Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Bījanighaṇṭu
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda

Buddhacarita
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
Mahābhārata
MBh, 1, 178, 15.3 kaliṅgavaṅgādhipapāṇḍyapauṇḍrā videharājo yavanādhipaśca /
MBh, 1, 186, 2.1 ime rathāḥ kāñcanapadmacitrāḥ sadaśvayuktā vasudhādhipārhāḥ /
MBh, 3, 61, 8.1 yūthaśo dadṛśe cātra vidarbhādhipanandinī /
MBh, 3, 281, 38.3 kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathas tvam āgatā //
MBh, 6, 55, 109.2 gadāṃ ca madrādhipabāhumuktāṃ dvābhyāṃ śarābhyāṃ nicakarta vīraḥ //
MBh, 6, 58, 14.1 tato madrādhiparathaṃ kārṣṇiḥ prāpyātikopanaḥ /
MBh, 6, 58, 17.2 ete madrādhiparathaṃ pālayantaḥ sthitā raṇe //
MBh, 7, 90, 2.3 ārtapralāpāṃśca bahūnmanujādhipasattama //
Rāmāyaṇa
Rām, Bā, 3, 7.2 niṣādādhipasaṃvādaṃ sūtopāvartanaṃ tathā //
Rām, Ay, 84, 22.2 cakāra buddhiṃ ca tadā mahāśrame niśānivāsāya narādhipātmajaḥ //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Su, 7, 23.2 parārdhyāstaraṇopetāṃ rakṣo'dhipaniṣevitām //
Rām, Su, 15, 21.2 rākṣasādhipasaṃruddhāṃ bandhubhiśca vinākṛtām //
Rām, Su, 45, 16.1 tataḥ sa piṅgādhipamantrisattamaḥ samīkṣya taṃ rājavarātmajaṃ raṇe /
Rām, Su, 45, 32.1 tatastalenābhihato mahārathaḥ sa tasya piṅgādhipamantrinirjitaḥ /
Rām, Su, 46, 55.1 atītya mārgaṃ sahasā mahātmā sa tatra rakṣo'dhipapādamūle /
Rām, Yu, 55, 113.2 pravepitāṅgā dadṛśuḥ sughoraṃ narendrarakṣo'dhipasaṃnipātam //
Rām, Yu, 68, 16.3 abravīt paruṣaṃ vākyaṃ krodhād rakṣo'dhipātmajam //
Rām, Yu, 98, 26.1 vilepur evaṃ dīnāstā rākṣasādhipayoṣitaḥ /
Rām, Utt, 32, 34.1 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ /
Rām, Utt, 34, 7.2 yuddhārthinām ime rājan vānarādhipatejasā //
Śvetāśvataropaniṣad
ŚvetU, 6, 9.2 sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścij janitā na cādhipaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 52.1 nābhiśaṅkhādhipāpānahṛcchṛṅgāṭakavastayaḥ /
Daśakumāracarita
DKCar, 1, 4, 19.1 saumya darpasāravasudhādhipāmātyasya bhavato 'smannivāse sāhasakaraṇamanucitam /
Kirātārjunīya
Kir, 3, 59.1 akalādhipabhṛtyadarśitaṃ śivam urvīdharavartma saṃprayān /
Kir, 5, 20.1 sulabhaiḥ sadā nayavatāyavatā nidhiguhyakādhiparamaiḥ paramaiḥ /
Kir, 14, 64.1 pratidiśaṃ plavagādhipalakṣmaṇā viśikhasaṃhatitāpitamūrtibhiḥ /
Matsyapurāṇa
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
Suśrutasaṃhitā
Su, Utt., 1, 5.1 śālākyatantrābhihitā videhādhipakīrtitāḥ /
Bhāratamañjarī
BhāMañj, 13, 352.1 dāsādhipaśatasyaiko bhaveduparicintakaḥ /
Bījanighaṇṭu
BījaN, 1, 61.2 ādidevena nirdiṣṭāḥ prathamādhipaśaktayaḥ //
Hitopadeśa
Hitop, 1, 131.2 varaṃ vāso 'raṇye na punar avivekādhipapure varaṃ prāṇatyāgo na punar adhamānām upagamaḥ //
Kathāsaritsāgara
KSS, 4, 2, 147.2 dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam //
KSS, 5, 2, 208.1 rakṣo'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām /
KSS, 5, 3, 276.1 yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 bhuktamātra mātṛjā tacca āśramasthaṃ videhādhipakīrtitā yuktimāha paramasūkṣma ārtavaśoṇitaṃ tadvarṣād praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā anyatrāpyuktaṃ sattvetyādi //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 88.1 yasyāsīt samitidvipādhipabṛhatkumbhāntarasthāmiṣaprāyābhyāsapipāsayeva taruṇī netrāmbudhārā dviṣām /
Skandapurāṇa
SkPur, 13, 15.2 āruhya sarvadraviṇādhipeśaḥ sa rājarājastvarito 'bhyagācca //
Ānandakanda
ĀK, 1, 20, 13.2 uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm //