Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 12.0 pitṝṃstena prīṇāti //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 3, 9, 15.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 2.0 apakṣayabhājo vai pitaraḥ //
KauṣB, 5, 8, 3.0 tasmād aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 5.0 daivā vā ete pitaraḥ //
KauṣB, 5, 8, 8.0 sakṛd iva vai pitaraḥ //
KauṣB, 5, 8, 12.0 parāñco vai pitaraḥ //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 18.0 daivā vā ete pitaraḥ //
KauṣB, 5, 8, 21.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 8, 31.0 ṛtavaḥ pitaraḥ //
KauṣB, 5, 8, 32.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 9, 2.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 9, 8.0 atha yad adhvaryuḥ pitṛbhyo dadāti //
KauṣB, 5, 9, 9.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 18.0 pitṛlokaḥ pitaraḥ //
KauṣB, 5, 9, 18.0 pitṛlokaḥ pitaraḥ //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 15.0 sa prajāpatiṃ pitaram abhyāyacchat //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 10, 7, 28.0 sakṛd iva vai pitaraḥ //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 10, 6.0 pāthaḥ pitaraḥ //
KauṣB, 10, 10, 7.0 pitṛdevatya iva vai paśuḥ //
KauṣB, 10, 10, 8.0 pitṛdevatyaṃ payaḥ //