Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 8.1 keśān vāpayitvā gomayapiṇḍe nidadhāti //
BhārGS, 1, 28, 9.1 athainaṃ gomayapiṇḍaṃ goṣṭha udakānta udumbaramūle darbhastambe vā nidadhāti //
BhārGS, 2, 10, 2.0 atha parṇapuṭaṃ kṛtvā tasminn upastīrṇābhighāritam odanapiṇḍaṃ samavadāya parogoṣṭhe vṛkṣa āsajati niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /