Occurrences

Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Mānavagṛhyasūtra
Ṛgvidhāna
Mahābhārata
Manusmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Tantrāloka
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 20.1 yathā kathaṃcit piṇḍānāṃ dvijas tisras tv aśītayaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 7.1 taṃ ghṛtavantaṃ madhumantamannavantaṃ śrāddhābhimarśanenābhimṛśya piṇḍānāmāvṛtā piṇḍāndadāti //
Mānavagṛhyasūtra
MānGS, 2, 9, 8.0 śvo 'vaśiṣṭaṃ bhaktaṃ randhayitvā piṇḍānāmāvṛtā trīn māṃsaudanapiṇḍān nidadhāti //
Ṛgvidhāna
ṚgVidh, 1, 9, 3.1 yathākathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
Mahābhārata
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
Manusmṛti
ManuS, 11, 221.1 yathā kathaṃcit piṇḍānāṃ tisro 'śītīḥ samāhitaḥ /
Viṣṇusmṛti
ViSmṛ, 67, 24.1 piṇḍānāṃ cānulepanapuṣpadhūpanaivedyādi dadyāt //
ViSmṛ, 73, 23.1 ūrjaṃ vahantīr ityanena sodakena pradakṣiṇaṃ piṇḍānāṃ vikiraṇaṃ kṛtvā arghapuṣpadhūpālepanānnādibhakṣyabhojyāni nivedayet //
Yājñavalkyasmṛti
YāSmṛ, 3, 325.1 yathākathaṃcit piṇḍānāṃ catvāriṃśacchatadvayam /
Garuḍapurāṇa
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 105, 70.1 yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayam /
GarPur, 1, 143, 49.1 piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ /
Tantrāloka
TĀ, 16, 223.1 piṇḍānāṃ bījavannyāsamanye tu pratipedire /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 29.0 atha dvitīyaḥ sattvapiṇḍānāṃ prakṣepakālaḥ prāpnotīti bodhyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 20.1 dattvā piṇḍodakaṃ tatra piṇḍāṇāṃ ca tathākṣayam /