Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 43.2 ahaṃ prajā ajanayan pitṝṇāmahaṃ janibhyo aparīṣu putrān iti //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 15.1 pitṝṇāṃ pitṛyajñena bhūtayajñena bhūtinaḥ /
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 4.1 nāndīmukhebhyaḥ pitṛbhyaḥ svāhety agnaukaraṇam anudeśanam //
BaudhGS, 3, 12, 14.2 ūrdhvaṃ saṃvatsarāt pretaḥ pitṛtvam upapadyate //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //