Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 1, 10.0 devānāṃ pitṝṇāṃ ca //
KauśS, 1, 1, 13.0 prācīnavītī pitṝṇām //
KauśS, 1, 1, 15.0 dakṣiṇā pitṝṇām //
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
KauśS, 1, 1, 18.0 sakṛt karma pitṝṇām //
KauśS, 1, 1, 22.0 prasavyaṃ pitṝṇām //
KauśS, 1, 1, 24.0 svadhākāranamaskārapradānā pitaraḥ //
KauśS, 1, 1, 25.0 upamūlalūnaṃ barhiḥ pitṝṇām //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 5, 9, 14.1 pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
KauśS, 5, 10, 46.0 pitarau ca //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 8, 2, 9.0 teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 10, 3, 12.0 ye pitara iti śmaśāneṣu //
KauśS, 10, 5, 8.0 saṃ pitarāv iti samāveśayati //
KauśS, 11, 1, 1.0 atha pitṛmedhaṃ vyākhyāsyāmaḥ //
KauśS, 11, 1, 51.0 idaṃ pitṛbhya iti darbhān edhān stṛṇāti //
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 4, 1.0 pitṝn nidhāsyan saṃbhārān saṃbharati //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 4, 26.0 uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 4, 35.0 tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn //
KauśS, 11, 5, 1.1 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 18.1 atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 21.1 pratiparyāvṛtyāmīmadanta pitaro yathābhāgaṃ yathālokam āvṛṣāyiṣateti //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.2 pitṝṇāṃ ca manmabhiḥ /
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 12.4 ūrjaṃ pitṛbhya āhārṣam ūrjasvanto gṛhā mama /
KauśS, 11, 10, 12.6 payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama /
KauśS, 11, 10, 12.8 vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti //
KauśS, 11, 10, 17.2 pitaraś cin mā vedann iti //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 2, 1.6 madhu dyaur astu naḥ pitā //
KauśS, 13, 25, 4.3 uta vāta pitāsi na uta bhrātota naḥ sakhā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //