Occurrences

Kauśikasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
Ṛgveda
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 8, 23, 19.2 pāvakaṃ kṛṣṇavartaniṃ vihāyasam //
ṚV, 10, 46, 4.2 viśām akṛṇvann aratim pāvakaṃ havyavāhaṃ dadhato mānuṣeṣu //
Buddhacarita
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
Mahābhārata
MBh, 1, 5, 17.2 tam apṛcchat tato rakṣaḥ pāvakaṃ jvalitaṃ tadā //
MBh, 1, 52, 19.2 na śakyāḥ parisaṃkhyātuṃ ye dīptaṃ pāvakaṃ gatāḥ //
MBh, 1, 65, 37.1 tādṛśaṃ tapasā yuktaṃ pradīptam iva pāvakam /
MBh, 1, 105, 13.2 pāṇḍupāvakam āsādya vyadahyanta narādhipāḥ //
MBh, 1, 117, 28.2 praviṣṭā pāvakaṃ mādrī hitvā jīvitam ātmanaḥ //
MBh, 1, 129, 18.63 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 172, 16.1 sarvarākṣasasatrāya saṃbhṛtaṃ pāvakaṃ muniḥ /
MBh, 1, 206, 14.1 dadarśa pāṇḍavastatra pāvakaṃ susamāhitam /
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 215, 11.124 siṣicuḥ pāvakaṃ kruddhāḥ śataśo 'tha sahasraśaḥ /
MBh, 1, 215, 11.128 vilayaṃ pāvakaṃ śīghram anayan bharatottama /
MBh, 1, 216, 2.1 sa ca taccintitaṃ jñātvā darśayāmāsa pāvakam /
MBh, 1, 216, 4.3 dadānītyeva varuṇaḥ pāvakaṃ pratyabhāṣata //
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 217, 19.2 abhyavarṣat sahasrākṣaḥ pāvakaṃ khāṇḍavaṃ prati //
MBh, 1, 217, 20.2 kha eva samaśuṣyanta na kāścit pāvakaṃ gatāḥ //
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 1, 222, 18.3 jaritāristato vācaṃ śrāvayāmāsa pāvakam //
MBh, 2, 17, 15.2 vināśam upayāsyanti śalabhā iva pāvakam //
MBh, 2, 28, 27.1 upaspṛśya śucir bhūtvā so 'bravīt pāvakaṃ tataḥ /
MBh, 2, 28, 30.2 vidhivat puruṣavyāghraḥ pāvakaṃ pratyupāviśat //
MBh, 2, 28, 35.2 pūjayāmāsa mādreyaḥ pāvakaṃ puruṣarṣabhaḥ //
MBh, 2, 66, 32.1 baddhaṃ setuṃ ko nu bhindyāddhamecchāntaṃ ca pāvakam /
MBh, 3, 33, 25.1 tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ /
MBh, 3, 84, 12.1 satataṃ śaradhārābhiḥ pradīptaṃ karṇapāvakam /
MBh, 3, 105, 25.2 tapasā dīpyamānaṃ taṃ jvālābhir iva pāvakam //
MBh, 3, 186, 72.2 sughoram aśivaṃ raudraṃ nāśayanti ca pāvakam //
MBh, 3, 195, 24.1 āsyād vaman pāvakaṃ sa saṃvartakasamaṃ tadā /
MBh, 3, 203, 25.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 3, 207, 14.3 bhavantam eva jñāsyanti pāvakaṃ na tu māṃ janāḥ //
MBh, 3, 209, 16.2 taṃ prāhur adhyātmavido viśvajin nāma pāvakam //
MBh, 3, 209, 18.2 brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam //
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 212, 1.3 bhūpatir bhuvabhartā ca janayat pāvakaṃ param //
MBh, 3, 212, 2.1 bhūtānāṃ cāpi sarveṣāṃ yaṃ prāhuḥ pāvakaṃ patim /
MBh, 3, 212, 18.1 atharvā tv asṛjallokān ātmanālokya pāvakam /
MBh, 3, 213, 52.1 ahaṃ saptarṣipatnīnāṃ kṛtvā rūpāṇi pāvakam /
MBh, 3, 214, 13.2 patnīsarūpatāṃ kṛtvā kāmayāmāsa pāvakam //
MBh, 3, 215, 7.2 pāvakaṃ kāmasaṃtaptam adṛṣṭaḥ pṛṣṭhato 'nvagāt /
MBh, 4, 2, 11.1 yo 'yam āsādya taṃ dāvaṃ tarpayāmāsa pāvakam /
MBh, 4, 44, 14.1 samiddhaṃ pāvakaṃ vāpi ghṛtamedovasāhutam /
MBh, 5, 45, 15.1 evaṃ devo mahātmā sa pāvakaṃ puruṣo giran /
MBh, 5, 52, 11.2 taṃ sarvaguṇasampannaṃ samiddham iva pāvakam //
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 73, 3.1 saṃtejayaṃstadā vāgbhir mātariśveva pāvakam /
MBh, 5, 80, 40.2 nidhāya hṛdaye manyuṃ pradīptam iva pāvakam //
MBh, 5, 81, 9.2 upatasthe vivasvantaṃ pāvakaṃ ca janārdanaḥ //
MBh, 5, 128, 20.2 āsādya na bhaviṣyanti pataṃgā iva pāvakam //
MBh, 5, 155, 29.2 varuṇaṃ pāvakaṃ caiva kṛpaṃ droṇaṃ ca mādhavam //
MBh, 5, 176, 23.2 tataḥ sābhyagamad rāmaṃ jvalantam iva pāvakam //
MBh, 6, 70, 32.2 samprāpyaiva gatā nāśaṃ śalabhā iva pāvakam //
MBh, 6, 96, 10.2 pradīptaṃ pāvakaṃ yadvat pataṃgāḥ kālacoditāḥ //
MBh, 6, 103, 14.2 lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam //
MBh, 6, 112, 110.2 abhipetū raṇe pārthaṃ pataṃgā iva pāvakam //
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 14, 19.2 vyoma saṃdīpayānā sā sasṛje pāvakaṃ bahu //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 48, 15.2 dāvaṃ dagdhvā yathā śāntaṃ pāvakaṃ śiśirātyaye //
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 48, 53.2 raṇe 'bhimanyuṃ dadṛśustadā janā vyapoḍhahavyaṃ sadasīva pāvakam //
MBh, 7, 70, 39.1 ajātaśatruṃ kaunteyaṃ jvalantam iva pāvakam /
MBh, 7, 81, 38.2 saṃgharṣāt pāvakaṃ muktvā sameyātāṃ mahītale //
MBh, 7, 97, 14.2 abhyadravanta śaineyaṃ śalabhāḥ pāvakaṃ yathā //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 107, 2.2 bhīmasenaṃ raṇe dṛṣṭvā jvalantam iva pāvakam /
MBh, 7, 137, 31.1 tataḥ śaraṃ mahāghoraṃ jvalantam iva pāvakam /
MBh, 7, 171, 36.1 dhṛṣṭadyumnastato rājañ jvalantam iva pāvakam /
MBh, 7, 172, 15.2 so 'bhimantrya śaraṃ dīptaṃ vidhūmam iva pāvakam /
MBh, 8, 17, 104.2 tam evābhimukhā yānti śalabhā iva pāvakam //
MBh, 8, 17, 117.2 tam evābhimukhā yānti pataṃgā iva pāvakam //
MBh, 8, 19, 7.2 dahyamānā yathā rājañ śalabhā iva pāvakam //
MBh, 8, 31, 58.2 varuṇaṃ ko 'mbhasā hanyād indhanena ca pāvakam /
MBh, 8, 35, 6.2 abhyavartanta saṃkruddhāḥ pataṃgā iva pāvakam //
MBh, 8, 41, 2.1 karṇaṃ paśya mahāraṅge jvalantam iva pāvakam /
MBh, 9, 40, 12.1 avakīrṇe sarasvatyāstīrthe prajvālya pāvakam /
MBh, 12, 40, 14.2 juhāva pāvakaṃ dhīmān vidhimantrapuraskṛtam //
MBh, 12, 49, 29.3 rāmaṃ kṣatriyahantāraṃ pradīptam iva pāvakam //
MBh, 12, 142, 30.2 tataḥ śuṣkeṣu parṇeṣu pāvakaṃ so 'bhyadīdipat //
MBh, 12, 145, 11.2 abhyadhāvata saṃvṛddhaṃ pāvakaṃ lubdhakastadā //
MBh, 12, 178, 6.1 vastimūlaṃ gudaṃ caiva pāvakaṃ ca samāśritaḥ /
MBh, 12, 178, 13.2 sa ūrdhvam āgamya punaḥ samutkṣipati pāvakam //
MBh, 12, 242, 7.1 sarvātmānaṃ mahātmānaṃ vidhūmam iva pāvakam /
MBh, 12, 264, 11.1 evam uktā nivṛttā sā praviṣṭā yajñapāvakam /
MBh, 12, 314, 26.1 atha vyāsaḥ parikṣiptaṃ jvalantam iva pāvakam /
MBh, 13, 2, 26.2 niyatā vāgyatāścaiva pāvakaṃ śaraṇaṃ yayuḥ //
MBh, 13, 14, 115.2 saurabheyagataṃ saumyaṃ vidhūmam iva pāvakam /
MBh, 13, 74, 18.2 vidhivat pāvakaṃ hutvā brahmaloke narādhipa //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 150, 7.1 spraṣṭum apyasamartho hi jvalantam iva pāvakam /
MBh, 14, 11, 2.2 upaplutam ivādityaṃ sadhūmam iva pāvakam //
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 59, 21.1 tataḥ pārthaṃ samāsādya pataṃga iva pāvakam /
MBh, 17, 1, 34.2 bho bho pāṇḍusutā vīrāḥ pāvakaṃ māṃ vibodhata //
MBh, 18, 5, 18.2 dvāparaṃ śakuniḥ prāpa dhṛṣṭadyumnas tu pāvakam //
Manusmṛti
ManuS, 2, 187.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
ManuS, 11, 122.1 mārutaṃ puruhūtaṃ ca guruṃ pāvakam eva ca /
Rāmāyaṇa
Rām, Bā, 30, 3.1 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam /
Rām, Bā, 73, 19.1 taṃ dṛṣṭvā bhīmasaṃkāśaṃ jvalantam iva pāvakam /
Rām, Ār, 27, 13.2 āsasāda raṇe rāmaṃ pataṃga iva pāvakam //
Rām, Ār, 30, 5.2 rukmavedigataṃ prājyaṃ jvalantam iva pāvakam //
Rām, Ār, 63, 21.2 īdṛśīyaṃ mamālakṣmīr nirdahed api pāvakam //
Rām, Ār, 64, 27.1 saumitre hara kāṣṭhāni nirmathiṣyāmi pāvakam /
Rām, Ār, 68, 1.2 giripradaram āsādya pāvakaṃ visasarjatuḥ //
Rām, Ki, 5, 14.2 kāṣṭhayoḥ svena rūpeṇa janayāmāsa pāvakam //
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Su, 1, 17.2 vamantaḥ pāvakaṃ ghoraṃ dadaṃśur daśanaiḥ śilāḥ //
Rām, Su, 40, 26.2 abhipetur mahāvegāḥ pataṅgā iva pāvakam //
Rām, Yu, 2, 7.2 tvatpriyārthaṃ kṛtotsāhāḥ praveṣṭum api pāvakam //
Rām, Yu, 34, 22.2 te 'pi naṣṭāḥ samāsādya pataṃgā iva pāvakam //
Rām, Yu, 40, 36.2 vānarā dadṛśuḥ sarve jvalantam iva pāvakam //
Rām, Yu, 60, 21.2 juhuve pāvakaṃ tatra rākṣasendraḥ pratāpavān //
Rām, Yu, 60, 28.1 sa pāvakaṃ pāvakadīptatejā hutvā mahendrapratimaprabhāvaḥ /
Rām, Yu, 61, 14.2 prajāpatisutaṃ vīraṃ śāmyantam iva pāvakam //
Rām, Yu, 62, 45.2 abhyayāt pratyaribalaṃ pataṃga iva pāvakam //
Rām, Yu, 67, 4.2 yajñabhūmau sa vidhivat pāvakaṃ juhuvendrajit //
Rām, Yu, 69, 23.2 nikumbhilām adhiṣṭhāya pāvakaṃ juhuve indrajit //
Rām, Yu, 84, 2.2 na śekuḥ sahituṃ dīptaṃ pataṃgā iva pāvakam //
Rām, Yu, 85, 6.2 praviveśārisenāṃ sa pataṃga iva pāvakam //
Rām, Yu, 99, 42.1 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ /
Rām, Utt, 22, 20.2 krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam //
Rām, Utt, 30, 11.1 mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakam /
Rām, Utt, 98, 12.1 sa dadarśa mahātmānaṃ jvalantam iva pāvakam /
Saundarānanda
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 6.1 juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi /
AHS, Utt., 4, 41.2 calannayanapakṣmāṇaṃ nidrāluṃ mandapāvakam //
Harivaṃśa
HV, 4, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnām atha pāvakam //
HV, 20, 38.2 iṣīkāstambam āsādya jvalantam iva pāvakam //
Kirātārjunīya
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kūrmapurāṇa
KūPur, 2, 33, 108.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
KūPur, 2, 33, 118.1 namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
KūPur, 2, 33, 130.2 viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām //
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
Liṅgapurāṇa
LiPur, 1, 58, 3.2 ādityānāṃ tathā viṣṇuṃ vasūnāṃ pāvakaṃ tathā //
LiPur, 1, 69, 90.1 praviṣṭā pāvakaṃ viprāḥ sā ca bhartṛpathaṃ gatā /
LiPur, 1, 71, 61.2 praviśya naṣṭāste sarve śalabhā iva pāvakam //
LiPur, 1, 91, 3.1 ariśmavantam ādityaṃ raśmivantaṃ ca pāvakam /
Matsyapurāṇa
MPur, 51, 3.1 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
MPur, 61, 13.2 uvācedaṃ vaco roṣānnirdahanniva pāvakam //
MPur, 153, 8.1 vināśamāgatāḥ prāpya śalabhā iva pāvakam /
MPur, 163, 26.2 mahatā toyavarṣeṇa śamayāmāsa pāvakam //
MPur, 168, 9.1 ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam /
Suśrutasaṃhitā
Su, Sū., 46, 493.1 pūrvabhukte vidagdhe 'nne bhuñjāno hanti pāvakam /
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Viṣṇupurāṇa
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 22, 3.2 ādityānāṃ patiṃ viṣṇuṃ vasūnām atha pāvakam //
Viṣṇusmṛti
ViSmṛ, 28, 52.1 akṛtvā bhaikṣacaraṇam asamidhya ca pāvakam /
Śatakatraya
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 59.2 pāvakaṃ pavamānaṃ ca śuciṃ ca hutabhojanam //
Bhāratamañjarī
BhāMañj, 1, 81.2 karṇejapaṃ śaśāpāśu pāvakaṃ pāvakadyutiḥ //
BhāMañj, 1, 587.1 viveśa pāvakaṃ mādrī pariṣvajya nareśvaram /
BhāMañj, 1, 1370.1 pāvakaṃ vāsudevaśca samuttīrṇamupāyayau /
BhāMañj, 1, 1383.1 mayo 'pi pāvakaṃ vīkṣya paścātkruddhamabhidrutam /
BhāMañj, 1, 1389.2 upasthitaṃ vahnibhayaṃ jñātvā tuṣṭāva pāvakam //
BhāMañj, 7, 603.1 śarajvālākarālaṃ taṃ karṇapāvakamutkaṭam /
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 13, 1594.1 tatprakopādvṛṣādarbhirhutvā sapadi pāvakam /
BhāMañj, 14, 76.2 brahmāraṇīsamudbhūtaṃ jānīhi jñānapāvakam //
BhāMañj, 16, 65.2 satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā //
Garuḍapurāṇa
GarPur, 1, 52, 24.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 4.2 ācchādyālaṃkṛtāṃ kṛtvā triḥ parikramya pāvakam /
Hitopadeśa
Hitop, 1, 89.6 sutaptam api pānīyaṃ śamayaty eva pāvakam //
Kathāsaritsāgara
KSS, 3, 4, 110.1 yo yuvā bāhuśālī ca tapasārādhya pāvakam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 353.2 akṛtvā bhaikṣyacaraṇam asamidhya ca pāvakam /
Rasamañjarī
RMañj, 1, 24.1 rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /
Rasaprakāśasudhākara
RPSudh, 1, 54.3 garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam //
Rasaratnasamuccaya
RRS, 9, 48.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
Rasaratnākara
RRĀ, R.kh., 3, 6.2 mūṣādho gomayaṃ cātra dattvā codadharvaṃ ca pāvakam //
Rasendracūḍāmaṇi
RCūM, 5, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
RCūM, 5, 23.1 kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam /
RCūM, 5, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
Rasādhyāya
RAdhy, 1, 181.1 mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam /
Rasārṇava
RArṇ, 2, 56.2 śivaṃ paścimabhāge tu pāvakaṃ vāyave nyaset /
Ānandakanda
ĀK, 1, 2, 48.2 ḍamaruṃ karavālaṃ ca gadāṃ pāvakamīśvari //
ĀK, 1, 2, 120.1 yajetpāvakamaiśānyāṃ tataścāṣṭadalāgrake /
ĀK, 1, 9, 28.2 adhastādgomayaṃ sāndramupariṣṭācca pāvakam //
ĀK, 1, 26, 21.1 pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ /
ĀK, 1, 26, 23.1 kṣiptvā tatpaṅkile garte jvālayenmūrdhni pāvakam /
ĀK, 1, 26, 25.2 adhastādrasakumbhasya jvālayettīvrapāvakam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 33.1 tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt /
Bhāvaprakāśa
BhPr, 7, 3, 172.2 tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 40.2 dvāre kṛtvā tu dhānyāni dadyād veśmani pāvakam //
Rasakāmadhenu
RKDh, 1, 1, 135.2 adhastād rasakumbhasya jvālayettīvrapāvakam //
RKDh, 1, 1, 161.1 kṣiptvā taṃ paṃkile garte jvālayenmūrdhni pāvakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 54.2 śirasā prāñjalir bhūtvā vijñāpayati pāvakam //
SkPur (Rkh), Revākhaṇḍa, 42, 38.1 āgneyīṃ dhāraṇāṃ dhyātvā janayāmāsa pāvakam /
Yogaratnākara
YRā, Dh., 206.2 aṅkolamūlaṃ ca viṣaṃ nihanyādrasasya vahniḥ kila pāvakaṃ ca //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //