Occurrences

Mahābhārata
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Bhāratamañjarī
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 63.27 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā /
MBh, 1, 1, 110.2 avāpa tat pāśupataṃ mahāstraṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 114, 34.4 astraṃ pāśupataṃ nāma tasmāt tuṣṭād avāpsyati /
MBh, 3, 41, 7.3 kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho //
MBh, 3, 41, 13.2 dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat /
MBh, 3, 163, 48.2 pradadau ca mama prītaḥ so 'straṃ pāśupataṃ prabhuḥ //
MBh, 5, 47, 100.2 sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda //
MBh, 5, 139, 31.1 aindraṃ pāśupataṃ brāhmaṃ sthūṇākarṇaṃ ca mādhava /
MBh, 6, 116, 38.2 aindraṃ pāśupataṃ brāhmaṃ pārameṣṭhyaṃ prajāpateḥ /
MBh, 7, 57, 16.1 pārtha pāśupataṃ nāma paramāstraṃ sanātanam /
MBh, 7, 57, 79.2 tacca pāśupataṃ ghoraṃ pratijñāyāśca pāraṇam //
MBh, 7, 163, 28.1 aindraṃ pāśupataṃ tvāṣṭraṃ vāyavyam atha vāruṇam /
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 43, 21.1 sthūṇākarṇendrajālena pārtha pāśupatena ca /
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 13, 14, 124.2 yat tad astraṃ mahāghoraṃ divyaṃ pāśupataṃ mahat //
Pāśupatasūtra
PāśupSūtra, 1, 1.0 athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ //
Rāmāyaṇa
Rām, Bā, 55, 5.2 vāruṇaṃ caiva raudraṃ ca aindraṃ pāśupataṃ tathā //
Rām, Utt, 21, 26.1 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke /
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 27.2 ayaṃ pāśupato yogo rahasyaṃ bhiṣajāṃ param //
Kūrmapurāṇa
KūPur, 1, 15, 113.2 pañcarātraṃ pāśupataṃ tathānyāni sahasraśaḥ //
KūPur, 1, 24, 48.2 vrataṃ pāśupataṃ yogaṃ kṛṣṇāyākliṣṭakarmaṇe //
KūPur, 1, 28, 25.1 vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
KūPur, 1, 30, 6.1 yat tat pāśupataṃ jñānaṃ pañcārthamiti śabdyate /
KūPur, 1, 32, 6.1 tataḥ pāśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
KūPur, 1, 32, 14.1 tataḥ pāśupatāḥ sarve hṛṣṭasarvatanūruhāḥ /
KūPur, 1, 32, 21.2 uvāsa vatsaraṃ kṛṣṇaḥ sadā pāśupatairvṛtaḥ //
KūPur, 1, 32, 22.2 ārādhayan hariḥ śaṃbhuṃ kṛtvā pāśupataṃ vratam //
KūPur, 2, 11, 67.1 eṣa pāśupato yogaḥ paśupāśavimuktaye /
KūPur, 2, 16, 15.2 pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet //
KūPur, 2, 37, 140.2 brahmacaryarato nagno vrataṃ pāśupataṃ caret //
KūPur, 2, 37, 141.1 nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
KūPur, 2, 37, 143.1 eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ /
KūPur, 2, 37, 146.1 vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
Liṅgapurāṇa
LiPur, 1, 2, 20.1 kailāsavarṇanaṃ caiva yogaḥ pāśupatas tathā /
LiPur, 1, 7, 54.2 prāpya pāśupataṃ yogaṃ rudralokāya saṃsthitāḥ //
LiPur, 1, 7, 56.2 yogaḥ pāśupato jñeyaḥ parāvaravibhūtaye //
LiPur, 1, 9, 67.2 yoge pāśupate niṣṭhā sthātavyaṃ ca munīśvarāḥ //
LiPur, 1, 24, 133.2 ete pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 24, 135.2 svarūpajñānasiddhyarthaṃ yogaṃ pāśupataṃ mahat //
LiPur, 1, 24, 138.1 ekāhaṃ yaḥ pumānsamyak caretpāśupatavratam /
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 34, 11.1 vrataṃ pāśupataṃ yogaṃ kāpilaṃ caiva nirmitam /
LiPur, 1, 34, 11.2 pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam //
LiPur, 1, 34, 24.1 imaṃ pāśupataṃ dhyāyan sarvapāpapraṇāśanam /
LiPur, 1, 41, 12.2 viśveśvarastu viśvātmā cāstraṃ pāśupataṃ tathā //
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 44, 46.2 nandiko nagajābhartus teṣāṃ pāśupatīṃ śubhām //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 72, 39.2 ye cāpyanye cariṣyanti vrataṃ pāśupataṃ mama //
LiPur, 1, 73, 10.2 paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ //
LiPur, 1, 73, 18.1 sa yogī sarvatattvajño vrataṃ pāśupataṃ tvidam /
LiPur, 1, 73, 19.1 evaṃ pāśupataṃ kṛtvā sampūjya parameśvaram /
LiPur, 1, 73, 29.2 sākṣātpāśupataṃ kṛtvā bhasmoddhūlitavigrahāḥ //
LiPur, 1, 76, 63.2 kṣetrasaṃrakṣakaṃ devaṃ tathā pāśupataṃ prabhum //
LiPur, 1, 80, 49.1 vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā /
LiPur, 1, 80, 55.2 vrataṃ pāśupataṃ caiva svayaṃ devo maheśvaraḥ //
LiPur, 1, 80, 56.2 tadāprabhṛti te devāḥ sarve pāśupatāḥ smṛtāḥ //
LiPur, 1, 80, 57.2 tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ //
LiPur, 1, 81, 1.3 vrataṃ pāśupataṃ laiṅgaṃ purā devair anuṣṭhitam //
LiPur, 1, 86, 48.1 tasmātsarvaprayatnena caretpāśupatavratam /
LiPur, 1, 86, 48.2 bhasmaśāyī bhavennityaṃ vrate pāśupate budhaḥ //
LiPur, 1, 86, 155.2 evaṃ pāśupataṃ yogaṃ kathitaṃ tvīśvareṇa tu //
LiPur, 1, 88, 7.1 evaṃ pāśupataṃ yogaṃ mokṣasiddhipradāyakam /
LiPur, 1, 88, 30.2 evaṃ pāśupataṃ yogaṃ jñātavyaṃ munipuṅgavāḥ //
LiPur, 1, 91, 66.1 tasmātpāśupatairyogairātmānaṃ cintayedbudhaḥ /
LiPur, 1, 92, 8.1 yoge pāśupate samyak dinamekaṃ yatirbhavet /
LiPur, 1, 92, 8.2 tasmātsarvaṃ parityajya caret pāśupataṃ vratam //
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 1, 108, 1.3 dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam //
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 1, 108, 13.2 pāśupatāya dātavyaṃ bhasmoddhūlitavigrahaiḥ //
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 9, 2.2 kṛtvā japtvā gatiḥ prāptā kathaṃ pāśupataṃ vratam //
LiPur, 2, 9, 52.1 jñānatattvaṃ prayatnena yogaḥ pāśupataḥ paraḥ /
LiPur, 2, 9, 54.1 etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
LiPur, 2, 9, 54.2 yoge pāśupate cāsmin yasyārthaḥ kila uttame //
LiPur, 2, 17, 2.2 sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam //
LiPur, 2, 18, 44.2 sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret //
LiPur, 2, 18, 45.1 etadvrataṃ pāśupataṃ cariṣyāmi samāsataḥ /
LiPur, 2, 18, 53.1 etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
LiPur, 2, 18, 56.1 so 'pi pāśupato vipro vimṛjyāṅgāni saṃspṛśet /
LiPur, 2, 26, 19.2 śarāsanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca //
LiPur, 2, 28, 81.2 pāśupatavratāyātha bhasmāṅgāya pradāpayet //
LiPur, 2, 55, 26.2 evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam //
LiPur, 2, 55, 30.2 bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ //
LiPur, 2, 55, 33.3 yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā //
Matsyapurāṇa
MPur, 162, 25.3 astraṃ pāśupataṃ caiva yasyāpratihatā gatiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 4.1 atrocyate athātaḥ paśupateḥ pāśupataṃ yogavidhiṃ vyākhyāsyāmaḥ iti //
PABh zu PāśupSūtra, 1, 1, 11.1 pāśupatam iti taddhitam //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 23.0 ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Bhāratamañjarī
BhāMañj, 5, 668.1 astraṃ pāśupataṃ ghoraṃ priyaṃ devasya dhūrjaṭeḥ /
BhāMañj, 7, 266.1 pūrvalabdhaṃ mahāstraṃ taddṛṣṭvā pāśupataṃ jayaḥ /
Skandapurāṇa
SkPur, 4, 10.1 kamaṇḍalustathā daṇḍaḥ astraṃ pāśupataṃ tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 28.1 vrataṃ pāśupataṃ bhaktayā yathoktaṃ pālayanti ye /