Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 6, 5, 64.0 yan nimārṣṭi tat pitṝṇām //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 10, 7, 34.0 devāḥ pitaro manuṣyās te 'nyata āsan //
KS, 11, 4, 8.0 brahma brāhmaṇasya pitā //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 11, 28.0 pitṛbhya evainam adhisamīrayanti //
KS, 12, 11, 30.0 tṛtīye hi loke pitaraḥ //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 3, 26.0 yad dakṣiṇā pitṛbhyo nidhūvet //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 68.0 pitṛloka evardhnoti //