Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Haribhaktivilāsa

Arthaśāstra
ArthaŚ, 1, 16, 24.1 kṛtyapakṣopajāpam akṛtyapakṣe gūḍhapraṇidhānaṃ rāgāparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasavaidehakavyañjanābhyām upalabheta tayor antevāsibhiścikitsakapāṣaṇḍavyañjanobhayavetanair vā //
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 4, 23.1 pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ //
Carakasaṃhitā
Ca, Cik., 23, 160.1 na sidhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca /
Mahābhārata
MBh, 3, 186, 43.1 bahupāṣaṇḍasaṃkīrṇāḥ parānnaguṇavādinaḥ /
MBh, 3, 189, 9.2 āśramāḥ sahapāṣaṇḍāḥ sthitāḥ satye janāḥ prajāḥ //
MBh, 12, 138, 40.2 pāṣaṇḍāṃstāpasādīṃśca pararāṣṭraṃ praveśayet //
MBh, 12, 211, 4.2 darśayantaḥ pṛthag dharmān nānāpāṣaṇḍavādinaḥ //
MBh, 12, 292, 20.2 upāsīnaśca pāṣaṇḍān guhāḥ śailāṃstathaiva ca //
MBh, 13, 24, 56.1 avyutkrāntāśca dharmeṣu pāṣaṇḍasamayeṣu ca /
MBh, 13, 24, 67.1 pāṣaṇḍā dūṣakāścaiva samayānāṃ ca dūṣakāḥ /
Manusmṛti
ManuS, 1, 118.2 pāṣaṇḍagaṇadharmāṃś ca śāstre 'sminn uktavān manuḥ //
ManuS, 9, 221.1 kitavān kuśīlavān krūrān pāṣaṇḍasthāṃś ca mānavān /
Amarakośa
AKośa, 2, 452.2 pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 1.3 pāṣaṇḍāśramavarṇānāṃ savarṇāḥ karmasiddhaye /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 27.1 tridaṇḍipāṇḍarāṅgādipāṣaṇḍaiś chadmakaṅkaṭaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 679.2 pravrajyāvasitā ye tu pāṣaṇḍāḥ parikīrtitāḥ //
KātySmṛ, 1, 682.1 gaṇapāṣaṇḍapūgāś ca vrātāś ca śreṇayas tathā /
Kūrmapurāṇa
KūPur, 1, 28, 11.1 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ /
KūPur, 2, 16, 23.2 na śūdrarājye nivasenna pāṣaṇḍajanairvṛte //
KūPur, 2, 21, 34.2 kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ //
KūPur, 2, 22, 35.2 nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet //
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
Laṅkāvatārasūtra
LAS, 2, 36.2 māro bhavetkatividhaḥ pāṣaṇḍāśca katividhāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 27.2 kuśīlacaryāḥ pāṣaṇḍairvṛthārūpaiḥ samāvṛtāḥ //
LiPur, 1, 40, 40.2 varṇāśramāṇāṃ ye cānye pāṣaṇḍāḥ paripanthinaḥ //
LiPur, 1, 71, 94.1 pāṣaṇḍe khyāpite tena viṣṇunā viśvayoninā /
LiPur, 2, 6, 57.1 pāṣaṇḍācāraniratāḥ śrautasmārtabahiṣkṛtāḥ /
Matsyapurāṇa
MPur, 47, 248.2 sarvāṃśca bhūtāṃs timitān pāṣaṇḍāṃścaiva sarvaśaḥ //
MPur, 57, 6.1 śūdro'pi parayā bhaktyā pāṣaṇḍālāpavarjitaḥ /
MPur, 69, 34.2 snānaṃ kṛtvā mṛdā tadvatpāṣaṇḍān abhivarjayet //
MPur, 99, 14.3 dadyādevaṃ samā yāvatpāṣaṇḍānabhivarjayet //
MPur, 144, 40.1 rājānaḥ śūdrabhūyiṣṭhāḥ pāṣaṇḍānāṃ pravṛttayaḥ /
MPur, 144, 54.2 pāṣaṇḍānsa sadā sarvānniḥśeṣānakarotprabhuḥ //
Nāradasmṛti
NāSmṛ, 2, 10, 1.1 pāṣaṇḍanaigamādīnāṃ sthitiḥ samaya ucyate /
NāSmṛ, 2, 10, 2.1 pāṣaṇḍanaigamaśreṇīpūgavrātagaṇādiṣu /
NāSmṛ, 2, 18, 2.2 pāṣaṇḍanaigamaśreṇīgaṇadharmaviparyayāḥ //
Viṣṇupurāṇa
ViPur, 3, 18, 23.1 anyānapyanyapāṣaṇḍaprakārairbahubhirdvija /
ViPur, 3, 18, 62.2 upoṣitena pāṣaṇḍasaṃbhāṣo yaḥ kṛto 'bhavat //
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 3, 18, 96.1 eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija /
ViPur, 6, 1, 37.2 pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ //
ViPur, 6, 1, 39.1 vedamārge pralīne ca pāṣaṇḍāḍhye tato jane /
ViPur, 6, 1, 44.1 yadā yadā hi pāṣaṇḍavṛddhir maitreya lakṣyate /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 22.1 yo vānuśāyināṃ sargaḥ pāṣaṇḍasya ca sambhavaḥ /
BhāgPur, 3, 7, 31.1 pāṣaṇḍapathavaiṣamyaṃ pratilomaniveśanam /
BhāgPur, 11, 14, 8.2 pāramparyeṇa keṣāṃcit pāṣaṇḍamatayo 'pare //
Garuḍapurāṇa
GarPur, 1, 106, 6.1 pāṣaṇḍapatitānāṃ tu na kuryurudakakriyāḥ /
GarPur, 1, 134, 7.1 dvijātīnatha pāṣaṇḍānannadānena pūjayet /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 145.2 asurāṇāṃ mohanārthaṃ pāṣaṇḍānāṃ vivṛddhaye /
Haribhaktivilāsa
HBhVil, 4, 288.1 pāṣaṇḍapatitavrātyair nāstikālāpapātakaiḥ /