Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 10, 5.1 udardanī pracyavanī pāṃsupiṅgā vighasvarī /
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 6.2 arāyāṁ śvakiṣkiṇo bajaḥ piṅgo anīnaśat //
AVŚ, 8, 6, 18.2 piṅgas tam ugradhanvā kṛṇotu hṛdayāvidham //
AVŚ, 8, 6, 19.2 strībhāgān piṅgo gandharvān vāto abhram ivājatu //
AVŚ, 8, 6, 21.2 prajāyai patye tvā piṅgaḥ paripātu kimīdinaḥ //
AVŚ, 8, 6, 24.2 bajaś ca teṣāṃ piṅgaś ca hṛdaye 'dhi nividhyatām //
AVŚ, 8, 6, 25.1 piṅga rakṣa jāyamānaṃ mā pumāṃsaṃ striyaṃ kran /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 6.0 atha haiṣa mirmiro yaḥ śuklo viklidhas tilakavān piṅgākṣaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 8.3 āgatya babhruḥ piṅgākṣaḥ sahasreṇāvakāṅkṣatu svāhā /
Jaiminīyabrāhmaṇa
JB, 2, 250, 2.0 sā babhruḥ piṅgākṣy udait tṛtīyena cātmanas tṛtīyena ca sahasrasya //
Taittirīyasaṃhitā
TS, 6, 1, 6, 65.0 aruṇayā piṅgākṣyā krīṇāti //
Āpastambaśrautasūtra
ĀpŚS, 20, 22, 6.1 avabhṛthena pracaryātreyaṃ śipiviṣṭaṃ khalatiṃ viklidhaṃ śuklaṃ piṅgākṣaṃ tilakāvalam avabhṛtham abhyavanīya tasya mūrdhañ juhoti mṛtyave svāhā bhrūṇahatyāyai svāhā jumbakāya svāheti tisraḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 139, 2.2 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ /
MBh, 1, 139, 2.7 virūparūpaḥ piṅgākṣaḥ karālo ghoradarśanaḥ /
MBh, 1, 151, 13.19 virūparūpaḥ piṅgākṣo bhīmasenam abhidravat /
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 214, 30.2 haripiṅgo hariśmaśruḥ pramāṇāyāmataḥ samaḥ //
MBh, 1, 214, 31.2 padmapatrānanaḥ piṅgastejasā prajvalann iva /
MBh, 1, 219, 33.2 dīptordhvakeśaḥ piṅgākṣaḥ piban prāṇabhṛtāṃ vasām //
MBh, 3, 287, 5.2 madhupiṅgo madhuravāk tapaḥsvādhyāyabhūṣaṇaḥ //
MBh, 3, 290, 8.1 madhupiṅgo mahābāhuḥ kambugrīvo hasann iva /
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 7, 57, 74.2 piṅgākṣastapasaḥ kṣetraṃ balavānnīlalohitaḥ //
MBh, 8, 24, 48.2 taponityāya piṅgāya vratine kṛttivāsase //
MBh, 9, 44, 96.2 piṅgākṣāḥ śaṅkukarṇāśca vakranāsāśca bhārata //
MBh, 9, 44, 99.2 piṅgākṣā nīlakaṇṭhāśca lambakarṇāśca bhārata //
MBh, 9, 44, 100.2 śvetāṅgā lohitagrīvāḥ piṅgākṣāśca tathāpare /
MBh, 10, 7, 9.1 kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam /
MBh, 13, 78, 16.1 hiraṇyavarṇāṃ piṅgākṣīṃ savatsāṃ kāṃsyadohanām /
Rāmāyaṇa
Rām, Ār, 52, 4.1 piṅgākṣās tāṃ viśālākṣīṃ netrair animiṣair iva /
Rām, Ār, 65, 17.1 mahāpakṣmeṇa piṅgena vipulenāyatena ca /
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 28, 24.2 rāmasyārhasi piṅgeśa kartuṃ sarvātmanā priyam //
Rām, Ki, 37, 23.2 saṃcintyatāṃ hi piṅgeśa haribhiḥ saha mantribhiḥ //
Rām, Su, 1, 55.1 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale /
Rām, Su, 1, 55.1 piṅge piṅgākṣamukhyasya bṛhatī parimaṇḍale /
Rām, Su, 1, 132.2 daṃṣṭrākarālaṃ piṅgākṣaṃ vaktraṃ kṛtvā nabhaḥspṛśam //
Rām, Su, 15, 8.2 karālāṃ bhugnavastrāṃ ca piṅgākṣīṃ vikṛtānanām //
Rām, Su, 29, 12.2 dadarśa piṅgādhipater amātyaṃ vātātmajaṃ sūryam ivodayastham //
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Rām, Yu, 22, 33.2 piṅgākṣāste virūpākṣair bahubhir bahavo hatāḥ //
Amarakośa
AKośa, 1, 175.1 kaḍāraḥ kapilaḥ piṅgapiśaṅgau kadrupiṅgalau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 48.2 pittalaiḥ khalatiḥ piṅgaḥ śvitrī pāṇḍuḥ kaphātmabhiḥ //
AHS, Śār., 3, 90.2 gauroṣṇāṅgas tāmrahastāṅghrivaktraḥ śūro mānī piṅgakeśo 'lparomā //
AHS, Śār., 3, 94.1 tanūni piṅgāni calāni caiṣāṃ tanvalpapakṣmāṇi himapriyāṇi /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
BKŚS, 19, 33.1 kālindīnīlakālīṃ ca vṛddhāṃ piṅgaśiroruhām /
BKŚS, 19, 92.2 sāndrahemaprabhāpiṅgaṃ tuṅgaśṛṅgasrajaṃ nagam //
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kumārasaṃbhava
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
Liṅgapurāṇa
LiPur, 1, 22, 1.2 atyantāvanatau dṛṣṭvā madhupiṅgāyatekṣaṇaḥ /
Matsyapurāṇa
MPur, 126, 44.1 haritairavyathaiḥ piṅgairīśvarair brahmavādibhiḥ /
MPur, 153, 18.1 piṅgottuṅgajaṭājūṭāḥ siṃhacarmānuṣaṅgiṇaḥ /
MPur, 154, 229.2 yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam //
MPur, 154, 379.2 gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam //
MPur, 154, 532.1 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ /
Suśrutasaṃhitā
Su, Śār., 2, 35.3 tatra dṛṣṭibhāgamapratipannaṃ tejo jātyandhaṃ karoti tadeva raktānugataṃ raktākṣaṃ pittānugataṃ piṅgākṣaṃ śleṣmānugataṃ śuklākṣaṃ vātānugataṃ vikṛtākṣam iti //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 13.2 piṅgaiḥ piśaṅgair makarodarānanaiḥ paryādravadbhir vidurānvarudhyata //
Bhāratamañjarī
BhāMañj, 1, 471.2 nijatejaśchaṭāpuñjapiṅgaśmaśruvilocanaḥ //
BhāMañj, 1, 796.1 tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ /
BhāMañj, 7, 296.1 taḍitāṃ maṇḍaleneva piṅgaṃ gāṇḍīvatejasā /
BhāMañj, 7, 565.2 tamaḥpiśācasaṃghānāṃ piṅgāḥ śmaśrusaṭā iva //
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
Garuḍapurāṇa
GarPur, 1, 68, 21.1 haritasitapītapiṅgaśyāmās tāmrāḥ svabhāvato rucirāḥ /
Kathāsaritsāgara
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
Rasaratnākara
RRĀ, R.kh., 10, 43.1 śvetā vā yadi vā piṅgā madhurā ūṣarāpi vā /
Rasārṇava
RArṇ, 2, 64.1 jvalatpiṅgogranetraṃ ca jvalajjihvānanaṃ tathā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 119.1 annajā makṣikāḥ piṅgāḥ puttikā iti kīrtitāḥ /
RājNigh, Pānīyādivarga, 126.1 āpītavarṇaṃ chāttraṃ syātpiṅgaṃ cārghyanāmakam /
Ānandakanda
ĀK, 1, 2, 263.2 vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam //
ĀK, 1, 12, 183.1 taṭinyāḥ paścimāśāyāṃ piṅgābhaṃ liṅgamasti hi /
ĀK, 1, 14, 19.1 kṛṣṇapiṅgaṃ ca raktābhaṃ haridrābhaṃ haridrakam /
Haribhaktivilāsa
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 7.1 bhaved dhūmro rocanābhaḥ piṅgo'tho syātpiśaṅgakaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.4 oṃ majjanmātaṅgagaṇḍacyutamadamadirāmodamattālimālaṃ snānaiḥ siddhāṅganānāṃ kucayugavigalat kuṅkumāsaṅgapiṅgam /
SkPur (Rkh), Revākhaṇḍa, 17, 3.1 vidyujjvalanapiṅgākṣaṃ bhairavaṃ lomaharṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 48, 74.1 mahādaṃṣṭrā mahākāyā piṅgākṣī lambakarṇikā /
SkPur (Rkh), Revākhaṇḍa, 60, 19.2 anāvṛṣṭyupamā dṛṣṭā āturāḥ piṅgalocanāḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 30.2 rāmeṣṭaḥ phālguno gotraḥ piṅgākṣo 'mitavikramaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 79.1 piṅgaḥ khuraviṣāṇābhyāṃ sa nīlo vṛṣa ucyate /
SkPur (Rkh), Revākhaṇḍa, 146, 79.2 yastu sarvāṅgapiṅgaśca śvetaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 81.2 sarvāṅgeṣv ekavarṇo yaḥ piṅgaḥ pucchakhureṣu ca //
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 176, 11.4 punarbhavati piṅgastu tathā kuru maheśvara //
SkPur (Rkh), Revākhaṇḍa, 189, 11.1 daṃṣṭrākarālaṃ piṅgākṣaṃ samākuñcitamūrdhajam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 18.0 atrātreyaṃ sahasreṇāvakrīya yaḥ śukraḥ piṅgākṣo valinas tilakāvalo viklidhaḥ khaṇḍo baṇḍaḥ khalatistam ādāya nadīṃ yanti //