Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, 17, 3.1 vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 60, 19.2 anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 79.1 piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate /
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 189, 11.1 daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam /