Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 4, 32.2 stokaṃ stokaṃ kṣiped gandhaṃ pāṣāṇe taṃ tu kuṭṭayet //
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 8, 25.2 pāṣāṇāḥ kokilākārāstiṣṭhanti tāṃs tu cāharet //
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 34.2 pāṣāṇāḥ śrīphalākārā niryānti sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 35.2 rudrākṣākārapāṣāṇāḥ kharasparśā bhavanti te //
RRĀ, Ras.kh., 8, 37.1 vidyate parvatastatra pāṣāṇāstālakopamāḥ /
RRĀ, Ras.kh., 8, 39.1 pāṣāṇāḥ śrīphalākārā raktāśca sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 64.1 pāṣāṇāḥ sarpavadvakrā grāhyāḥ sparśā bhavanti te /
RRĀ, Ras.kh., 8, 65.2 pāṣāṇā bhekasaṃkāśā grāhyā mārjāraviṣṭhayā //
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
RRĀ, Ras.kh., 8, 123.2 mūṣikākārapāṣāṇāstiṣṭhanti tān samāharet //
RRĀ, Ras.kh., 8, 127.1 pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet /
RRĀ, Ras.kh., 8, 128.2 khanetpārāvataprakhyāḥ pāṣāṇāḥ sparśabhedakāḥ //
RRĀ, Ras.kh., 8, 140.2 tatra kuṇḍe mudgavarṇāḥ pāṣāṇāḥ sparśavedhakāḥ //
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, Ras.kh., 8, 158.1 śrīśaile tatra tatraiva pāṣāṇāḥ piṇḍabhūsthitāḥ /
RRĀ, Ras.kh., 8, 161.1 śrāvasampuṭasaṃkāśān pāṣāṇāṃstriṃśadāharet /
RRĀ, Ras.kh., 8, 164.2 tasya devasya pārśve tu pāṣāṇāḥ śvetapītakāḥ //
RRĀ, Ras.kh., 8, 166.1 tanmadhye bhekasaṃkāśāḥ pāṣāṇāḥ sparśavedhāḥ /
RRĀ, Ras.kh., 8, 169.2 kūpastiṣṭhati tanmadhye pāṣāṇā mudgavarṇakāḥ //
RRĀ, Ras.kh., 8, 183.1 pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 4, 54.1 kṣiptvā cullyāṃ pacedyāmaṃ cālyaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 4, 55.1 susūkṣmaṃ mardayettāvat dṛḍhaṃ pāṣāṇamuṣṭinā /
RRĀ, V.kh., 6, 17.2 dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet //
RRĀ, V.kh., 8, 5.1 tīkṣṇapāṣāṇasattvaṃ ca drutavaṅge drutaṃ kṣipet /
RRĀ, V.kh., 9, 7.1 bhūnāgaṃ kāṃtapāṣāṇaṃ mākṣikaṃ ṭaṃkaṇaṃ madhu /
RRĀ, V.kh., 14, 19.2 tīkṣṇapāṣāṇasattvaṃ vā dvaṃdvitaṃ vyomasattvavat //
RRĀ, V.kh., 16, 3.1 sauvīraṃ kāṃtapāṣāṇaṃ tīkṣṇaṃ pāṣāṇacūrṇakam /
RRĀ, V.kh., 18, 112.1 caturdaśaguṇe jīrṇe bhavetpāṣāṇavedhakaḥ /
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 182.1 tenaiva vedhayetsarvaṃ giripāṣāṇabhūtalam /