Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 68.23 apasmārakule jātāṃ piṅgalāṃ kuṣṭhinīṃ vraṇīm /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 107, 29.5 eṣa duryodhano rājā śyāmaḥ piṅgalalocanaḥ /
MBh, 2, 3, 26.2 raktākṣāḥ piṅgalākṣāśca śuktikarṇāḥ prahāriṇaḥ //
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 3, 146, 65.1 vidyutsaṃghātaduṣprekṣyaṃ vidyutsaṃghātapiṅgalam /
MBh, 3, 146, 71.1 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ /
MBh, 3, 146, 74.1 avaikṣad atha sāvajñaṃ locanair madhupiṅgalaiḥ //
MBh, 8, 31, 19.2 mahādvipaskandhagataḥ piṅgalaḥ priyadarśanaḥ /
MBh, 10, 1, 37.1 mahāsvanaṃ mahākāyaṃ haryakṣaṃ babhrupiṅgalam /
MBh, 10, 8, 128.1 karālāḥ piṅgalā raudrāḥ śailadantā rajasvalāḥ /
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 136, 109.1 tataḥ prabhātasamaye vikṛtaḥ kṛṣṇapiṅgalaḥ /
MBh, 12, 160, 47.3 śuśubhāte ca vimale dve netre kṛṣṇapiṅgale //
MBh, 12, 273, 11.1 karāladaśanā bhīmā vikṛtā kṛṣṇapiṅgalā /
MBh, 13, 14, 107.1 kṛṣṇapucchaṃ mahākāyaṃ madhupiṅgalalocanam /
MBh, 13, 14, 151.1 namaste vajrahastāya piṅgalāyāruṇāya ca /
MBh, 13, 107, 125.2 piṅgalāṃ kuṣṭhinīṃ nārīṃ na tvam āvoḍhum arhasi //
MBh, 13, 144, 12.1 avasanmadgṛhe tāta brāhmaṇo haripiṅgalaḥ /
MBh, 16, 3, 2.1 karālo vikaṭo muṇḍaḥ puruṣaḥ kṛṣṇapiṅgalaḥ /