Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauṣītakagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasaratnākara
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 43.1 tayos tad eva pāvanam //
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 5, 9.2 kṛcchrātikṛcchras tṛtīyo vijñeyaḥ so 'tipāvanaḥ //
BaudhDhS, 4, 5, 25.2 yavācāmena saṃyukto brahmakūrco 'tipāvanaḥ //
BaudhDhS, 4, 5, 29.2 pārāyaṇaṃ trir abhyasyed anaśnan so 'tipāvanaḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 27.1 paṅktipāvano vā śamayet //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 2.1 anādeśe mantrā balavantas tapo'nvitāḥ pāvanā bhavanti //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
Vasiṣṭhadharmasūtra
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
Mahābhārata
MBh, 1, 56, 31.21 śravyaṃ śrutisukhaṃ caiva pāvanaṃ śīlavardhanam /
MBh, 3, 81, 127.2 etan medhyaṃ pavitraṃ ca pāvanaṃ ca na saṃśayaḥ //
MBh, 3, 81, 162.2 tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam //
MBh, 3, 82, 129.1 pitāmahasya sarasaḥ prasrutā lokapāvanī /
MBh, 3, 83, 70.2 yamunā gaṅgayā sārdhaṃ saṃgatā lokapāvanī //
MBh, 3, 83, 85.2 idaṃ svargyam idaṃ ramyam idaṃ pāvanam uttamam //
MBh, 3, 85, 13.1 pavitram ṛṣibhir juṣṭaṃ puṇyaṃ pāvanam uttamam /
MBh, 3, 130, 8.2 eṣā ramyā vipāśā ca nadī paramapāvanī //
MBh, 6, BhaGī 18, 5.2 yajño dānaṃ tapaścaiva pāvanāni manīṣiṇām //
MBh, 9, 36, 24.2 tatra tīrthaṃ sarasvatyāḥ pāvanaṃ lokaviśrutam //
MBh, 12, 18, 4.2 panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ //
MBh, 12, 26, 32.2 vittatyāgaṃ dakṣiṇānāṃ ca yajñe samyag jñānaṃ pāvanānīti vidyāt //
MBh, 12, 66, 29.2 pāvanaṃ puruṣavyāghra yaṃ vayaṃ paryupāsmahe //
MBh, 12, 331, 6.3 na tato 'sti paraṃ manye pāvanaṃ divi ceha ca //
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
MBh, 13, 16, 4.1 tato māṃ jagato mātā dharaṇī sarvapāvanī /
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 26, 62.2 idaṃ rahasyaṃ devānām āplāvyānāṃ ca pāvanam //
MBh, 13, 60, 4.3 tasya vaitānikaṃ karma dānaṃ caiveha pāvanam //
MBh, 13, 60, 6.2 śraddhām āsthāya paramāṃ pāvanaṃ hyetad uttamam //
MBh, 13, 61, 11.2 pṛthivīṃ nānyad icchanti pāvanaṃ jananī yathā //
MBh, 13, 73, 9.2 suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam //
MBh, 13, 73, 10.1 kulānāṃ pāvanaṃ prāhur jātarūpaṃ śatakrato /
MBh, 13, 82, 22.2 saurabhyaḥ puṇyakarmiṇyaḥ pāvanāḥ śubhalakṣaṇāḥ //
MBh, 13, 82, 43.1 etat te sarvam ākhyātaṃ pāvanaṃ ca mahādyute /
MBh, 13, 83, 32.2 pāvanaṃ sarvabhūtānāṃ tejodyutivivardhanam //
MBh, 13, 90, 5.1 eṣām anye paṅktidūṣāstathānye paṅktipāvanāḥ /
MBh, 13, 90, 18.1 ime tu bharataśreṣṭha vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 19.2 pāṅkteyān yāṃstu vakṣyāmi jñeyāste paṅktipāvanāḥ //
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 25.1 ime pare mahārāja vijñeyāḥ paṅktipāvanāḥ /
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 14, 90, 16.1 pavitraṃ paramaṃ hyetat pāvanānāṃ ca pāvanam /
MBh, 15, 30, 16.2 krameṇottīrya yamunāṃ nadīṃ paramapāvanīm //
MBh, 18, 3, 26.1 eṣā devanadī puṇyā pārtha trailokyapāvanī /
MBh, 18, 3, 39.1 gaṅgāṃ devanadīṃ puṇyāṃ pāvanīm ṛṣisaṃstutām /
Manusmṛti
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
ManuS, 3, 183.2 tān nibodhata kārtsnyena dvijāgryān paṅktipāvanān //
ManuS, 3, 184.2 śrotriyānvayajāś caiva vijñeyāḥ paṅktipāvanāḥ //
ManuS, 3, 186.2 śatāyuś caiva vijñeyā brāhmaṇāḥ paṅktipāvanāḥ //
Rāmāyaṇa
Rām, Bā, 34, 16.1 dadau dharmeṇa himavāṃs tanayāṃ lokapāvanīm /
Rām, Bā, 35, 3.2 trīn patho hetunā kena pāvayel lokapāvanī //
Rām, Bā, 40, 19.2 bhasmarāśīkṛtān etān pāvayel lokapāvanī //
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Saundarānanda
SaundĀ, 1, 8.1 śucibhistīrthasaṃkhyātaiḥ pāvanairbhāvanairapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 20, 362.1 vāneyaiḥ pāvanair annair jāhnavīyaiś ca vāribhiḥ /
Harivaṃśa
HV, 6, 38.1 seyaṃ dhātrī vidhātrī ca pāvanī ca vasuṃdharā /
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 4, 32.1 jagatprasūtir jagadekapāvanī vrajopakaṇṭhaṃ tanayair upeyuṣī /
Kumārasaṃbhava
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 8, 47.1 adrirājatanaye tapasvinaḥ pāvanāmbuvihitāñjalikriyāḥ /
Kāvyādarśa
KāvĀ, 1, 86.2 saṃbhāvayati yāny eva pāvanaiḥ pādapāṃsubhiḥ //
Kūrmapurāṇa
KūPur, 1, 1, 97.3 kāni teṣāṃ pramāṇāni pāvanāni vratāni ca //
KūPur, 1, 12, 21.2 gaṅgā himavato jajñe sarvalokaikapāvanī //
KūPur, 1, 37, 11.2 idaṃ puṇyamidaṃ ramyaṃ pāvanaṃ dharmyamuttamam //
KūPur, 1, 45, 26.2 sravante pāvanā nadyaḥ parvatebhyo viniḥsṛtāḥ //
KūPur, 2, 14, 56.1 gāyatrī vedajananī gāyatrī lokapāvanī /
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 10.2 satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 11.2 sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 15.2 atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 16.2 asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 36, 48.2 mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 6, 7.2 gaṅgāṃ haimavatīṃ jajñe bhavāṅgāśleṣapāvanīm //
LiPur, 1, 16, 23.2 rahasyaṃ sarvamantrāṇāṃ pāvanaṃ puṣṭivardhanam //
LiPur, 1, 26, 36.2 tasmāduditahomasthaṃ bhasitaṃ pāvanaṃ śubham //
LiPur, 1, 70, 334.2 sāvitrī varadā puṇyā pāvanī lokaviśrutā //
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
Matsyapurāṇa
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 110, 14.2 idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam //
MPur, 121, 17.1 tasmātprabhavate puṇyā sarayūrlokapāvanī /
Viṣṇupurāṇa
ViPur, 1, 9, 116.1 tvaṃ siddhis tvaṃ svadhā svāhā sudhā tvaṃ lokapāvanī /
ViPur, 1, 9, 124.2 mā śarīraṃ kalatraṃ ca tyajethāḥ sarvapāvani //
Viṣṇusmṛti
ViSmṛ, 1, 57.1 dhruvākṣara susūkṣmeśa bhaktavatsala pāvana /
ViSmṛ, 83, 1.1 atha paṅktipāvanāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 307.1 oṃkārābhiṣṭutaṃ somasalilaṃ pāvanaṃ pibet /
Śatakatraya
ŚTr, 2, 30.2 tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane //
ŚTr, 3, 31.2 sarvatrānvaham aprayatnasulabhaṃ sādhupriyaṃ pāvanaṃ śambhoḥ satram avāyam akṣayanidhiṃ śaṃsanti yogīśvarāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 6.2 tadyaśaḥ pāvanaṃ dikṣu śatamanyorivātanot //
BhāgPur, 3, 33, 36.2 kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ //
BhāgPur, 4, 6, 24.2 tīrthapādapadāmbhojarajasātīva pāvane //
BhāgPur, 11, 3, 30.1 parasparānukathanaṃ pāvanaṃ bhagavadyaśaḥ /
BhāgPur, 11, 11, 19.1 yasyāṃ na me pāvanam aṅga karma sthityudbhavaprāṇanirodham asya /
BhāgPur, 11, 11, 22.1 śraddhālur matkathāḥ śṛṇvan subhadrā lokapāvanīḥ /
Bhāratamañjarī
BhāMañj, 1, 896.1 trailokyagāminī gaṅgā samastajanapāvanī /
Garuḍapurāṇa
GarPur, 1, 83, 73.2 pitāmahasya sarasaḥ prasṛtā lokapāvanī //
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Kathāsaritsāgara
KSS, 1, 3, 4.2 tīrthaṃ kanakhalaṃ nāma gaṅgādvāre 'sti pāvanam //
KSS, 3, 4, 234.1 tadatikramya ca nadī śītodā nāma pāvanī /
Kālikāpurāṇa
KālPur, 56, 18.2 mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 92.1 pāvanaṃ viṣṇunaivedyaṃ subhojyam ṛṣibhiḥ smṛtam /
KAM, 1, 166.1 nedṛśaṃ pāvanaṃ kiṃcin narāṇāṃ bhuvi vidyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 1.0 badaryāśramanāmni viṣṇor āśrame tadāśramatvād eva pāvane bharadvājaprabhṛtayo munayas tepur iti sambandhaḥ //
Rasaratnākara
RRĀ, V.kh., 19, 1.2 ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //
Ratnadīpikā
Ratnadīpikā, 1, 40.1 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam /
Ratnadīpikā, 1, 40.2 putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam //
Rājanighaṇṭu
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, Guḍ, 99.2 tṛṣṇāviśoṣaśamanī pāvanī yajñasādhanī //
RājNigh, Śālm., 86.2 graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ //
RājNigh, Pānīyādivarga, 17.1 śītaṃ svādu svaccham atyantarucyaṃ pathyaṃ pākyaṃ pāvanaṃ pāpahāri /
Skandapurāṇa
SkPur, 7, 11.2 cakre brahmasaraḥ puṇyaṃ brahmaloke 'tipāvanam //
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
Tantrāloka
TĀ, 4, 225.2 bahurūpādikā mantrāḥ pāvanātteṣu śuddhatā //
Ānandakanda
ĀK, 1, 2, 225.2 sambhūtakṣayakuṣṭhādīnrogānharasi pāvana //
ĀK, 1, 2, 239.1 tatkulaṃ pāvanaṃ bhūmiḥ puṇyā rājā jayānvitaḥ /
ĀK, 1, 17, 5.3 pāvanaṃ sulabhaṃ cāntarbahiraṃhovināśanam //
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
Bhāvaprakāśa
BhPr, 6, 2, 86.1 jvaraghnaṃ pāvanaṃ vṛṣyaṃ balyaṃ rucyaṃ kaphāpaham /
BhPr, 6, Karpūrādivarga, 70.0 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 28.1 vahantī dakṣiṇām āśāṃ krośārdhaṃ sā supāvanī /
Haribhaktivilāsa
HBhVil, 1, 123.2 japanti vaiṣṇavān mantrān narās te lokapāvanāḥ //
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 3, 353.1 naktaṃ dinaṃ nimajjyāpsu kaivartāḥ kimu pāvanāḥ /
Kokilasaṃdeśa
KokSam, 1, 25.1 dhūmastomaiḥ savanajanitairdhūsaropāntavṛkṣāḥ prauḍhaślāghyairmukharitamaṭhāḥ pāvanairbrahmaghoṣaiḥ /
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 82.1 pārśvādasya pracalitavataḥ pāvanānāharantaḥ kundasvacchān vṛṣapatimukhāsaktaromanthaphenān /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 35.2 japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt //
ParDhSmṛti, 11, 5.2 jñātvā samācaret kṛcchraṃ brahmakūrcaṃ tu pāvanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 40.2 pāvanī sarvabhūtānāṃ provāha salilaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 8.1 trayāṇāmapi lokānāṃ mahatī pāvanī smṛtā /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 43, 33.2 namo 'stu te sukṛtavatāṃ sadā vare namo 'stu te satatapavitrapāvani //
SkPur (Rkh), Revākhaṇḍa, 55, 11.2 tathaivedaṃ prakartavyaṃ śūlabhedaṃ ca pāvanam //
SkPur (Rkh), Revākhaṇḍa, 58, 23.1 idaṃ yaśasyamāyuṣyamidaṃ pāvanamuttamam /
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 91, 1.2 tato gacchenmahīpāla tīrthaparamapāvanam /
SkPur (Rkh), Revākhaṇḍa, 99, 6.3 trailokyapāvanī puṇyā sarittvaṃ śubhalakṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 103, 44.2 kandamūlaphalaṃ śākaṃ nīvārānapi pāvanān /
SkPur (Rkh), Revākhaṇḍa, 125, 15.2 pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 1.2 tato gacchenmahārāja tīrthaṃ paramapāvanam /
SkPur (Rkh), Revākhaṇḍa, 159, 82.1 oṃ viṣṇurūpa dvijaśreṣṭha bhūdeva paṅktipāvana /
SkPur (Rkh), Revākhaṇḍa, 165, 2.1 tatra tīrthaṃ mahāpuṇyaṃ sarvatīrtheṣu pāvanam /
SkPur (Rkh), Revākhaṇḍa, 207, 1.2 tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 229, 28.1 narakāntakarī revā satīrthā viśvapāvanī /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.1 iyaṃ puṇyā saricchreṣṭhā revā viśvaikapāvanī /
SkPur (Rkh), Revākhaṇḍa, 232, 11.2 satīrthāṃ padaśaḥ prāha pāṇḍuputrāya pāvanīm //
Sātvatatantra
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 9, 27.2 kathāḥ paramakalyāṇīḥ sarvalokaikapāvanīḥ //