Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 17, 1, 8.1 mā tvā dabhant salile apsv antar ye pāśina upatiṣṭhanty atra /
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 6.3 mā tvā ke cin nyemur in na pāśinaḥ /
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.6 asya spaśo na nimiṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setava iti brahmavarmāṇi juhoti //
Ṛgveda
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //