Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 15.2 sthānamaunavīrāsanasavanopasparśanacaturthaṣaṣṭhāṣṭamakālavratayuktasya kaṇapiṇyākayāvakadadhipayovratatvaṃ ceti //
BaudhDhS, 4, 5, 22.1 kaṇapiṇyākatakrāṇi yavācāmo 'nilāśanaḥ /
Gautamadharmasūtra
GautDhS, 1, 9, 58.1 uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 18, 1.0 vilayanaṃ mathitaṃ piṇyākaṃ madhu māṃsaṃ ca varjayet //
Ṛgvidhāna
ṚgVidh, 1, 10, 3.2 kaṇapiṇyākatakrāṇām ekaikam śodhanaṃ bhavet //
Arthaśāstra
ArthaŚ, 2, 15, 52.1 viśeṣo ghāṇapiṇyākatulā kaṇakuṇḍakaṃ daśāḍhakaṃ vā //
ArthaŚ, 14, 1, 31.1 tato 'rdhadharaṇiko yogaḥ saktupiṇyākābhyām udake praṇīto dhanuḥśatāyāmam udakāśayaṃ dūṣayati //
Carakasaṃhitā
Ca, Sū., 2, 30.2 tailavyāpadi śastā syāttakrapiṇyākasādhitā //
Ca, Sū., 22, 29.2 khalipiṇyākatakrāṇāṃ madhvādīnāṃ ca rūkṣaṇam //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Mahābhārata
MBh, 12, 161, 34.2 śreyastailaṃ ca piṇyākād dhṛtaṃ śreya udaśvitaḥ //
MBh, 12, 172, 21.1 kaṇān kadācit khādāmi piṇyākam api ca grase /
MBh, 12, 208, 21.1 kaṇapiṇyākakulmāṣaśākayāvakasaktavaḥ /
MBh, 12, 289, 43.2 kaṇānāṃ bhakṣaṇe yuktaḥ piṇyākasya ca bhakṣaṇe /
MBh, 12, 292, 17.1 vāyubhakṣo 'mbupiṇyākagomayādana eva ca /
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
Manusmṛti
ManuS, 11, 92.1 kaṇān vā bhakṣayed abdaṃ piṇyākaṃ vā sakṛn niśi /
Rāmāyaṇa
Rām, Ay, 95, 21.1 ānayeṅgudīpiṇyākaṃ cīram āhara cottaram /
Rām, Ay, 95, 30.1 aiṅgudaṃ badarīmiśraṃ piṇyākaṃ darbhasaṃstare /
Rām, Ay, 96, 6.2 pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā //
Rām, Ay, 96, 10.2 katham iṅgudīpiṇyākaṃ sa bhuṅkte vasudhādhipaḥ //
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 34.1 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam /
AHS, Sū., 6, 40.2 piṇyāko glapano rūkṣo viṣṭambhī dṛṣṭidūṣaṇaḥ //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Cikitsitasthāna, 6, 77.2 sarvāṇyaṅgāni limpecca tilapiṇyākakāñjikaiḥ //
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Cikitsitasthāna, 21, 64.1 jīrṇaṃ piṇyākaṃ pañcamūlaṃ pṛthak ca kvāthyaṃ kvāthābhyām ekatas tailam ābhyām /
AHS, Utt., 5, 44.2 piśācānāṃ baliḥ sīdhuḥ piṇyākaḥ palalaṃ dadhi //
AHS, Utt., 24, 22.2 gomūtrajīrṇapiṇyākakṛkavākumalairapi //
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 37, 33.1 lepaḥ sukhoṣṇaśca hitaḥ piṇyāko gomayo 'pi vā /
Kūrmapurāṇa
KūPur, 2, 17, 18.2 piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ //
KūPur, 2, 17, 24.1 piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca /
Liṅgapurāṇa
LiPur, 1, 89, 17.2 phalamūlādi pakvaṃ vā kaṇapiṇyākasaktavaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 59.2 udaśvitkeśapiṇyākaśākādyauṣadhayas tathā //
Suśrutasaṃhitā
Su, Sū., 29, 65.2 kārpāsatailapiṇyākalohāni lavaṇaṃ tilān //
Su, Sū., 46, 294.1 piṇyākatilakalkasthūṇikāśuṣkaśākāṇi sarvadoṣaprakopaṇāni //
Su, Sū., 46, 381.2 tilapiṇyākavikṛtiḥ śuṣkaśākaṃ virūḍhakam //
Su, Nid., 11, 7.2 medaḥkṛto gacchati cātra bhinne piṇyākasarpiḥpratimaṃ tu medaḥ //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 18, 37.1 niṣpāvapiṇyākakulatthakalkair māṃsapragāḍhair dadhimastuyuktaiḥ /
Su, Cik., 31, 55.2 śyāmākakoradūṣānnatakrapiṇyākaśaktubhiḥ //
Su, Ka., 7, 60.2 baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi //
Su, Utt., 54, 5.1 palalānūpapiśitapiṇyākapṛthukādibhiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇusmṛti
ViSmṛ, 46, 22.1 piṇyākācāmatakrodakasaktūnām upavāsāntarito 'bhyavahāras tulāpuruṣaḥ //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
Yājñavalkyasmṛti
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 254.2 piṇyākaṃ vā kaṇān vāpi bhakṣayet trisamā niśi //
YāSmṛ, 3, 322.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 21.1 turuṣko yāvanaḥ kalkaḥ piṇyākaḥ piṇḍitaḥ kapiḥ /
Garuḍapurāṇa
GarPur, 1, 105, 67.1 piṇyākācāmatakrāmbusaktūnāṃ prativāsaram /
GarPur, 1, 106, 25.1 piṇyākamūlagandhāṃśca vaiśyavṛtto na vikrayet /
GarPur, 1, 146, 21.2 piṇyākamṛtyavasarapūtiśuṣkakṛśamiṣaiḥ //
Rasamañjarī
RMañj, 3, 62.1 guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā /
Rasaprakāśasudhākara
RPSudh, 5, 38.1 sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam /
Rasaratnākara
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, Ras.kh., 7, 41.1 tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet /
RRĀ, V.kh., 13, 5.2 kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam //
RRĀ, V.kh., 13, 68.1 guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /
Rasendracintāmaṇi
RCint, 4, 43.1 guḍaḥ purastathā lākṣā piṇyākaṃ ṭaṅkaṇaṃ tathā /
Rasārṇava
RArṇ, 7, 92.1 sarjikāsarjaniryāsapiṇyākorṇāsamanvitam /
Rājanighaṇṭu
RājNigh, 12, 100.1 piṇyākaḥ kapijaḥ kalkaḥ piṇḍitaḥ piṇḍatailakaḥ /
RājNigh, Śālyādivarga, 115.0 tilakiṭṭaṃ tu piṇyākaḥ khalaḥ syāt tilakalkajaḥ //
RājNigh, Śālyādivarga, 116.0 piṇyākaḥ kaṭuko gaulyaḥ kaphavātapramehanut //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 32.1 loṇikā cāpi piṇyākaṃ tilakiṭṭaturuṣkayoḥ /
Ānandakanda
ĀK, 1, 24, 191.2 tilapiṇyākacūrṇaṃ ca taptakhalve vimardayet //
ĀK, 2, 7, 40.1 kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam /
ĀK, 2, 8, 185.2 guñjāpiṇyākavahnīnāṃ pratikarṣaṃ viyojayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 17.0 piṇyākaḥ tilakalkaḥ nighaṇṭukāras tv āha piṇyāko haritaśigruḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 77.1 piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 36.1 piṇyākamapare 'bhujan kecit pālāśabhojanāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 81, 2.1 piṇyākaśākaparṇaiśca kṛcchracāndrāyaṇādibhiḥ /
Yogaratnākara
YRā, Dh., 345.2 puralākṣorṇanābhiḥ syānmatsyapiṇyākaṭaṅkaṇaiḥ //