Occurrences

Śāṅkhāyanagṛhyasūtra
Garbhopaniṣat
Lalitavistara
Divyāvadāna
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Rasahṛdayatantra
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 2, 4.0 ekapiṇḍam //
ŚāṅkhGS, 4, 3, 7.0 evaṃ piṇḍam api //
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Lalitavistara
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
Divyāvadāna
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Garuḍapurāṇa
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 115.1 yāvat svastham idaṃ piṇḍaṃ nirujaṃ karaṇānvitam /
Rasahṛdayatantra
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 18, 37.1 tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /
Rasendrasārasaṃgraha
RSS, 1, 168.3 tālakaṃ paṭalaṃ piṇḍaṃ dvidhā tatrādyamuttamam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 237.2, 1.0 sāralohacūrṇaṃ kāṃsyacūrṇaṃ ca samamātrayā mūṣāyāṃ kṣiptvā tata āvartya ekapiṇḍaṃ kriyate //
Rasārṇava
RArṇ, 1, 20.2 tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //
RArṇ, 14, 99.1 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam /
RArṇ, 18, 213.2 ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam /
RArṇ, 18, 219.1 māṃsapiṇḍaṃ bhavettatra vāyuṃ tatraiva nikṣipet /
Ratnadīpikā
Ratnadīpikā, 1, 30.1 piṇḍaṃ ca dviguṇaṃ [... au2 Zeichenjh] mūlye vajra [... au2 Zeichenjh] va tathā bhavet /
Ānandakanda
ĀK, 1, 15, 96.2 yāvatpiṇḍaṃ bhavettāvatsevyaṃ tatkarṣamātrakam //
ĀK, 1, 23, 681.2 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam //
ĀK, 2, 8, 26.1 raṅgagātraṃ dṛḍhaṃ piṇḍaṃ pravālaṃ śreṣṭhamucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.1 aṅgārasadṛśaṃ piṇḍaṃ pravāle'mī guṇā daśa /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 65.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tadā //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 4.0 etatpiṇḍaṃ lohanibhaṃ muṇḍaprabhaṃ sattvaṃ pātayati pūrvasaṃbadhāt ghanasya ityadhyāhāraḥ //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 5, 58.2, 10.0 kiṃ kṛtvā krāmaṇapiṇḍe kṣiptvā biḍapiṇḍamadhye sthāpya ca punarmāṣair annaviśeṣair dṛḍhapiṇḍatvaṃ syāt māṣacūrṇaveṣṭitaṃ krāmaṇapiṇḍaṃ dṛḍhaṃ bhavediti vyaktiḥ //
MuA zu RHT, 5, 58.2, 12.0 māṣacūrṇitajātaṃ krāmaṇapiṇḍaṃ tāvat supakvaṃ kartavyaṃ yāvaddagdhaṃ na bhavet //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
Rasakāmadhenu
RKDh, 1, 1, 226.2 yāvat sikthasamābhāsaṃ mṛtpiṇḍaṃ jāyate tathā //
Rasārṇavakalpa
RAK, 1, 411.1 yāvatsaṃjāyate piṇḍaṃ dhmāpayet khadirāgninā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 7.1 tatas tejaśca divyaṃ ca taptapiṇḍamanuttamam /