Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 22, 29.2 khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /