhūtānāṃ gūḍhaścarasi pāvaka //
MBh, 2, 28, 28.1 mukhaṃ tvam asi devānāṃ yajñastvam asi pāvaka /
MBh, 5, 16, 7.2 na te 'styaviditaṃ kiṃcit triṣu lokeṣu pāvaka //
MBh, 13, 84, 49.2 ṛṣīṃścāpi mahābhāgān paritrāyasva pāvaka //
MBh, 14, 9, 19.3 mā tvāṃ dhakṣye cakṣuṣā dāruṇena saṃkruddho 'haṃ pāvaka tannibodha //
Matsyapurāṇa
MPur, 140, 64.1 bālo'yaṃ duḥkhalabdhaśca mayā pāvaka putrakaḥ /
MPur, 158, 34.3 lajjayā viratisthāyāṃ tvamardhaṃ piba pāvaka //
Yājñavalkyasmṛti
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /