Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Divyāvadāna
Mṛgendraṭīkā

Avadānaśataka
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
AvŚat, 11, 2.11 tatas tair nāvikair bhagavān mahatā satkāreṇa nausaṃkrameṇottāritaḥ sārdhaṃ bhikṣusaṃghena //
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
Aṣṭasāhasrikā
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Lalitavistara
LalVis, 7, 69.4 tato rājā bodhisattvaṃ mahatā satkāreṇa satkṛtya sarvārthasiddho 'yaṃ kumāro nāmnā bhavatu iti nāmāsyākārṣīt //
Mahābhārata
MBh, 1, 89, 37.3 nivedya sarvam ṛṣaye satkāreṇa suvarcase //
MBh, 1, 210, 20.1 kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ /
MBh, 2, 22, 29.1 tatrainaṃ nāgarāḥ sarve satkāreṇābhyayustadā /
MBh, 2, 28, 36.2 satkāreṇa naravyāghraṃ sahadevaṃ yudhāṃ patim //
MBh, 2, 42, 30.1 pāṇḍavastvabravīd bhrātṝn satkāreṇa mahīpatim /
MBh, 3, 50, 7.2 mahiṣyā saha rājendra satkāreṇa suvarcasam //
MBh, 5, 92, 42.2 nimantryantām āsanaiśca satkāreṇa ca bhūyasā //
MBh, 12, 83, 55.2 bhūyasā paribarheṇa satkāreṇa ca bhūyasā /
Divyāvadāna
Divyāv, 2, 339.0 sa tena mahatā satkāreṇa praveśita udvartitaḥ snāpito bhojitaḥ //
Divyāv, 6, 30.0 tatastena viviktāvakāśe mahatā satkāreṇāsau yaṣṭirucchrāpitā mahaśca prajñapitaḥ //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 1.0 sa indras tair bharadvājādibhir āśramasamucitenātithisatkāreṇābhyarcitas tān bharadvājādīn pratyekaṃ kuśalaṃ pṛṣṭvābravīt //