Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Yogasūtra
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kātyāyanasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 10, 7.1 parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti //
ArthaŚ, 1, 12, 4.1 parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet //
ArthaŚ, 1, 16, 12.1 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākyapūjanam iṣṭaparipraśnaṃ guṇakathāsaṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsagamanaṃ ca lakṣayet tuṣṭasya viparītam atuṣṭasya //
Avadānaśataka
AvŚat, 2, 13.3 paśyasy ānanda anayā yaśomatyā dārikayā mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 3, 16.3 paśyasy ānanda anena kusīdena dārakeṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 4, 14.3 paśyasy ānanda anena sārthavāhena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 6, 14.3 paśyasy anena vaḍikena gṛhapatiputreṇa mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 8, 12.3 paśyasy ānanda dakṣiṇapañcālarājena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 9, 14.3 paśyasy ānanda anena tīrthikopāsakena mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 10, 13.3 paśyasi tvam ānanda anena śreṣṭhinā tathāgatasya saśrāvakasaṃghasyaivaṃvidhaṃ satkāraṃ kṛtam mahājanakāyaṃ ca kuśale niyuktam /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 7.3 taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ /
AvŚat, 17, 4.10 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 17, 13.3 paśyasy ānanda ebhir gāndharvikair mamaivaṃvidhaṃ satkāraṃ kṛtam /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 3.11 arhan saṃvṛttaḥ traidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ /
AvŚat, 20, 9.3 paśyasy ānanda anena gṛhapatinā mamaivaṃvidhaṃ satkāraṃ kṛtam /
Aṣṭasāhasrikā
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 4.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmutpatsyante lābhasatkāracīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāmantarāyā imāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ lābhasatkāraślokasvādāścittotpīḍā vā /
ASāh, 11, 6.11 punaraparaṃ subhūte dharmabhāṇakaś ca āmiṣaguruko lābhasatkāracīvaraguruko bhaviṣyati /
Buddhacarita
BCar, 1, 48.1 prītaśca tebhyo dvijasattamebhyaḥ satkārapūrvaṃ pradadau dhanāni /
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Lalitavistara
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 36.13 paśya ānanda kiyantaṃ te mohapuruṣā bahvapuṇyābhisaṃskāramabhisaṃskariṣyanti ye buddhadharmān pratikṣepsyanti lābhasatkāraślokābhibhūtā uccāralagnā lābhasatkārābhibhūtā itarajātīyāḥ //
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
Mahābhārata
MBh, 1, 56, 32.23 iha satkārayogaśca bhārate paramarṣiṇā /
MBh, 1, 67, 20.11 sarvamaṅgalasatkārair ahaṃ satyaṃ bravīmi te /
MBh, 1, 89, 37.3 nivedya sarvam ṛṣaye satkāreṇa suvarcase //
MBh, 1, 118, 4.1 yathā ca kuntī satkāraṃ kuryān mādryāstathā kuru /
MBh, 1, 176, 3.1 tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ /
MBh, 1, 180, 3.2 na hyarhatyeṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ //
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 35.13 kṛtamaṅgalasatkāraṃ praviveśa gṛhottamam /
MBh, 1, 199, 35.14 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 210, 20.1 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ /
MBh, 1, 213, 38.2 pratijagrāha satkārair yathāvidhi yathopagam //
MBh, 2, 9, 10.5 abhyarcayati satkārair āsanena ca taṃ vibhum /
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 29, 14.1 sa tasmin satkṛto rājñā satkārārho viśāṃ pate /
MBh, 2, 33, 1.3 antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ //
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 3, 1, 36.2 sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati //
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 3, 58, 9.2 paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira //
MBh, 3, 58, 10.1 sa tathā nagarābhyāśe satkārārho na satkṛtaḥ /
MBh, 3, 58, 18.1 yeṣāṃ kṛte na satkāram akurvan mayi naiṣadhāḥ /
MBh, 3, 113, 17.1 samprāpya satkāram atīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ /
MBh, 3, 115, 1.3 tāpasānāṃ paraṃ cakre satkāraṃ bhrātṛbhiḥ saha //
MBh, 3, 145, 33.1 prītās te tasya satkāraṃ vidhinā pāvakopamāḥ /
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 161, 24.1 te mātaleś cakrur atīva hṛṣṭāḥ satkāram agryaṃ surarājatulyam /
MBh, 3, 222, 32.3 mānyānāṃ mānasatkārā ye cānye viditā mayā //
MBh, 3, 262, 1.3 pūjayāmāsa satkāraiḥ phalamūlādibhis tathā //
MBh, 3, 279, 20.1 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ /
MBh, 5, 34, 40.2 sukhe saubhāgyasatkāre tasya vyādhir anantakaḥ //
MBh, 5, 86, 2.1 yat tu satkārasaṃyuktaṃ deyaṃ vasu janārdane /
MBh, 5, 92, 42.2 nimantryantām āsanaiśca satkāreṇa ca bhūyasā //
MBh, 5, 112, 10.1 pratigṛhya ca satkāram arghādiṃ bhojanaṃ varam /
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 7, 77, 38.2 svāmisatkārayuktāni yāni tānīha darśaya //
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 59, 37.2 bhayasatkāravittākhyaḥ kārtsnyena parivarṇitaḥ //
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 83, 55.2 bhūyasā paribarheṇa satkāreṇa ca bhūyasā /
MBh, 12, 84, 7.1 arthamānārghyasatkārair bhogair uccāvacaiḥ priyān /
MBh, 12, 87, 31.1 teṣu satkārasaṃskārān saṃvibhāgāṃśca kārayet /
MBh, 12, 109, 25.2 gurūṇām eva satkāraṃ vidur devāḥ saharṣibhiḥ //
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 148, 27.1 kṣipraṃ praṇudate pāpaṃ satkāraṃ labhate tathā /
MBh, 12, 154, 23.2 prāpyeha loke satkāraṃ sugatiṃ pratipadyate //
MBh, 12, 154, 31.2 prāpyeha loke satkāraṃ svargaṃ samabhipadyate //
MBh, 12, 164, 3.2 tasmai dattvā sa satkāraṃ vidhidṛṣṭena karmaṇā /
MBh, 12, 167, 21.3 satkārair uttamair mitraṃ pūjayeta vicakṣaṇaḥ //
MBh, 12, 213, 12.3 prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati //
MBh, 12, 276, 53.1 daṇḍo yatrāvinīteṣu satkāraśca kṛtātmasu /
MBh, 12, 347, 12.2 atithīnāṃ ca satkāre nityayuktāsmyatandritā //
MBh, 13, 2, 64.2 taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ //
MBh, 13, 126, 13.1 teṣām atithisatkāram arcanīyaṃ kulocitam /
MBh, 13, 133, 19.1 arghārhānna ca satkārair arcayanti yathāvidhi /
MBh, 13, 152, 8.2 suhṛdaḥ phalasatkārair abhyarcaya yathārhataḥ //
Manusmṛti
ManuS, 3, 137.2 mantrasampūjanārthaṃ tu satkāram itaro 'rhati //
Rāmāyaṇa
Rām, Bā, 22, 19.1 satkāraṃ samanuprāpya kathābhir abhirañjayan /
Rām, Bā, 47, 8.3 pūjayāmāsa vidhivat satkārārhau mahābalau //
Rām, Bā, 47, 9.1 tataḥ paramasatkāraṃ sumateḥ prāpya rāghavau /
Rām, Bā, 51, 21.3 bhojanena mahārheṇa satkāraṃ saṃvidhatsva me //
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Ay, 1, 6.1 sa tatra nyavasad bhrātrā saha satkārasatkṛtaḥ /
Rām, Ay, 93, 12.1 atrāhaṃ puruṣavyāghraṃ gurusatkārakāriṇam /
Rām, Ay, 103, 30.1 jānāmi bharataṃ kṣāntaṃ gurusatkārakāriṇam /
Rām, Ār, 11, 15.2 prāveśayad yathānyāyaṃ satkārārthaṃ susatkṛtam //
Rām, Ār, 44, 31.3 sarvair atithisatkāraiḥ pūjayāmāsa maithilī //
Rām, Ki, 5, 11.1 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho /
Rām, Ki, 54, 1.2 svāmisatkārasaṃyuktam aṅgado vākyam abravīt //
Rām, Yu, 102, 26.2 nedṛśā rājasatkārā vṛttam āvaraṇaṃ striyaḥ //
Saundarānanda
SaundĀ, 4, 31.1 śrutvā maharṣeḥ sa gṛhapraveśaṃ satkārahīnaṃ ca punaḥ prayāṇam /
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
Yogasūtra
YS, 1, 14.1 sa tu dīrghakālādaranairantaryasatkārasevito dṛḍhabhūmiḥ //
Bodhicaryāvatāra
BoCA, 5, 22.1 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
BoCA, 5, 51.1 lābhasatkārakīrtyarthi parivārārthi vā punaḥ /
BoCA, 6, 81.2 satkāramitvaraṃ dṛṣṭvā teṣāṃ kiṃ paridahyase //
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
BoCA, 6, 100.1 muktyarthinaścāyuktaṃ me lābhasatkārabandhanam /
BoCA, 8, 147.2 kalahenāpi saṃsādhyaṃ lābhasatkāramātmanaḥ //
BoCA, 10, 57.2 lābhasatkārasahitaṃ ciraṃ tiṣṭhatu śāsanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 66.1 yadi satyaiva vāg asya tataḥ satkāram āpsyati /
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 10, 134.2 itaś cātithisatkāraḥ kim atra kriyatām iti //
BKŚS, 18, 541.1 taṃ cāham atisatkāram amanye 'tiviḍambanām /
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 19, 96.2 na satkārakhalīkāram arhanti śiśavo guroḥ //
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 20, 100.1 taṃ ca dattārghasatkāram avocat kṛtakarmaṇe /
BKŚS, 20, 174.1 rājñā mahyaṃ sasatkāraṃ dattājinavatī sutā /
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
BKŚS, 22, 14.2 tatprayuktātisatkārau yayatuḥ svagṛhān prati //
BKŚS, 23, 22.1 gṛhe ca kṛtasatkāram asau mām anuyuktavān /
BKŚS, 28, 81.2 satkārair annapānāntaiḥ saṃmānitavatī ciram //
Divyāvadāna
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Divyāv, 6, 30.0 tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā mahaśca prajñapitaḥ //
Divyāv, 8, 90.0 vācāvasāne bhagavato muṇḍāḥ saṃvṛttāstraidhātukavītarāgāḥ samaloṣṭakāñcanā ākāśapāṇitalasamacittā vāsīcandanakalpā vidyāvidāritāṇḍakośā vidyābhijñāpratisaṃvitprāptā bhavalābhalobhasatkāraparāṅmukhāḥ //
Divyāv, 12, 6.1 asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 13, 303.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 447.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto vāsīcandanakalpo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukhaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 262.1 siddhenārthena saṃyojyo vādī satkārapūrvakam /
Suśrutasaṃhitā
Su, Sū., 19, 23.2 tat kasya hetoḥ hiṃsāvihārāṇi hi mahāvīryāṇi rakṣāṃsi paśupatikuberakumārānucarāṇi māṃsaśoṇitapriyatvāt kṣatajanimittaṃ vraṇinam upasarpanti satkārārthaṃ jighāṃsūni vā kadācit //
Su, Sū., 19, 24.2 teṣāṃ satkārakāmānāṃ prayatetāntarātmanā /
Su, Utt., 60, 5.2 hiṃsyurhiṃsāvihārārthaṃ satkārārthamathāpi vā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.18 śrutismṛtītihāsapurāṇebhyo vyaktādīn vivekena śrutvā śāstrayuktyā ca vyavasthāpya dīrghakālādaranairantaryasatkārasevitād bhāvanāmayāt tattvābhyāsān nāsmi na me nāham ityapariśeṣam aviparyayād viśuddhaṃ kevalam utpadyate jñānam iti /
Viṣṇupurāṇa
ViPur, 3, 18, 66.2 dadau tasmai varāhāraṃ satkārapravaṇaṃ śubham //
ViPur, 5, 12, 11.2 tvayā trātābhiratyarthaṃ yuṣmatsatkārakāraṇāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 14.1, 1.1 dīrghakālāsevito nirantarāsevitaḥ satkārāsevitaḥ tapasā brahmacaryeṇa vidyayā śraddhayā ca sampāditaḥ satkāravān dṛḍhabhūmir bhavati vyutthānasaṃskāreṇa drāg ity evānabhibhūtaviṣaya ity arthaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 340.2 saddānamānasatkārān śrotriyān vāsayet sadā //
YāSmṛ, 2, 189.2 sa dānamānasatkāraiḥ pūjayitvā mahīpatiḥ //
Bhāratamañjarī
BhāMañj, 5, 93.2 praviśya lebhe satkāraṃ rājasiṃhaguhāṃ sabhām //
Garuḍapurāṇa
GarPur, 1, 109, 31.2 tāḍitā mārdavaṃ yānti na te satkārabhājanam //
Hitopadeśa
Hitop, 1, 112.4 tato mantharo dūrād eva laghupatanakam avalokya utthāya yathocitam ātithyaṃ vidhāya mūṣikasyāpy atithisatkāraṃ cakāra /
Kathāsaritsāgara
KSS, 1, 5, 98.1 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
KSS, 3, 2, 26.1 sahādāya kṛtodārasatkārā snehaśālinī /
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 5, 57.2 satkārahetor nṛpatiḥ śvaśuryāyānugacchate //
KSS, 5, 2, 16.2 tenāpyatithisatkārair muninā so 'bhyanandyata //
KSS, 5, 2, 63.2 sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.1 satkāraśca hārītena darśitaḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 55.1 pakṣasatkārasaṃpuṣṭā lālanaiścānurañjitāḥ /
Śyainikaśāstra, 7, 4.2 satkārādi prabhurapi kuryāt protsāhavṛddhaye //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 142.1 teṣāṃ ca aṣṭānāmantevāsiśatānāmeko bodhisattvo 'dhimātraṃ lābhaguruko 'bhūt satkāraguruko jñātaguruko yaśaskāmaḥ //
SDhPS, 6, 2.1 ayaṃ mama śrāvakaḥ kāśyapo bhikṣustriṃśato buddhakoṭīsahasrāṇāmantike satkāraṃ kariṣyati /
SDhPS, 6, 32.2 ayaṃ me bhikṣavo mahāśrāvakaḥ sthaviraḥ subhūtistriṃśata eva buddhakoṭīnayutaśatasahasrāṇāṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 55.1 ayaṃ mama śrāvakaḥ sthaviro mahākātyāyano 'ṣṭānāṃ buddhakoṭīśatasahasrāṇāmantike satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 59.1 tataśca bhūyaḥ pareṇa paratareṇa punar viṃśatīnāṃ buddhakoṭīnāmantike evaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 6, 77.1 tataśca bhūyaḥ pareṇa paratareṇa viṃśaterbuddhakoṭīśatasahasrāṇāmevaṃrūpameva satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
SDhPS, 7, 39.1 tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya //
SDhPS, 7, 45.1 tasya bhagavataḥ satkārārthāya gurukārārthāya mānanārthāya pūjanārthāya arcanārthāya apacāyanārthāya upasaṃkrāntāḥ //
SDhPS, 9, 9.1 dvāṣaṣṭīnāṃ buddhakoṭīnāṃ satkāraṃ kṛtvā gurukāraṃ mānanāṃ pūjanāṃ ca kṛtvā teṣāṃ buddhānāṃ bhagavatāṃ saddharmaṃ dhārayitvā śāsanaparigrahaṃ ca kṛtvā anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyasi //
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 16.1 tatra ca pustake satkāraṃ kuryāt gurukāraṃ kuryāt mānanāṃ pūjanāmarcanāmapacāyanāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyāñjalinamaskāraiḥ praṇāmaiḥ //
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 12, 3.1 kiṃcāpi bhagavan śaṭhakāḥ sattvāstasmin kāle bhaviṣyanti parīttakuśalamūlā adhimānikā lābhasatkārasaṃniśritā akuśalamūlapratipannā durdamā adhimuktivirahitā anadhimuktibahulā api tu khalu punarvayaṃ bhagavan kṣāntibalamupadarśayitvā tasmin kāle idaṃ sūtramuddekṣyāmo dhārayiṣyāmo deśayiṣyāmo likhiṣyāmaḥ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ //
SDhPS, 12, 13.1 api tu khalu punastvaṃ gautami ita upādāya aṣṭātriṃśatāṃ buddhakoṭīniyutaśatasahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kṛtvā bodhisattvo mahāsattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 12, 19.1 tvamapi daśānāṃ buddhakoṭīsahasrāṇāmantike satkāraṃ gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kṛtvā bodhisattvo dharmabhāṇako bhaviṣyasi //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 86.1 tathāgatacaityasatkārārthaṃ ca abhiyukto bhavet tathāgataśrāvakāṇāṃ ca varṇaṃ bhāṣeta bodhisattvānāṃ ca mahāsattvānāṃ guṇakoṭīnayutaśatasahasrāṇi parikīrtayet pareṣāṃ ca saṃprakāśayet kṣāntyā ca sampādayec chīlavāṃśca bhavet kalyāṇadharmaḥ sukhasaṃvāsaḥ kṣāntaśca bhaved dāntaśca bhaved anabhyasūyakaśca apagatakrodhamanaskāro 'vyāpannamanaskāraḥ smṛtimāṃśca sthāmavāṃśca bhaved vīryavāṃśca nityābhiyuktaśca bhaved buddhadharmaparyeṣṭyā dhyāyī ca bhavet pratisaṃlayanagurukaḥ pratisaṃlayanabahulaśca praśnaprabhedakuśalaśca bhavet praśnakoṭīnayutaśatasahasrāṇāṃ visarjayitā //
SDhPS, 18, 109.1 te cāsya satkāraṃ kariṣyanti gurukāraṃ mānanāṃ pūjanām arcanāmapacāyanāṃ kariṣyanti //
SDhPS, 18, 112.1 balacakravartino 'pi rājānaś cakravartino 'pi saptaratnasamanvāgatāḥ sakumārāḥ sāmātyāḥ sāntaḥpuraparivārā darśanakāmā bhaviṣyanti satkārārthinaḥ //