Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Vaiśeṣikasūtra
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabindu
Nāṭyaśāstra
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Śivasūtravārtika
Janmamaraṇavicāra
Sātvatatantra
Tarkasaṃgraha

Carakasaṃhitā
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 7, 18.2 tatra pradhānam asaktaṃ sarvasattānivṛttau nivartate iti //
Mahābhārata
MBh, 12, 210, 24.3 yukto dhāraṇayā kaścit sattāṃ kecid upāsate //
Mūlamadhyamakārikāḥ
MMadhKār, 1, 10.1 bhāvānāṃ niḥsvabhāvānāṃ na sattā vidyate yataḥ /
Vaiśeṣikasūtra
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
Bodhicaryāvatāra
BoCA, 9, 115.2 jñeyāj jñānena jātena tatsattā kiṃ na gamyate //
Kūrmapurāṇa
KūPur, 1, 16, 36.2 sattāmātrātmarūpo 'sau viṣṇuraṃśena jāyate //
KūPur, 1, 27, 20.3 tripādahīnastiṣye tu sattāmātreṇa tiṣṭhati //
KūPur, 2, 44, 58.2 puruṣāya purāṇāya sattāmātrasvarūpiṇe //
Liṅgapurāṇa
LiPur, 1, 39, 14.1 tripādahīnastiṣye tu sattāmātreṇa dhiṣṭhitaḥ /
LiPur, 1, 70, 9.2 sattvodrikto mahānagre sattāmātraprakāśakaḥ //
Matsyapurāṇa
MPur, 153, 167.2 yadvastu kiṃcil lokeṣu triṣu sattāsvarūpakam /
Nyāyabindu
NyāBi, 2, 15.0 svabhāvaḥ svasattāmātrabhāvini sādhyadharme hetuḥ //
Nāṭyaśāstra
NāṭŚ, 6, 32.13 yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti /
Saṃvitsiddhi
SaṃSi, 1, 193.3 sā sattā na svatantrānyā tatrādvaitakathā katham //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.17 iti duḥkhavirodhī sukhaviśeṣaḥ svasattayā samūlaghātam apahanti duḥkham /
STKau zu SāṃKār, 9.2, 2.60 tasmād iyaṃ paṭotpattiḥ svakāraṇasamavāyo vā svasattāsamavāyo vā ubhayathāpi notpadyate /
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.6 kṣetrajñaparamātmanor yogaṃ kṣetrajñadvāreṇa kārayitvā tatraiva samastavināśaṃ dhyātvākāśavat sattāmātro 'ham iti dhyāyanti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 5, 1.0 sāmānye sattādau viśeṣeṣu cāntyeṣu taddarśināṃ dravyasannikarṣādeva jñānamutpadyate na sāmānyaviśeṣebhyaḥ teṣu tadabhāvāt /
VaiSūVṛ zu VaiśSū, 8, 1, 6, 2.0 iha sūtre sāmānyaṃ sattā viśeṣā dravyatvādayaḥ pūrvasūtre'nyathā //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 48.2 ātmasaṃbodhaviṣayaṃ sattāmātram alakṣaṇam //
ViPur, 4, 4, 80.2 tathā tam evaṃ munijanānusmṛtaṃ bhagavantam askhalitagatiḥ prāpayeyam ityaśeṣadevagurau bhagavaty anirdeśyavapuṣi sattāmātrātmanyātmānaṃ paramātmani vāsudevākhye yuyoja /
ViPur, 6, 4, 37.2 sattāmātrātmake jñeye jñānātmany ātmanaḥ pare //
ViPur, 6, 7, 53.1 pratyastamitabhedaṃ yat sattāmātram agocaram /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 6.1 ete sattāmātrasyātmano mahataḥ ṣaḍ aviśeṣapariṇāmāḥ //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
YSBhā zu YS, 2, 19.1, 7.1 yat tatparam aviśeṣebhyo liṅgamātraṃ mahattattvaṃ tasminn ete sattāmātre mahaty ātmany avasthāya vivṛddhikāṣṭhām anubhavanti pratisaṃsṛjyamānāśca tasminn eva sattāmātre mahaty ātmany avasthāya yat tan niḥsattāsattaṃ niḥsadasan nirasad avyaktam aliṅgaṃ pradhānaṃ tat pratiyanti //
Śivasūtra
ŚSūtra, 2, 3.1 vidyāśarīrasattā mantrarahasyam //
Bhāgavatapurāṇa
BhāgPur, 10, 3, 24.3 sattāmātraṃ nirviśeṣaṃ nirīhaṃ sa tvaṃ sākṣādviṣṇuradhyātmadīpaḥ //
Bhāratamañjarī
BhāMañj, 13, 225.2 yā pūrvakoṭirbhāvānāṃ sattāṃ tāṃ vaiṣṇavīṃ namaḥ //
Kathāsaritsāgara
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 4.0 atha vyavahitaviprakṛṣṭārthaviṣayaṃ yogipratyakṣaṃ tat sattāniścāyakam iti cet tan na yasmād asmadādyatīndriyārthadarśino yoginaḥ sūkṣmādiviṣayas tatpratyakṣaṃ tena ceśaḥ sākṣātkriyate ity etat sarvam anupapannaṃ pramāṇābhāvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 2.0 ityādinā tāvadīśvarasya sattā sādhitā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 9.2, 7.0 na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 15.0 abhiyogaḥ samādhānotthitasya kīdṛgaham āsamiti tadavasthābhimukhavimarśātmābhilāpas tatsaṃsparśāt tadvaśāddhetos tad āsīd iti yato niścayaḥ gāḍhamūḍho 'ham āsam iti yato 'sti pratipattiḥ ato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvād anubhavituḥ pramātur avasthātṛrūpasya pratyuta sattām āvedayate na tv abhāvamiti viśvābhāvāvasthāyāṃ cidrūpasyākhaṇḍitameva rūpaṃ tiṣṭhatīti nāmuṣyābhāvo jātucid vaktuṃ śakyata ityuktaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 10.0 atha ca ghaṭābhāvo yathā ghaṭaviviktabhūtalādyupalambhanān niścīyate tathaivātmābhāvo 'pyātmaviviktasya kasyacid upalambhān niścīyeta tadupalambhakasattāvaśyambhāvinīti tadupalambhakasvātmanāstitā na sidhyati //
SpandaKārNir zu SpandaKār, 1, 22.2, 8.2 kutūhale kṣudhādyante brahmasattā samīpagā //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 29.1 prācyāṃ visargasattām anavacchidite pade rūḍhāḥ /
Tantrāloka
TĀ, 1, 309.1 dīkṣābhedaḥ paro nyāso mantrasattāprayojanam /
TĀ, 5, 78.1 tatra saṃvedanodārabindusattāsunirvṛtaḥ /
TĀ, 5, 139.2 vyaktiniṣṭhā tato viddhi sattā sā kīrtitā parā //
TĀ, 6, 83.1 purā vicārayanpaścātsattāmātrasvarūpakaḥ /
TĀ, 6, 118.1 janma sattā pariṇatirvṛddhirhrāsaḥ kṣayaḥ kramāt /
TĀ, 17, 17.1 namaskārāntatāyogātpūrṇāṃ sattāṃ prakalpayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 44.2, 3.0 sarvabhāvānāmityatra sarvaśabdaḥ kṛtsnavācī bhavanti sattāmanubhavantīti bhāvā dravyaguṇakarmāṇītyarthaḥ natu bhavantyutpadyanta iti bhāvāḥ tathā sati pṛthivyādiparamāṇūnāṃ nityānāṃ sāmānyasya pārthivadvyaṇukādivṛddhaṃ kāryam asaṃgṛhītaṃ syāt //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 3.1, 3.0 tasya sattā samastādhvapūrṇāhaṃtāsvarūpiṇī //
Janmamaraṇavicāra
JanMVic, 1, 137.2 sambhavo janma sattā ca mṛtiś cātha yiyāsutā /
Sātvatatantra
SātT, 1, 11.1 dviprakāram abhūt satyaṃ sattābhūtvā svayaṃ svayam /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 72.4 paraṃ sattā /