Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauṣītakagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 9.2 kṛcchrātikṛcchras tṛtīyo vijñeyaḥ so 'tipāvanaḥ //
BaudhDhS, 4, 5, 25.2 yavācāmena saṃyukto brahmakūrco 'tipāvanaḥ //
BaudhDhS, 4, 5, 29.2 pārāyaṇaṃ trir abhyasyed anaśnan so 'tipāvanaḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 27.1 paṅktipāvano vā śamayet //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 20.3 aduṣyaṃ taṃ yamaḥ prāha paṅktipāvana eva saḥ //
Mahābhārata
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 90, 32.2 na ca syāt patito rājan paṅktipāvana eva saḥ //
MBh, 14, 70, 16.1 aśvamedho hi rājendra pāvanaḥ sarvapāpmanām /
Manusmṛti
ManuS, 2, 26.2 kāryaḥ śarīrasaṃskāraḥ pāvanaḥ pretya ceha ca //
Rāmāyaṇa
Rām, Utt, 73, 9.2 pāvanaḥ sarvalokānāṃ tvam eva raghunandana //
Rām, Utt, 75, 2.1 aśvamedho mahāyajñaḥ pāvanaḥ sarvapāpmanām /
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kūrmapurāṇa
KūPur, 2, 21, 9.2 mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 13.2 adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 15.2 atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 16.2 asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 108.2 pāvanaḥ purujicchakras trividyo naravāhanaḥ //
Matsyapurāṇa
MPur, 16, 12.1 sāmasvaravidhijñaśca paṅktipāvanapāvanaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 33, 36.2 kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ //
Garuḍapurāṇa
GarPur, 1, 105, 63.2 ekarātropavāsaśca taptakṛcchraśca pāvanaḥ //
Rājanighaṇṭu
RājNigh, Śālm., 86.2 graharakṣāsu dīkṣāsu pāvano bhūtanāśanaḥ //
Skandapurāṇa
SkPur, 11, 23.2 pāvanaścaiva puṇyaśca devānāmapi sarvataḥ /
Haribhaktivilāsa
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 50.2 srastaṃ yo na yamādibhyaḥ pinākī pāti pāvanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 15.2 pratyakṣo bhagavāndevo dṛśyate lokapāvanaḥ //
Sātvatatantra
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //