Occurrences

Amarakośa
Śatakatraya
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Gītagovinda
Rasendracintāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Smaradīpikā
Ānandakanda
Āryāsaptaśatī
Haṃsadūta
Kokilasaṃdeśa

Amarakośa
AKośa, 2, 240.1 vanapriyaḥ parabhṛtaḥ kokilaḥ pika ityapi /
Śatakatraya
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 357.2 vanapriyaḥ parabhṛtaḥ kokilaḥ susvaraḥ pikaḥ //
Bhāratamañjarī
BhāMañj, 13, 1020.2 pādarogaṃ tathāśveṣu netrarogaṃ pikeṣu ca //
Gītagovinda
GītGov, 1, 54.2 kiṃca snigdharasālamaulimukulāni ālokya harṣodayāt unmīlanti kuhūḥ kuhūḥ iti kalottālāḥ pikānām giraḥ //
GītGov, 11, 6.2 kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam //
GītGov, 11, 32.1 madhuratarapikanikaraninadamukhare /
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
Rasendracintāmaṇi
RCint, 7, 99.2 bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani //
Ratnadīpikā
Ratnadīpikā, 3, 6.1 pikanetrāruṇaṃ vāpi sārasākṣanibhaṃ bhavet /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 142.1 kokilaḥ parapuṣṭaḥ syāt kālaḥ parabhṛtaḥ pikaḥ /
Smaradīpikā
Smaradīpikā, 1, 45.1 padminī pikavāṇī ca snigdhavāṇī ca citriṇī /
Ānandakanda
ĀK, 1, 15, 462.2 bālārkābhaśca matimān pikālāpo balānvitaḥ //
Āryāsaptaśatī
Āsapt, 2, 607.2 kenāśrāvi pikānāṃ kuhūṃ vihāyetaraḥ śabdaḥ //
Haṃsadūta
Haṃsadūta, 1, 64.1 yadā vṛndāraṇyasmaraṇalaharīheturamalaṃ pikānāṃ veveṣṭi pratiharitam uccaiḥ kuhurutam /
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 1, 36.2 lakṣmīnārāyaṇapuramiti khyātamantarmurāreḥ prāpyāvāsaṃ bhava pikapate pāvanānāṃ purogaḥ //
KokSam, 1, 47.2 svātī nāma kṣitipatisutā sevituṃ devamasyāḥ svairālāpaistava pika girāṃ kāpi śikṣā bhavitrī //
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /