Occurrences

Baudhāyanadharmasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Gītagovinda
Madanapālanighaṇṭu
Rājanighaṇṭu
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 16.2 pavitreṣṭiṃ praśaṃsanti sā hi pāvanamuttamam //
Kātyāyanaśrautasūtra
KātyŚS, 10, 3, 16.0 pūtabhṛti pāvanaṃ śukrābhāvāt //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.3 sahasrākṣaṃ śatadhāram ṛṣibhiḥ pāvanaṃ kṛtam /
Vasiṣṭhadharmasūtra
VasDhS, 1, 16.2 pavane pāvane caiva sa dharmo nātra saṃśaya iti //
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 25, 11.1 ekākṣaraṃ paraṃ brahma pāvanaṃ paramaṃ smṛtam //
Ṛgvidhāna
ṚgVidh, 1, 9, 5.2 sthānāsanatrisavanair japatā pāvanāni ca //
Mahābhārata
MBh, 1, 41, 28.1 tapo vāpyathavā yajño yaccānyat pāvanaṃ mahat /
MBh, 1, 111, 24.2 sarvam evānapatyasya na pāvanam ihocyate //
MBh, 1, 207, 8.2 ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu //
MBh, 1, 209, 11.3 puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām //
MBh, 2, 28, 28.2 pāvanāt pāvakaścāsi vahanāddhavyavāhanaḥ //
MBh, 3, 81, 151.2 pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ /
MBh, 3, 90, 3.1 sa bhavān yat paraṃ veda pāvanaṃ puruṣān prati /
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 106, 27.3 pāvanārthaṃ sāgarāṇāṃ toṣayitvā maheśvaram //
MBh, 3, 108, 14.3 pāvanārthaṃ naraśreṣṭha puṇyena salilena ha //
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 12, 18, 17.1 nipānaṃ sarvabhūtānāṃ bhūtvā tvaṃ pāvanaṃ mahat /
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 13, 2, 82.2 pāvanārthaṃ ca lokasya saricchreṣṭhā bhaviṣyati //
MBh, 13, 26, 65.1 maharṣīṇām idaṃ japyaṃ pāvanānāṃ tathottamam /
MBh, 13, 73, 9.2 suvarṇaṃ pāvanaṃ śakra pāvanānāṃ paraṃ smṛtam //
MBh, 13, 80, 1.3 pāvanaṃ paramaṃ caiva tanme brūhi pitāmaha //
MBh, 13, 80, 12.3 gāvaḥ puṇyāḥ pavitrāśca pāvanaṃ dharma eva ca //
MBh, 13, 80, 39.1 gāvaḥ pavitrāḥ puṇyāśca pāvanaṃ paramaṃ mahat /
MBh, 13, 82, 3.2 gāvaḥ śreṣṭhāḥ pavitrāśca pāvanaṃ hyetad uttamam //
MBh, 13, 83, 9.1 kasmācca pāvanaṃ śreṣṭhaṃ bhūmer gobhyaśca kāñcanam /
MBh, 13, 83, 26.2 pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat //
MBh, 13, 83, 35.1 pāvanaṃ yat paraṃ nṝṇām ugre karmaṇi vartatām /
MBh, 13, 90, 29.2 tato hi pāvanāt paṅktyāḥ paṅktipāvana ucyate //
MBh, 13, 109, 63.1 brāhmaṇebhyaḥ paraṃ nāsti pāvanaṃ divi ceha ca /
MBh, 13, 120, 4.2 śubhaiḥ saṃvibhajan kāmair aśubhānāṃ ca pāvanaiḥ //
MBh, 13, 135, 1.2 śrutvā dharmān aśeṣeṇa pāvanāni ca sarvaśaḥ /
Manusmṛti
ManuS, 11, 85.2 sā teṣāṃ pāvanāya syāt pavitrā viduṣāṃ hi vāk //
ManuS, 11, 178.2 kṛcchraṃ cāndrāyaṇaṃ caiva tad asyāḥ pāvanaṃ smṛtam //
Rāmāyaṇa
Rām, Utt, 73, 7.2 draṣṭuṃ caivāgamiṣyāmi pāvanārtham ihātmanaḥ //
Rām, Utt, 77, 9.2 vavṛdhe brahmahatyāyāḥ pāvanārthaṃ nareśvara //
Saundarānanda
SaundĀ, 12, 39.2 pāvanārthena pāpasya nadītyabhihitā punaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
Harivaṃśa
HV, 22, 12.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 61.2 śaṅke matpāvanāyaiva prasthānaṃ bhavatām iha //
Kūrmapurāṇa
KūPur, 2, 15, 13.2 vratāni snātako nityaṃ pāvanāni ca pālayet //
Liṅgapurāṇa
LiPur, 1, 66, 76.2 aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ //
Matsyapurāṇa
MPur, 154, 193.2 śiveyaṃ pāvanāyaiva tvatkṣetre pāvakadyutiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 55.2 utsṛjet kṣatravṛttiṃ tāṃ kṛtvā pāvanam ātmanaḥ //
NāSmṛ, 2, 1, 191.1 ekam evādvitīyaṃ tat prāhuḥ pāvanam ātmanaḥ /
NāSmṛ, 2, 15/16, 20.1 na kilbiṣeṇāpavadecchāstrataḥ kṛtapāvanam /
Viṣṇupurāṇa
ViPur, 2, 8, 112.2 jagataḥ pāvanārthāya yā prayāti caturdiśam //
ViPur, 2, 8, 122.1 yataḥ sā pāvanāyālaṃ trayāṇāṃ jagatām api /
Viṣṇusmṛti
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 83.2 tatpāvanāya nirvāpyaś caruḥ sārasvato dvijaiḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 2, 28.3 viṣṇor bhūtāni lokānāṃ pāvanāya caranti hi //
Gītagovinda
GītGov, 1, 10.1 chalayasi vikramaṇe balim adbhutavāmana padanakhanīrajanitajanapāvana /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 10.1 jīvantī jīvanodyogātpāvanātpūtanā matā /
Rājanighaṇṭu
RājNigh, 12, 7.3 śītagandho malayajaṃ pāvanaṃ cāṅkabhūhvayam //
Haribhaktivilāsa
HBhVil, 3, 117.3 bhūtas tapasvī bhavati paṅktipāvanapāvanaḥ //
HBhVil, 4, 118.3 tasmāt sarveṣu kāleṣu uṣṇāmbhaḥ pāvanaṃ smṛtam //
Rasārṇavakalpa
RAK, 1, 75.2 pūrvajanmakṛtapuṇyapāvanaiḥ hemanāśaguṭikā payonidhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 18.2 saritaḥ sāgarāḥ kūpāḥ sevante pāvanāni ca //
SkPur (Rkh), Revākhaṇḍa, 56, 46.1 brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 83, 110.3 tāni sarvāṇi jānīyād gaurgavyaṃ tena pāvanam //
SkPur (Rkh), Revākhaṇḍa, 189, 15.1 pāvanāya jagaddhetoḥ sthito yasmācchaśiprabhaḥ /
Sātvatatantra
SātT, 3, 23.1 tyāgo bhayaṃ pāvanaṃ ca tejaḥ kauśalam āśrayaḥ /