Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 33, 21.1 tarpayitvā pitṝn devān kṛtvā piṇḍapradānakam /
KūPur, 2, 12, 42.1 yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
KūPur, 2, 18, 58.2 pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ //
KūPur, 2, 21, 27.1 yāvato grasate piṇḍān havyakavyeṣv amantravit /
KūPur, 2, 22, 51.2 trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ //
KūPur, 2, 22, 52.1 nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
KūPur, 2, 22, 53.1 udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
KūPur, 2, 22, 53.2 avajighrecca tān piṇḍān yathānyuptān samāhitaḥ //
KūPur, 2, 22, 54.1 atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 22, 76.2 madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī //
KūPur, 2, 22, 83.3 tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet //
KūPur, 2, 22, 91.2 pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā //
KūPur, 2, 22, 92.1 dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
KūPur, 2, 22, 97.2 prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ //
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 80.1 piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
KūPur, 2, 23, 83.3 ekaṃ pavitram eko 'rghaḥ piṇḍapātraṃ tathaiva ca //
KūPur, 2, 23, 86.1 ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 23, 88.1 mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
KūPur, 2, 34, 7.2 kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ //
KūPur, 2, 34, 8.1 sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
KūPur, 2, 34, 14.2 pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ //
KūPur, 2, 34, 15.1 dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
KūPur, 2, 36, 14.2 snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam //
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 38, 23.1 tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
KūPur, 2, 39, 57.1 tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 39, 62.2 aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
KūPur, 2, 42, 6.1 piṇḍadānādikaṃ tatra pretyānantaphalapradam /