Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 1, 20.5 putraḥ pitre lokakṛj jātavedaḥ /
TB, 2, 1, 1, 1.7 tā jātāḥ pitaro viṣeṇālimpan //
TB, 2, 1, 1, 2.3 vayaṃ bhāgadheyam icchamānā iti pitaro 'bruvan /
TB, 2, 1, 3, 4.9 pitṛdevatyaṃ syāt /
TB, 2, 1, 4, 7.4 tat pitṝṇām /
TB, 2, 1, 8, 1.2 pitṛlokam eva tena jayati /
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 2.7 tad anu pitṝn asṛjata /
TB, 2, 3, 8, 2.8 tat pitṝṇāṃ pitṛtvam /
TB, 2, 3, 8, 2.8 tat pitṝṇāṃ pitṛtvam /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 8, 3.1 yanty asya pitaro havam /
TB, 2, 3, 8, 3.2 sa pitṝnt sṛṣṭvāmanasyat /
TB, 2, 3, 8, 3.15 devā manuṣyāḥ pitaro 'surāḥ /
TB, 2, 3, 10, 1.7 sā ha pitaraṃ prajāpatim upasasāra /
TB, 3, 1, 4, 8.1 pitaro vā akāmayanta /
TB, 3, 1, 4, 8.2 pitṛloka ṛdhnuyāmeti /
TB, 3, 1, 4, 8.3 ta etaṃ pitṛbhyo maghābhyaḥ puroḍāśaṃ ṣaṭkapālaṃ niravapan /
TB, 3, 1, 4, 8.4 tato vai te pitṛloka ārdhnuvan /
TB, 3, 1, 4, 8.5 pitṛloke ha vā ṛdhnoti /
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 5, 14.2 pitṝṇāṃ rājyam abhijayeyam iti /
TB, 3, 1, 5, 14.4 tato vai sa pitṝṇāṃ rājyam abhyajayat /