Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 13.1 anāśakaṃ ca yaḥ kuryāt tasmiṃstīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 29, 7.2 so 'pi tīrthaprabhāvena rājanyakṣādhipo 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 29, 17.3 adyaprabhṛti sarveṣāṃ yakṣāṇāmadhipo bhave //
SkPur (Rkh), Revākhaṇḍa, 46, 37.1 bālo 'dhipo yathā grāme svecchayā pīḍayejjanān /
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 51, 60.1 sarvasyāpi hi dānasya saṃkhyāstīha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 53, 9.1 aśvārūḍhāśca dhāvanto rājāno maṇḍalādhipāḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 3.1 devasainyādhipo jātaḥ sarvaśatrunibarhaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 5.2 kubero yatra saṃsiddho yakṣāṇāmadhipaḥ purā //
SkPur (Rkh), Revākhaṇḍa, 97, 21.1 jambūdvīpādhipo bhadre śatrūṇāṃ bhayavardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /