Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.2 pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ //
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 2, 82.2 pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet //
GokPurS, 2, 83.1 svargaṃ prayānti pitaraḥ kulakoṭisamanvitāḥ /
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
GokPurS, 4, 31.2 pitaras tasya puṇyena narakasthā api dhruvam //
GokPurS, 4, 54.2 asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam //
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 4, 59.2 tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa //
GokPurS, 4, 60.1 pitrā tava mahābhāga nṛśaṃsena durātmanā /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 4, 63.2 iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā //
GokPurS, 4, 64.2 asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā //
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
GokPurS, 5, 22.2 devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam //
GokPurS, 5, 28.1 tena rūpeṇa sa pitṝn sṛṣṭavān abjasaṃbhavaḥ /
GokPurS, 5, 32.1 pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati /
GokPurS, 5, 32.2 atra dattaṃ hutaṃ cāpi pitṝn uddiśya bhaktitaḥ //
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 5, 36.1 tena puṇyena khalu tatpitaraḥ sapitāmahāḥ /
GokPurS, 5, 37.3 pitaraḥ pitṛlokasthā vadanty āśāparāyaṇāḥ //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 43.2 tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm //
GokPurS, 5, 48.1 yāvantaś ca tilā martyair gṛhītāḥ pitṛkarmaṇi /
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 50.1 pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati /
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
GokPurS, 6, 5.2 svagṛhaṃ punar āyāto vavande pitarau svakau //
GokPurS, 6, 6.2 duḥkhitau pitarau dṛṣṭvā papraccha sa kutūhalāt //
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 8, 67.1 tataḥ kṣayābhibhūtas tu candramāḥ pitṛvākyataḥ /
GokPurS, 8, 70.1 sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha /
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
GokPurS, 10, 71.2 surasā nāgamātā ca kesarī hanumatpitā //
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
GokPurS, 11, 10.1 svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ /
GokPurS, 11, 12.1 pitara ūcuḥ /
GokPurS, 11, 18.1 iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat /
GokPurS, 11, 19.2 svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa //
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
GokPurS, 11, 41.2 pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt //
GokPurS, 11, 44.2 uddhārayāmāsa pitṝn samudraṃ praviveśa sā //
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
GokPurS, 11, 68.1 teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ /
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /