Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 46, 1.0 śucir bhūtaḥ pitṛbhyo dadyāt //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 19.0 śeṣaṃ pitṛbhyaḥ piṇḍān nidadhāti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 61, 1.0 tisro 'ṣṭakā pitṛdevatyāḥ //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 15.0 ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /