Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa

Aitareya-Āraṇyaka
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 4.0 sa idaṃ sarvam abhyapavayata yad idaṃ kiñca sa yad idaṃ sarvam abhyapavayata yad idaṃ kiñca tasmāt pāvamānyas tasmāt pāvamānya ity ācakṣata etam eva santam //
Aitareyabrāhmaṇa
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 7.0 evam u hāsyāgneyībhir eva pratipadyamānasya pāvamānyo 'nuśastā bhavanti //
AB, 6, 36, 10.0 sutāso madhumattamā iti pāvamānīḥ śaṃsati //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 6.1 aindrāgnaṃ pāvamānaṃ mahānāmnīr mahāvratam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 10, 10.1 upaniṣado vedādayo vedāntāḥ sarvacchandaḥsu saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī bṛhadrathaṃtare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamaṃ bahiṣpavamānaḥ kūśmāṇḍyaḥ pāvamānyaḥ sāvitrī ceti pāvanāni //
BaudhDhS, 4, 3, 8.3 kūśmāṇḍyaḥ pāvamānyaś ca virajā mṛtyulāṅgalam /
BaudhDhS, 4, 6, 2.1 mṛgāreṣṭiḥ pavitreṣṭis trihaviḥ pāvamāny api /
BaudhDhS, 4, 7, 5.2 pāvamānyaś ca kūśmāṇḍyo vaiśvānarya ṛcaś ca yāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Gautamadharmasūtra
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 1, 12.1 upaniṣado vedāntaḥ sarvacchandaḥsu saṃhitā madhūnyaghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājatarauhiṇe sāmanī bṛhadrathantare puruṣagatir mahānāmnyo mahāvairājaṃ mahādivākīrtyaṃ jyeṣṭhasāmnām anyatamad bahiṣpavamānaṃ kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvamānāni //
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 51.0 āgneye 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇāḥ //
Gopathabrāhmaṇa
GB, 2, 6, 16, 2.0 tata uttarāḥ pāvamānīḥ śaṃsati sutāso madhumattamā iti //
GB, 2, 6, 16, 4.0 pavitraṃ pāvamānyaḥ //
GB, 2, 6, 16, 5.0 tad u haike pāvamānībhir eva pūrvaṃ śastvā tata uttarā dādhikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantaḥ //
GB, 2, 6, 16, 8.0 sa dādhikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 15.0 atha pāvamānīḥ śaṃsati //
GB, 2, 6, 16, 16.0 pavitraṃ vai pāvamānyaḥ //
GB, 2, 6, 16, 18.0 tat pāvamānībhir eva vācaṃ punīte //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 9.0 āgneye samāpte 'ja aindre meṣo gauḥ pāvamāne parvadakṣiṇā //
Jaiminīyabrāhmaṇa
JB, 1, 275, 12.0 prāṇā u pāvamānyaḥ //
JB, 1, 275, 13.0 tad yat pavamānān pāvamānībhir evānupratipadyeran parāñca eva prāṇān nirmṛjyur iti //
JB, 1, 278, 4.0 tad yat pavamānān pāvamānīṣv eva stuvate tasmād devā ekarūpāḥ sarve śuklāḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 15.0 tā dvādaśa pāvamānyaḥ //
KauṣB, 8, 6, 24.0 ubhayato venaṃ pāpoktasya pāvamānīr abhiṣṭuyāt //
KauṣB, 8, 6, 26.0 pavitraṃ pāvamānyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
Kāṭhakasaṃhitā
KS, 9, 2, 10.0 yat pāvamānam //
KS, 11, 8, 53.0 pāvamānena tvā stomeneti //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 14.0 yat pāvamānī tena saumī //
MS, 2, 3, 4, 15.1 pāvamānasya tvā stomena gāyatrasya vartanyopāṃśos tvā vīryeṇotsṛje //
MS, 2, 3, 5, 43.0 pāvamānasya tvā stomena gāyatrasya vartanyā //
Mānavagṛhyasūtra
MānGS, 2, 14, 26.4 tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tvā /
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
Pañcaviṃśabrāhmaṇa
PB, 4, 6, 10.0 āyāhi somapītaya iti saumī pāvamānī //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
Vaitānasūtra
VaitS, 6, 2, 33.2 sutāso madhumattamā iti pāvamānīḥ /
Vasiṣṭhadharmasūtra
VasDhS, 22, 9.1 upaniṣado vedādayo vedāntāḥ sarvachandaḥ saṃhitā madhūny aghamarṣaṇam atharvaśiro rudrāḥ puruṣasūktaṃ rājanarauhiṇe sāmanī kūṣmāṇḍāni pāvamānyaḥ sāvitrī ceti pāvanāni //
VasDhS, 28, 11.2 kūṣmāṇḍāni pāvamānyo durgāsāvitrir eva ca //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 2.0 saptabhiḥ pāvamānībhir yad anti yac ca dūraka iti etābhir yajuḥpavitreṇa sāmapavitreṇāṅgiraseṇeti //
ĀpDhS, 1, 2, 6.0 teṣām abhyāgamanaṃ bhojanaṃ vivāham iti ca varjayet teṣām icchatāṃ prāyaścittaṃ dvādaśavarṣāṇi traividyakaṃ brahmacaryaṃ cared athopanayanaṃ tataḥ udakopasparśanaṃ pāvamānyādibhiḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 24, 6.0 brahmaṇa itara ṛtvijo hastam anvārabhya yajamānaṃ paryāhuḥ pāvamānena tvā stomeneti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 2.0 atharṣayaḥ śatarcino mādhyamā gṛtsamado viśvāmitro vāmadevo 'trir bhāradvājo vasiṣṭhaḥ pragāthāḥ pāvamānyaḥ kṣudrasūktā mahāsūktā iti //
Śatapathabrāhmaṇa
ŚBM, 13, 5, 1, 16.0 atha purā bahiṣpavamānāt aśvaṃ niktvodānayanti tena pāvamānāya sarpanti tasyoktam brāhmaṇaṃ stute bahiṣpavamāne 'śvam āstāvam ākramayanti sa yady ava vā jighred vi vā vartet samṛddho me yajña iti ha vidyāt tam upākṛtyādhvaryur āha hotar abhiṣṭuhīti tam ekādaśabhir hotābhiṣṭauti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 1, 8.0 bhuñjāneṣu mahāvyāhṛtīḥ sāvitrīṃ madhuvātīyāḥ pitṛdevatyāḥ pāvamānīś ca japet //
Ṛgveda
ṚV, 9, 67, 31.1 yaḥ pāvamānīr adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
ṚV, 9, 67, 32.1 pāvamānīr yo adhyety ṛṣibhiḥ saṃbhṛtaṃ rasam /
Ṛgvedakhilāni
ṚVKh, 3, 10, 1.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /
ṚVKh, 3, 10, 2.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 3.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 6.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 7.2 jātasya ca yac cāpi ca vardhato me tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
ṚVKh, 3, 10, 9.2 asaṃbhojanāc cāpi nṛśaṃsaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 10.2 pāpakaṃ ca caraṇebhyas tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 11.2 guror dārābhigamanāc ca tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 13.2 saṃvatsarakṛtaṃ pāpaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 15.2 tā na āpaḥ pravahantu pāpaṃ śraddhā gacchāmi sukṛtām ulokaṃ tat pāvamānībhir aham punāmi //
ṚVKh, 3, 10, 17.1 pāvamānīḥ svastyayanīḥ sudughā hi ghṛtaścutaḥ /
ṚVKh, 3, 10, 18.1 pāvamānīr diśantu na imaṃ lokam atho amum /
ṚVKh, 3, 10, 19.2 tena sahasradhāreṇa pāvamānyaḥ punantu mā //
ṚVKh, 3, 10, 21.1 pāvamānīḥ svastyayanīr yābhir gacchati nāndanam /
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
ṚVKh, 3, 10, 23.2 tapasas tapasogryaṃ tu pāvamānīr ṛco japet //
ṚVKh, 3, 10, 24.1 pāvamānaṃ paraṃ brahma ye paṭhanti manīṣiṇaḥ /
ṚVKh, 3, 10, 25.1 daśottarāṇy ṛcāṃ caitatpāvamānīḥ śatāni ṣaṭ /
ṚVKh, 3, 10, 26.1 pāvamānaṃ paraṃ brahma śukrajyotiḥ sanātanam /
Ṛgvidhāna
ṚgVidh, 1, 3, 5.2 śaṃvatyaḥ svastimatyaś ca pāvamānyas tathaiva ca //
ṚgVidh, 1, 11, 4.2 śuddhavatyas tathābvatyaḥ pāvamānyo 'ghamarṣaṇam //
Manusmṛti
ManuS, 5, 86.2 saurān mantrān yathotsāhaṃ pāvamānīś ca śaktitaḥ //
ManuS, 11, 258.2 abhyasyābdaṃ pāvamānīr bhaikṣāhāro viśudhyati //
Kūrmapurāṇa
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
Viṣṇusmṛti
ViSmṛ, 56, 8.1 pāvamānyaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 281.2 tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te //
Garuḍapurāṇa
GarPur, 1, 100, 7.1 tena tvāmabhiṣiñcāmi pāvamānyaḥ punantu te /