Occurrences

Mānavagṛhyasūtra

Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 1.0 audvāhikaṃ pretapitā śālāgniṃ kurvīta //
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 9, 9.0 śrāddhamaparapakṣe pitṛbhyo dadyāt //
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //