Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vṛddhayamasmṛti
Śira'upaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ vā anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 7, 6.0 cakṣuṣā sṛṣṭau dyauś cādityaś ca dyaur hāsmai vṛṣṭim annādyaṃ samprayacchaty ādityo 'sya jyotiḥ prakāśaṃ karoty evam etau cakṣuḥ pitaraṃ paricarato dyauś cādityaś ca //
AĀ, 2, 1, 7, 8.0 śrotreṇa sṛṣṭā diśaś ca candramāś ca digbhyo hainam āyantī3ṃ digbhyo viśṛṇoti candramā asmai pūrvapakṣāparapakṣān vicinoti puṇyāya karmaṇa evam ete śrotraṃ pitaraṃ paricaranti diśaś ca candramāś ca //
AĀ, 2, 1, 7, 10.0 manasā sṛṣṭā āpaś ca varuṇaś cāpo hāsmai śraddhāṃ saṃnamante puṇyāya karmaṇe varuṇo 'sya prajāṃ dharmeṇa dādhāraivam ete manaḥ pitaraṃ paricaranty āpaś ca varuṇaś ca //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 3, 1, 1, 9.0 samānam enayor atra pituś ca putrasya ca //
AĀ, 5, 1, 1, 13.1 pitaro mā viśvam idaṃ ca bhūtaṃ pṛśnimātaro marutaḥ svarkāḥ /
AĀ, 5, 2, 2, 3.0 indrasya nu vīryāṇi pra vocaṃ tve ha yat pitaraś cin na indreti pañcadaśa yas tigmaśṛṅgo vṛṣabho na bhīma ugro jajñe vīryāya svadhāvān ud u brahmāṇy airata śravasyā te maha indro 'ty ugreti pañca sūktāni //
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Aitareyabrāhmaṇa
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 14, 2.0 yad ubhayor vimuktayor upāvahareyuḥ pitṛdevatyaṃ rājānaṃ kuryuḥ //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 30, 2.0 sāvīr hi deva prathamāya pitra iti sāvitrīm anvāha //
AB, 2, 6, 12.0 anv enam mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthya iti janitrair evainaṃ tat samanumatam ālabhante //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 32, 1.0 āgneyī prathamā ghṛtayājyā saumī saumyayājyā vaiṣṇavī ghṛtayājyā tvaṃ soma pitṛbhiḥ saṃvidāna iti saumyasya pitṛmatyā yajati //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 34, 4.0 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothās tvaṃ no vīro arvati kṣamethāḥ //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 13.0 un madhyamāḥ pitaraḥ somyāsa iti //
AB, 3, 37, 15.0 āham pitṝn suvidatrāṁ avitsīti dvitīyāṃ śaṃsati //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 37, 18.0 idam pitṛbhyo namo astv adyeti namaskāravatīm antataḥ śaṃsati tasmād antataḥ pitṛbhyo namaskriyate //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 4, 7, 5.0 taddhaika āhur agnim manye pitaram agnim āpim ity etayā pratipadyeta //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso vā ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 19, 11.0 yuvānā pitarā punar ity ārbhavam punarvad aṣṭame 'hani aṣṭamasyāhno rūpam //
AB, 5, 24, 13.0 yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti vācaṃ visṛjante //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 33, 3.0 tasyābhyagnir aitaśāyana etyākāle 'bhihāya mukham apyagṛhṇād adṛpan naḥ piteti //
AB, 7, 5, 3.0 divaṃ tṛtīyaṃ devān yajño 'gāt tato mā draviṇam āṣṭāntarikṣaṃ tṛtīyam pitṝn yajño 'gāt tato mā draviṇam āṣṭa pṛthivīṃ tṛtīyam manuṣyān yajño 'gāt tato mā draviṇam āṣṭa //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 9, 12.0 ko 'naddhāpuruṣa iti na devān na pitṝn na manuṣyān iti //
AB, 7, 9, 15.0 yajet sautrāmaṇyām apatnīko 'py asomapaḥ mātāpitṛbhyām anṛṇārthād yajeti vacanāc chrutir iti //
AB, 7, 13, 4.0 ṛṇam asmin saṃnayaty amṛtatvaṃ ca gacchati pitā putrasya jātasya paśyec cej jīvato mukham //
AB, 7, 13, 5.0 yāvantaḥ pṛthivyām bhogā yāvanto jātavedasi yāvanto apsu prāṇinām bhūyān putre pitus tataḥ //
AB, 7, 13, 6.0 śaśvat putreṇa pitaro 'tyāyan bahulaṃ tamaḥ ātmā hi jajña ātmanaḥ sa irāvaty atitāriṇī //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 23, 4.0 tasya ha nendra indriyam ādatte na triṣṭub vīryaṃ na pañcadaśaḥ stoma āyur na somo rājyaṃ na pitaro yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāya dīkṣate kṣatriyaḥ san //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 34, 1.0 tad yatraitāṃś camasān sādayeyus tad etaṃ yajamānacamasaṃ sādayet tān yatra prakampayeyus tad enam anuprakampayed athainam āhṛtam bhakṣayen narāśaṃsapītasya deva soma te mativida ūmaiḥ pitṛbhir bhakṣitasya bhakṣayāmīti prātaḥsavane nārāśaṃso bhakṣa ūrvair iti mādhyaṃdine kāvyair iti tṛtīyasavane //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na vā anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaprāyaścittāni
AVPr, 2, 9, 40.0 tasya tad eva brāhmaṇaṃ yad adaḥ puraḥ savane pitṛmedha āśiṣo vyākhyātāḥ //
AVPr, 3, 2, 14.0 pitṛdevatyaḥ paśau saṃjñapyamāne //
AVPr, 3, 3, 13.0 pitaro nārāśaṃsāḥ //
AVPr, 3, 8, 9.0 yady āhavanīyo devalokaṃ yadi dakṣiṇāgniḥ pitṛlokaṃ yadi gārhapatyo mānuṣyalokaṃ //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 4, 1, 32.0 dhātā dadhātu pituḥ pitānaṣṭo gharmo viśvāyur yato jātas tato 'py avāṃ svāheti juhuyāt //
AVPr, 5, 6, 12.0 yamena pitṝn //
AVPr, 6, 1, 20.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ /
AVPr, 6, 9, 12.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvaṃ pitaro na āsan /
Atharvaveda (Paippalāda)
AVP, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVP, 1, 4, 1.1 vidma te śara pitaraṃ parjanyaṃ bhūriretasam /
AVP, 1, 12, 3.1 dyauṣ ṭe pitā pṛthivī mātā jarāṃ mṛtyuṃ kṛṇutāṃ dīrgham āyuḥ /
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 15, 2.2 sā mātur badhyatāṃ gṛhe atho bhrātur atho pituḥ //
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 22, 4.1 svasti mātra uta pitre no astu svasti gobhya uta pūruṣebhyaḥ /
AVP, 1, 26, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVP, 1, 31, 3.1 uttamo nāmāsy uttamo nāma te pitā /
AVP, 1, 51, 4.2 āpiḥ pitā pramatiḥ somyānāṃ bhṛmir asy ṛṣikṛn martyānām //
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 70, 1.1 yato jīvebhyo na pitṝn upaiti yam ānaśe duṣkṛtaṃ daidhiṣavyam /
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 80, 5.1 dyauṣ ṭe pitā pṛthivī mātāntarikṣam ātmā /
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 95, 4.2 somas tvām asmad yāvayatu vidvān avantu naḥ pitaro devahūtiṣu //
AVP, 4, 6, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVP, 4, 14, 4.2 imāḥ svasāro ayam it pitā ta iyaṃ te mātemam ehi bandhum //
AVP, 4, 16, 5.2 hatā vaḥ sarve jñātayo hatā mātā hataḥ pitā //
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 2, 7.1 evātharvā pitaraṃ viśvadevaṃ bṛhaspatir namasāvocad acha /
AVP, 5, 6, 3.1 ātaptā pitṝn vidma dasyūn niṣṭaptā vayam /
AVP, 5, 12, 3.1 bāṇavāṁ iṣudher iva kṛṇvan pitror yathā priyam /
AVP, 5, 19, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu savrataḥ /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 25, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 5, 27, 7.1 asunvakān nirṛtiḥ saṃjighatsur nāsyāḥ pitā vidyate nota mātā /
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
AVP, 10, 4, 10.1 bahur yuvā pramṛṇo dhṛṣṇur astu bahuḥ kumāraḥ pratirūpaḥ pitṝṇām /
AVP, 10, 13, 8.0 pitaraḥ saṃ nahyadhvaṃ mama rāṣṭrāya jayanto 'mitrebhyo hetim asyantaḥ //
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
Atharvaveda (Śaunaka)
AVŚ, 1, 2, 1.1 vidmā śarasya pitaraṃ parjanyaṃ bhūridhāyasam /
AVŚ, 1, 3, 1.1 vidmā śarasya pitaraṃ parjanyaṃ śatavṛṣṇyaṃ /
AVŚ, 1, 3, 2.1 vidmā śarasya pitaraṃ mitraṃ śatavṛṣṇyaṃ /
AVŚ, 1, 3, 3.1 vidmā śarasya pitaraṃ varuṇaṃ śatavṛṣṇyaṃ /
AVŚ, 1, 3, 4.1 vidmā śarasya pitaraṃ candraṃ śatavṛṣṇyaṃ /
AVŚ, 1, 3, 5.1 vidmā śarasya pitaraṃ sūryaṃ śatavṛṣṇyaṃ /
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 14, 2.2 sā mātur badhyatāṃ gṛhe 'tho bhrātur atho pituḥ //
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 1, 24, 3.1 sarūpā nāma te mātā sarūpo nāma te pitā /
AVŚ, 1, 30, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVŚ, 1, 31, 4.1 svasti mātra uta pitre no astu svasti gobhyo jagate puruṣebhyaḥ /
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 1, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 2, 12, 4.2 iṣṭāpūrtam avatu naḥ pitṝṇām āmuṃ dade harasā daivyena //
AVŚ, 2, 12, 5.2 aṅgirasaḥ pitaraḥ somyāsaḥ pāpam ā ṛcchatv apakāmasya kartā //
AVŚ, 2, 13, 1.2 ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putrān abhi rakṣatād imam //
AVŚ, 2, 28, 4.1 dyauṣ ṭvā pitā pṛthivī mātā jarāmṛtyuṃ kṛṇutāṃ saṃvidāne /
AVŚ, 3, 9, 1.1 karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā /
AVŚ, 3, 23, 6.1 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva /
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 3, 27, 2.1 dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ /
AVŚ, 3, 29, 4.2 pradātopa jīvati pitṝṇāṃ loke 'kṣitam //
AVŚ, 3, 30, 2.1 anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ /
AVŚ, 4, 1, 7.1 yo 'tharvāṇaṃ pitaraṃ devabandhuṃ bṛhaspatiṃ namasāva ca gacchāt /
AVŚ, 4, 5, 6.1 svaptu mātā svaptu pitā svaptu śvā svaptu viśpatiḥ /
AVŚ, 4, 9, 8.2 varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā //
AVŚ, 4, 15, 12.1 apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja /
AVŚ, 4, 15, 15.2 varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata //
AVŚ, 4, 19, 5.1 vibhindatī śataśākhā vibhindan nāma te pitā /
AVŚ, 4, 30, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
AVŚ, 5, 1, 8.1 uta putraḥ pitaraṃ kṣatram īḍe jyeṣṭhaṃ maryādam ahvayant svastaye /
AVŚ, 5, 4, 9.1 uttamo nāma kuṣṭhāsy uttamo nāma te pitā /
AVŚ, 5, 5, 1.1 rātrī mātā nabhaḥ pitāryamā te pitāmahaḥ /
AVŚ, 5, 5, 8.1 silācī nāma kānīno 'jababhru pitā tava /
AVŚ, 5, 11, 1.1 kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ /
AVŚ, 5, 11, 11.2 ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum /
AVŚ, 5, 13, 7.1 āligī ca viligī ca pitā ca mātā ca /
AVŚ, 5, 14, 10.1 putra iva pitaraṃ gaccha svaja ivābhiṣṭhito daśa /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 24, 12.1 marutāṃ pitā paśūnām adhipatiḥ sa māvatu /
AVŚ, 5, 24, 14.1 yamaḥ pitṝṇām adhipatiḥ sa māvatu /
AVŚ, 5, 24, 15.1 pitaraḥ pare te māvantu /
AVŚ, 5, 30, 1.2 ihaiva bhava mā nu gā mā pūrvān anu gāḥ pitṝn asuṃ badhnāmi te dṛḍham //
AVŚ, 5, 30, 4.1 yat enaso mātṛkṛtāccheṣe pitṛkṛtāc ca yat /
AVŚ, 5, 30, 5.1 yat te mātā yat te pitā jāmir bhrātā ca sarjataḥ /
AVŚ, 5, 30, 12.1 namo yamāya namo astu mṛtyave namaḥ pitṛbhya uta ye nayanti /
AVŚ, 6, 4, 3.2 dyauṣ pitar yāvaya ducchunā yā //
AVŚ, 6, 16, 2.1 vihahlo nāma te pitā madāvatī nāma te mātā /
AVŚ, 6, 31, 1.2 pitaram ca prayant svaḥ //
AVŚ, 6, 44, 3.2 viṣāṇakā nāma vā asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 6, 46, 1.2 varuṇānī te mātā yamaḥ pitārarur nāmāsi //
AVŚ, 6, 63, 3.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 71, 2.1 yan mā hutam ahutam ājagāma dattaṃ pitṛbhir anumataṃ manuṣyaiḥ /
AVŚ, 6, 84, 4.2 yamena tvaṃ pitṛbhiḥ saṃvidāna uttamaṃ nākam adhi rohayemam //
AVŚ, 6, 110, 3.2 sa mā vadhīt pitaraṃ vardhamāno mā mātaraṃ pra minīj janitrīm //
AVŚ, 6, 116, 2.2 mātur yad ena iṣitaṃ na āgan yad vā pitā 'parāddho jihīḍe //
AVŚ, 6, 116, 3.1 yadīdaṃ mātur yadi pitur naḥ pari bhrātuḥ putrāc cetasa ena āgan /
AVŚ, 6, 116, 3.2 yāvanto asmān pitaraḥ sacante teṣāṃ sarveṣāṃ śivo astu manyuḥ //
AVŚ, 6, 120, 1.1 yad antarikṣaṃ pṛthivīm uta dyām yan mātaraṃ pitaraṃ vā jihiṃsima /
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 120, 3.2 aśloṇā aṅgair ahrutāḥ svarge tatra paśyema pitarau ca putrān //
AVŚ, 6, 123, 3.1 devāḥ pitaraḥ pitaro devāḥ /
AVŚ, 6, 123, 3.1 devāḥ pitaraḥ pitaro devāḥ /
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 6, 140, 1.1 yau vyāghrāv avarūḍhau jighatsataḥ pitaraṃ mātaraṃ ca /
AVŚ, 6, 140, 2.2 eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca //
AVŚ, 6, 140, 3.2 anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca //
AVŚ, 7, 1, 2.1 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 2, 1.1 atharvāṇaṃ pitaraṃ devabandhuṃ mātur garbhaṃ pitur asuṃ yuvānam /
AVŚ, 7, 6, 1.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
AVŚ, 7, 12, 1.2 yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu //
AVŚ, 7, 14, 3.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
AVŚ, 7, 14, 4.1 damūnā devaḥ savitā vareṇyo dadhad ratnaṃ pitṛbhya āyūṃṣi /
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 7, 57, 2.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvṛtann ṛtāni /
AVŚ, 7, 68, 2.1 idaṃ te havyaṃ ghṛtavat sarasvatīdaṃ pitṝṇāṃ havir āsyaṃ yat /
AVŚ, 8, 1, 7.1 mā te manas tatra gān mā tiro bhūn mā jīvebhyaḥ pra mado mānu gāḥ pitṝn /
AVŚ, 8, 6, 7.1 yas tvā svapne nipadyate bhrātā bhūtvā piteva ca /
AVŚ, 8, 7, 2.2 yāsām dyauḥ pitā pṛthivī mātā samudro mūlaṃ vīrudhāṃ babhūva //
AVŚ, 8, 8, 15.1 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 8, 9, 7.2 virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vidhehi yatidhā sakhibhyaḥ //
AVŚ, 8, 10, 19.1 sodakrāmat sā pitṝn āgacchat tāṃ pitaro 'ghnata sā māsi samabhavat /
AVŚ, 8, 10, 19.1 sodakrāmat sā pitṝn āgacchat tāṃ pitaro 'ghnata sā māsi samabhavat /
AVŚ, 8, 10, 19.2 tasmāt pitṛbhyo māsy upamāsyaṃ dadati pra pitṛyāṇaṃ panthāṃ jānāti ya evaṃ veda //
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 23.1 sodakrāmat sā pitṝn āgacchat tāṃ pitara upāhvayanta svadha ehīti /
AVŚ, 8, 10, 23.4 tāṃ svadhāṃ pitara upajīvanty upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 9, 2, 19.1 kāmo jajñe prathamo nainaṃ devā āpuḥ pitaro na martyāḥ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 5, 11.1 etad vo jyotiḥ pitaras tṛtīyaṃ pañcaudanaṃ brahmaṇe 'jaṃ dadāti /
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanta /
AVŚ, 9, 9, 12.1 pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 9, 15.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 9, 10, 12.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
AVŚ, 10, 1, 11.1 yat te pitṛbhyo dadato yajñe vā nāma jagṛhuḥ /
AVŚ, 10, 1, 25.2 jānīhi kṛtye kartāraṃ duhiteva pitaraṃ svam //
AVŚ, 10, 3, 8.1 yan me mātā yan me pitā bhrātaro yac ca me svā yad enaś cakṛmā vayam /
AVŚ, 10, 5, 13.1 pitṝṇāṃ bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 6, 5.2 sa naḥ piteva putrebhyaḥ śreyaḥ śreyaś cikitsatu bhūyo bhūyaḥ śvaḥ śvo devebhyo maṇir etya //
AVŚ, 10, 6, 32.1 yaṃ devāḥ pitaro manuṣyā upajīvanti sarvadā /
AVŚ, 10, 8, 28.1 utaiṣāṃ pitota vā putra eṣām utaiṣāṃ jyeṣṭha uta vā kaniṣṭhaḥ /
AVŚ, 10, 9, 9.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 10, 10, 26.2 vaśedaṃ sarvam abhavad devā manuṣyā asurāḥ pitara ṛṣayaḥ //
AVŚ, 11, 1, 5.1 tredhā bhāgo nihito yaḥ purā vo devānāṃ pitṝṇāṃ martyānām /
AVŚ, 11, 1, 19.2 pitāmahāḥ pitaraḥ prajopajāhaṃ paktā pañcadaśas te asmi //
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 2, 29.2 mā no hiṃsīḥ pitaraṃ mātaraṃ ca svāṃ tanvaṃ rudra mā rīriṣo naḥ //
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 4, 20.2 sa bhūto bhavyaṃ bhaviṣyat pitā putraṃ pra viveśā śacībhiḥ //
AVŚ, 11, 5, 2.1 brahmacāriṇaṃ pitaro devajanāḥ pṛthag devā anusaṃyanti sarve /
AVŚ, 11, 6, 11.2 pitṝn yamaśreṣṭhān brūmas te no muñcantv aṃhasaḥ //
AVŚ, 11, 6, 16.1 arāyān brūmo rakṣāṃsi sarpān puṇyajanān pitṝn /
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 11, 7, 27.1 devāḥ pitaro manuṣyā gandharvāpsarasaś ca ye /
AVŚ, 11, 8, 18.1 yadā tvaṣṭā vyatṛṇat pitā tvaṣṭur ya uttaraḥ /
AVŚ, 11, 9, 24.2 gandharvāpsarasaḥ sarpān devān puṇyajanān pitṝn /
AVŚ, 12, 1, 12.2 tāsu no dhehy abhi naḥ pavasva mātā bhūmiḥ putro ahaṃ pṛthivyāḥ parjanyaḥ pitā sa u naḥ pipartu //
AVŚ, 12, 2, 7.2 taṃ harāmi pitṛyajñāya dūraṃ sa gharmam indhāṃ parame sadhasthe //
AVŚ, 12, 2, 9.2 ni taṃ śāsmi gārhapatyena vidvān pitṝṇāṃ loke 'pi bhāgo astu //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 12, 2, 32.2 svadhāṃ pitṛbhyo ajarāṃ kṛṇomi dīrgheṇāyuṣā sam imānt sṛjāmi //
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 3, 5.1 yaṃ vāṃ pitā pacati yaṃ ca mātā riprān nirmuktyai śamalāc ca vācaḥ /
AVŚ, 12, 3, 8.2 tasmin vāṃ yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulaṃ niyacchāt //
AVŚ, 12, 3, 12.1 piteva putrān abhisaṃsvajasva naḥ śivā no vātā iha vāntu bhūmau /
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 4, 32.1 svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ /
AVŚ, 12, 5, 43.0 chinatty asya pitṛbandhu parābhāvayati mātṛbandhu //
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 14, 1, 46.2 vāmaṃ pitṛbhyo ya idaṃ samīrire mayaḥ patibhyo janaye pariṣvaje //
AVŚ, 14, 2, 20.2 adhā sarasvatyai nāri pitṛbhyaś ca namas kuru //
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 14, 2, 37.1 saṃ pitarāv ṛtviye sṛjethāṃ mātā pitā ca retaso bhavāthaḥ /
AVŚ, 14, 2, 52.1 uśatīḥ kanyalā imāḥ pitṛlokāt patiṃ yatīḥ /
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 14, 2, 73.1 ye pitaro vadhūdarśā imaṃ vahatum āgaman /
AVŚ, 15, 6, 9.2 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cānuvyacalan /
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 7, 2.0 taṃ prajāpatiś ca parameṣṭhī ca pitā ca pitāmahaś cāpaś ca śraddhā ca varṣaṃ bhūtvānuvyavartayanta //
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 18, 1, 1.2 pitur napātam ādadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
AVŚ, 18, 1, 23.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
AVŚ, 18, 1, 31.2 ahā yad devā asunītim āyan madhvā no atra pitarā śiśītām //
AVŚ, 18, 1, 42.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 1, 44.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
AVŚ, 18, 1, 44.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 45.1 āhaṃ pitṝnt suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
AVŚ, 18, 1, 46.1 idaṃ pitṛbhyo namo astv adya ye pūrvāso ye aparāsa īyuḥ /
AVŚ, 18, 1, 47.2 yāṃś ca devā vāvṛdhur ye ca devāṃs te no 'vantu pitaro haveṣu //
AVŚ, 18, 1, 50.2 yatrā naḥ pūrve pitaraḥ paretā enā jajñānāḥ pathyā anu svāḥ //
AVŚ, 18, 1, 51.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
AVŚ, 18, 1, 52.2 mā hiṃsiṣṭa pitaraḥ kenacin no yad va āgaḥ puruṣatā karāma //
AVŚ, 18, 1, 54.1 prehi prehi pathibhiḥ pūryāṇair yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 1, 55.1 apeta vīta vi ca sarpatāto 'smā etaṃ pitaro lokam akran /
AVŚ, 18, 1, 56.2 uśann uśata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 57.2 dyumān dyumata ā vaha pitṝn haviṣe attave //
AVŚ, 18, 1, 58.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
AVŚ, 18, 1, 59.2 vivasvantaṃ huve yaḥ pitā te 'smin barhiṣy ā niṣadya //
AVŚ, 18, 1, 60.1 imaṃ yama prastaram ā hi rohāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
AVŚ, 18, 2, 4.2 śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa //
AVŚ, 18, 2, 5.1 yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ /
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 11.2 adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti //
AVŚ, 18, 2, 21.2 saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ //
AVŚ, 18, 2, 23.2 svān gacchatu te mano adhā pitṝṃr upa drava //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 26.2 tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu //
AVŚ, 18, 2, 27.2 mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra //
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
AVŚ, 18, 2, 29.1 saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ /
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 2, 46.2 aparipareṇa pathā yamarājñaḥ pitṝn gaccha //
AVŚ, 18, 2, 48.2 tṛtīyā ha pradyaur iti yasyāṃ pitara āsate //
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 2, 49.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 2, 49.2 ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema //
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 3, 8.2 tatra tvaṃ pitṛbhiḥ saṃvidānaḥ saṃ somena madasva saṃ svadhābhiḥ //
AVŚ, 18, 3, 10.1 varcasā māṃ pitaraḥ somyāso añjantu devā madhunā ghṛtena /
AVŚ, 18, 3, 14.1 parā yāta pitara ā ca yātāyaṃ vo yajño madhunā samaktaḥ /
AVŚ, 18, 3, 16.2 śardir no atrir agrabhīn namobhiḥ susaṃśāsaḥ pitaro mṛḍatā naḥ //
AVŚ, 18, 3, 19.1 yad vo mudraṃ pitaraḥ somyaṃ ca teno sacadhvaṃ svayaśaso hi bhūta /
AVŚ, 18, 3, 21.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 3, 43.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
AVŚ, 18, 3, 44.1 agniṣvāttāḥ pitara eha gacchata sadaḥsadaḥ sadata supraṇītayaḥ /
AVŚ, 18, 3, 45.1 upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
AVŚ, 18, 3, 46.1 ye naḥ pituḥ pitaro ye pitāmahā anūjahire somapīthaṃ vasiṣṭhāḥ /
AVŚ, 18, 3, 52.2 etāṃ sthūṇāṃ pitaro dhārayanti te tatra yamaḥ sādanā te kṛṇotu //
AVŚ, 18, 3, 58.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 59.1 ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam /
AVŚ, 18, 3, 63.1 yo dadhre antarikṣe na mahnā pitṝṇāṃ kaviḥ pramatir matīnām /
AVŚ, 18, 3, 67.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
AVŚ, 18, 3, 72.1 ye te pūrve parāgatā apare pitaraś ca ye /
AVŚ, 18, 3, 73.2 abhi prehi madhyato māpa hāsthāḥ pitṝṇāṃ lokaṃ prathamo yo atra //
AVŚ, 18, 4, 1.1 ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi /
AVŚ, 18, 4, 35.2 sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ //
AVŚ, 18, 4, 36.2 ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ //
AVŚ, 18, 4, 39.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 41.2 sa veda nihitān nidhīn pitṝn parāvato gatān //
AVŚ, 18, 4, 44.1 idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ /
AVŚ, 18, 4, 46.1 sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 49.2 asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama //
AVŚ, 18, 4, 50.2 yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān //
AVŚ, 18, 4, 51.1 idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi /
AVŚ, 18, 4, 51.2 tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam //
AVŚ, 18, 4, 52.1 edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam /
AVŚ, 18, 4, 56.1 idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā /
AVŚ, 18, 4, 56.2 svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam //
AVŚ, 18, 4, 62.1 ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ /
AVŚ, 18, 4, 63.1 parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ /
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 4, 68.1 ye asmākaṃ pitaras teṣāṃ barhir asi //
AVŚ, 18, 4, 73.1 pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ //
AVŚ, 18, 4, 78.1 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ //
AVŚ, 18, 4, 79.1 svadhā pitṛbhyo antarikṣasadbhyaḥ //
AVŚ, 18, 4, 80.1 svadhā pitṛbhyo diviṣadbhyaḥ //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 81.1 namo vaḥ pitara ūrje namo vaḥ pitaro rasāya //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 82.1 namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 83.1 namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 84.1 namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
AVŚ, 18, 4, 85.1 namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 86.1 ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha //
AVŚ, 18, 4, 87.1 ya iha pitaro jīvā iha vayaṃ smaḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 3.1 yathaitad anupetena saha bhojanaṃ striyā saha bhojanaṃ paryuṣitabhojanaṃ mātulapitṛsvasṛduhitṛgamanam iti //
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
BaudhDhS, 1, 8, 8.1 viparītaṃ pitṛbhyaḥ //
BaudhDhS, 1, 11, 9.1 api ca prapitāmahaḥ pitāmahaḥ pitā svayaṃ sodaryā bhrātaraḥ savarṇāyāḥ putraḥ pautraḥ prapautras tatputravarjaṃ teṣāṃ ca putrapautram avibhaktadāyam sapiṇḍān ācakṣate //
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret //
BaudhDhS, 1, 11, 20.1 janane tāvan mātāpitror daśāham āśaucam //
BaudhDhS, 1, 11, 22.1 pitur ity apare śukraprādhānyāt //
BaudhDhS, 1, 11, 24.1 mātāpitror eva tu saṃsargasāmānyāt //
BaudhDhS, 1, 19, 12.1 trīn eva ca pitṝn hanti trīn eva ca pitāmahān /
BaudhDhS, 1, 21, 13.1 pitaryuparate trirātram //
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 2, 26.3 śvaviṣṭhāyāṃ kṛmir bhūtvā pitṛbhiḥ saha majjatīti //
BaudhDhS, 2, 2, 27.1 pitṝn vā eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 3, 8.1 pitur anumatyā dāyavibhāgaḥ sati pitari //
BaudhDhS, 2, 3, 8.1 pitur anumatyā dāyavibhāgaḥ sati pitari //
BaudhDhS, 2, 3, 16.3 dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti //
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 19.2 dvipituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe ca nāmanī /
BaudhDhS, 2, 3, 20.1 mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ //
BaudhDhS, 2, 3, 23.1 mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ //
BaudhDhS, 2, 3, 26.1 mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ //
BaudhDhS, 2, 3, 28.1 mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ //
BaudhDhS, 2, 3, 46.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
BaudhDhS, 2, 4, 11.1 mātulapitṛsvasā bhaginī bhāgineyī snuṣā mātulānī sakhivadhūr ity agamyāḥ //
BaudhDhS, 2, 4, 15.1 pitur guror narendrasya bhāryāṃ gatvā pramādataḥ /
BaudhDhS, 2, 5, 2.1 devatās tarpayitvā pitṛtarpaṇam //
BaudhDhS, 2, 5, 4.3 prātarutthāya kurvīran devarṣipitṛtarpaṇam //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 10, 1.2 oṃ pitṝn svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 4.2 svadhā stha tarpayata me pitṝn /
BaudhDhS, 2, 10, 6.1 pitṛsaṃyuktāni cety ekeṣām /
BaudhDhS, 2, 10, 6.2 pitṛsaṃyuktāni cety ekeṣām //
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 31.2 yena sūryas tapati tejaseddhaḥ pitā putreṇa pitṛmān yoniyonau /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 2, 14, 7.4 somāya pitṛpītāya svadhā namaḥ svāhā /
BaudhDhS, 2, 14, 10.1 vayasāṃ hi pitaraḥ pratimayā carantīti vijñāyate //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 15, 3.1 ubhayoḥ śākhayor muktaṃ pitṛbhyo 'nnaṃ niveditam /
BaudhDhS, 2, 15, 10.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
BaudhDhS, 2, 15, 12.1 urastaḥ pitaras tasya vāmataś ca pitāmahāḥ /
BaudhDhS, 2, 16, 5.2 prajayā ca pitṝn pūrvān anṛṇo divi modate //
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 38.1 devavat pitṛbhyo 'ñjalim ādāya /
BaudhDhS, 3, 6, 5.8 mātāpitror aśuśrūṣāṃ sarvaṃ punīta me yavāḥ /
BaudhDhS, 3, 6, 8.1 ye devā manojātā manoyujaḥ sudakṣā dakṣapitāras te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāheti /
BaudhDhS, 4, 1, 14.1 trīṇi varṣāṇy ṛtumatī kāṅkṣeta pitṛśāsanam /
BaudhDhS, 4, 1, 18.2 pitaras tasya taṃ māsaṃ tasmin rajasi śerate //
BaudhDhS, 4, 3, 6.4 pitṛkṛtasyainaso 'vayajanam asi svāhā /
BaudhDhS, 4, 5, 5.1 goviprapitṛdevebhyo namaskuryād divāsvapan /
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
BaudhGS, 1, 6, 26.2 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
BaudhGS, 1, 7, 43.2 ahaṃ prajā ajanayan pitṝṇāmahaṃ janibhyo aparīṣu putrān iti //
BaudhGS, 2, 5, 9.2 ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā iti //
BaudhGS, 2, 8, 34.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyaḥ svadhā namaḥ svāhā pitāmahebhyaḥ svadhā namaḥ svāhā prapitāmahebhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 9, 6.1 yad adhīte sa brahmayajño yaj juhoti sa devayajño yat pitṛbhyaḥ svadhākaroti sa pitṛyajño yad bhūtebhyo baliṃ harati sa bhūtayajño yad brāhmaṇebhyo 'nnaṃ dadāti sa manuṣyayajña iti //
BaudhGS, 2, 9, 15.1 pitṝṇāṃ pitṛyajñena bhūtayajñena bhūtinaḥ /
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
BaudhGS, 2, 11, 8.1 athainām adbhiḥ prokṣati pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāṃ prokṣāmi iti /
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
BaudhGS, 2, 11, 28.2 tan me retaḥ pitā vṛṅktāṃ mābhur anyo 'vapadyatāṃ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 29.2 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ sambhavatha pitaraḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 30.3 vājannidaṃ juṣasva naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 31.2 vaivasvatedam addhi naḥ svajā havyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā //
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 32.2 pra devebhyo vaha havyaṃ pitṛbhyaś ca svadhā kavyaṃ devebhyaḥ pitṛbhyaḥ svadhā namaḥ svāhā iti //
BaudhGS, 2, 11, 34.2 pitṛbhyaḥ svadhā namaḥ svāhā /
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 39.1 na cāta ūrdhvaṃ nirīkṣate hrīkā hi pitaraḥ iti vijñāyate //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 46.1 athainān saṃkṣālanena trir apasalaiḥ pariṣiñcati ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ madhu payaḥ kalilaṃ parisnutaṃ svadhā stha tarpayata me pitṝn tṛpyata tṛpyata tṛpyata iti //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 6.1 atha dakṣiṇataḥ prācīnāvītī pitṛbhyo 'gharmapebhyaḥ kalpayāmi /
BaudhGS, 3, 4, 12.1 atha dakṣiṇataḥ prācīnāvītī pitṝn gharmapān tarpayāmi /
BaudhGS, 3, 5, 15.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā //
BaudhGS, 3, 7, 21.1 vasūn rudrān ādityān maruto 'tha sādhyān ṛbhūn yakṣān gandharvāṃś ca pitṝṃś ca viśvān /
BaudhGS, 3, 9, 7.1 atha yathāsvayaṃ pitṛbhyaḥ kalpayanti mātāmahebhyaś ca //
BaudhGS, 3, 12, 3.1 sopayāmena pātreṇa nāndīmukhāḥ pitaraḥ prīyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BaudhGS, 3, 12, 4.1 nāndīmukhebhyaḥ pitṛbhyaḥ svāhety agnaukaraṇam anudeśanam //
BaudhGS, 3, 12, 14.2 ūrdhvaṃ saṃvatsarāt pretaḥ pitṛtvam upapadyate //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 4, 1, 11.3 vāmaṃ pitṛbhyo ya idaṃ samerire mayaḥ patibhyo janayaḥ pariṣvaje iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 29.0 sakṛdācchinnaṃ pitṛbhya ācchinatti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 17, 24.0 athodaṅṅ atyākramya juhvām apa ānīya saṃkṣālanam antaḥparidhi ninayati vaiśvānare havir idaṃ juhomi sāhasram utsaṃ śatadhāram etaṃ sa naḥ pitaraṃ pitāmahaṃ prapitāmaham suvarge loke gacchatu pinvamānaṃ svadhā nama iti //
BaudhŚS, 2, 2, 30.0 yathā savyas tathā pitṛyajanam //
BaudhŚS, 2, 2, 31.0 yathā pitṛyajanaṃ tathā śmaśānakaraṇam //
BaudhŚS, 4, 3, 2.0 manojavās tvā pitṛbhir dakṣiṇataḥ pātviti dakṣiṇataḥ //
BaudhŚS, 4, 4, 16.0 barhirhastaṃ vyatiṣajyāvastṛṇāti pitṝṇāṃ sadanam asīti //
BaudhŚS, 4, 4, 17.0 athainaddhiraṇyam antardhāya sruvāhutyābhijuhoti pitṛbhyaḥ svāheti //
BaudhŚS, 4, 9, 17.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantviti //
BaudhŚS, 16, 9, 12.0 samutkramya cātvāladeśe japanti vāg aitu vāg upaitu vāṅ mopaitu vāc yad akarma yan nākarma yad atyagāma yan nātyagāma yad atyarīricāma yan nātyarīricāma prajāpatau prajāpatiṃ tat pitaram apyetv iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.13 ghṛtaṃ pibann amṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāheti //
BhārGS, 1, 12, 2.0 vijñāyate dakṣiṇāyanaṃ pitṝṇām iti //
BhārGS, 1, 12, 3.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 8.0 vijñāyate 'parapakṣaḥ pitṝṇāmiti //
BhārGS, 1, 12, 9.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 12, 18.0 vijñāyate 'parāhṇaḥ pitṝṇāmiti //
BhārGS, 1, 12, 19.0 pitṛsaṃyuktaṃ punaridaṃ karma //
BhārGS, 1, 23, 8.8 pūrva eṣāṃ pitaityuccaiḥ śrāvyakarṇakaḥ /
BhārGS, 1, 26, 10.0 pitā mātetyagre 'bhivyāhareyātām //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 2, 4, 3.2 ajarāsas te sakhye syāma piteva putrānprati no juṣasva svāhā /
BhārGS, 2, 7, 5.4 tat satyaṃ yat te saramā mātā lohitaḥ pitā /
BhārGS, 2, 7, 5.8 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 11, 2.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 11, 2.6 ā no havaṃ pitaro 'dyāgamantu /
BhārGS, 2, 11, 2.7 eha gacchantu pitaro haviṣe attavā iti //
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 11, 4.3 adbhir viśvasya bhuvanasya dhartrībhir antar anyaṃ pitur dadhe 'muṣmai svāhā /
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 11, 4.9 tad vo ahaṃ punar āveśayāmy ariṣṭāḥ sarvair aṅgaiḥ saṃbhavata pitaraḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 13, 1.2 atra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 4.1 amīmadanta pitaraḥ somyā ity abhiparyāvṛtya namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyāsam ityantena //
BhārGS, 2, 13, 5.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu /
BhārGS, 2, 13, 5.4 ūrjasvatīḥ payasvatīr madhunā ghṛtena svadhā stha tarpayata me pitṝn /
BhārGS, 2, 14, 2.1 brāhmaṇān annena pariviṣya pradiṣṭam udapātraṃ cādāya dakṣiṇapūrvam avāntaradeśaṃ gatvā pradiṣṭam udapātreṇopapravartayati parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
BhārGS, 2, 15, 8.2 ekāṣṭake suprajā vīravanto vayaṃ syāmaḥ patayo rayīṇāṃ svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.4 pratigṛhṇantu pitaraḥ saṃvidānāḥ sviṣṭaḥ suhuto 'yaṃ mamāstu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 15, 8.5 vahāpūpaṃ jātavedaḥ pitṛbhyo yatrainān vettha nihitān parāke /
BhārGS, 2, 15, 8.6 apūpakulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 1.0 śvo bhūte pitṛbhyo gām ālabhate //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 3.0 pitṛbhyas tvā juṣṭām upākaromītīmāṃ pitṛbhyo gāmupākaroti //
BhārGS, 2, 16, 4.1 ūrjasvatīṃ payasvatīṃ tāṃ me juṣantāṃ pitaraḥ sametāḥ /
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 16, 4.2 medasvatī ghṛtavatī svadhāvatī sā me pitṝn sāṃparāyai dhinotv ity upākaraṇīyāṃ hutvā pitṛbhyas tvā juṣṭāṃ prokṣāmīti prokṣitāṃ paryagnikṛtāṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
BhārGS, 2, 16, 5.2 audumbaryāṃ vapāśrapaṇyāṃ vapāṃ śrapayitvaudumbareṣu śūleṣu pṛthag itarāṇi śrapayitvaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 16, 5.3 medasaḥ kulyā upa tān kṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.4 tāṃ doham upajīvātha pitaraḥ sahasradhā mucyamānāṃ purastāt svadhā namaḥ pitṛbhyaḥ svāhā /
BhārGS, 2, 17, 1.5 vahānnaṃ jātavedaḥ pitṛbhyo yatrainānvettha nihitān parāke /
BhārGS, 2, 17, 1.6 annasya kulyā upa tān kṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
BhārGS, 2, 19, 1.3 śivo nāmāsi svadhitis te pitā /
BhārGS, 2, 21, 6.4 śunamaḍaṃ hiraṇyasya pitur iva nāmāgrabhaiṣam /
BhārGS, 3, 11, 2.0 yathāsvaṃ pitṛbhyaś ca kalpayanti mātāmahebhyaś ca pṛthakpṛthag ity etair eva nāmadheyaiḥ //
BhārGS, 3, 11, 9.0 pratyetya gṛhān brāhmaṇān bhojayed apūpair dhānābhiḥ saktubhir odanenety evam evādbhir ahar ahar devān ṛṣīn pitṝṃś ca tarpayet tarpayet //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 15, 5.1 yat pitṛbhyaḥ svadhākaroti sa pitṛyajñaḥ //
BhārGS, 3, 15, 12.9 pitṝṇāṃ pitṛyajñena bhūtiyajñena bhūtīnām /
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BhārGS, 3, 16, 4.0 paścād evaṃ viśvebhyo devebhyo nāndīmukhebhyaḥ pitṛbhyaḥ svāheti hutvopastīrya sarvaṃ dvir dvir avadyati //
BhārGS, 3, 17, 2.1 yadi puṇyāhakāla upavyāvarteta pitṝṇām āvāhanam //
BhārGS, 3, 17, 3.2 ye pārthivāsaḥ pitaro ye antarikṣe ye divi ye vāmṛtā babhūvuḥ /
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.2 sakṛd ācchinnaṃ barhir ūrṇāmṛdu syonaṃ pitṛbhyas tvā bharāmy aham /
BhārŚS, 1, 7, 8.3 asmin sīdantu me pitaraḥ somyāḥ pitāmahāḥ prapitāmahāś cānugaiḥ saheti //
BhārŚS, 1, 8, 1.1 adhvaryur yajñopavītī dakṣiṇaṃ jānv ācya mekṣaṇena sthālīpākasyopahatyābhighārya juhoti somāya pitṛpītāya svadhā nama iti prathamām //
BhārŚS, 1, 8, 6.1 yajamānaḥ savyaṃ jānv ācya prācīnāvītī trīn udakāñjalīn ekasphyāyām upaninayaty asāv avaneniṅkṣveti pitaram asāv avanenikṣveti pitāmaham asāv avaneniṅkṣveti prapitāmaham //
BhārŚS, 1, 8, 8.1 atha yadi dvipitā syāt pratipūruṣaṃ piṇḍān dadyāt //
BhārŚS, 1, 8, 10.1 atha yadi jīvapitā syāt pitāmahāya prapitāmahāya ca dadyāt //
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 1.2 svadhā pitṛbhyo 'ntarikṣasadbhya iti dvitīyam /
BhārŚS, 1, 9, 1.3 svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārŚS, 1, 9, 4.1 vyāvṛtta ūṣmaṇy abhiparyāvartate 'vyāvṛtte vā amīmadanta pitaraḥ somyā iti //
BhārŚS, 1, 9, 5.1 abhiparyāvṛtya yaḥ sthālyāṃ śeṣas tam avajighrati vīraṃ dhatta pitara iti //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 9, 8.1 etāni vaḥ pitaro vāsāṃsy ato no 'nyat pitaro mā yoṣṭeti loma chittvopanyasyati vāsaso vā daśām //
BhārŚS, 1, 9, 10.1 chittvā namaskārair upatiṣṭhate namo vaḥ pitaro rasāyeti pratipadyāhaṃ teṣāṃ vasiṣṭho bhūyasām ityantena //
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 9, 11.1 atha pitṝn utthāpayaty uttiṣṭhata pitaraḥ preta śūrā yamasya panthām anuvetā purāṇam /
BhārŚS, 1, 9, 12.1 pitṝn pravāhayati pareta pitaraḥ somyā ity etayā //
BhārŚS, 1, 9, 12.1 pitṝn pravāhayati pareta pitaraḥ somyā ity etayā //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 6.1 ye samānāḥ samanasaḥ pitaro yamarājye /
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
BhārŚS, 1, 10, 10.2 yatheha pitaro loke dīrghamāyuḥ prajīvitād iti prāśana āmnāto bhavati //
BhārŚS, 7, 7, 15.0 barhir avastṛṇāti pitṝṇāṃ sadanam asīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.4 atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām /
BĀU, 1, 4, 16.4 atha yat pitṛbhyo nipṛṇāti yat prajām icchate tena pitṝṇām /
BĀU, 1, 5, 1.1 yat saptānnāni medhayā tapasājanayat pitā /
BĀU, 1, 5, 2.1 yat saptānnāni medhayā tapasājanayat piteti /
BĀU, 1, 5, 2.2 medhayā hi tapasājanayat pitaikam asya sādhāraṇam iti /
BĀU, 1, 5, 6.1 devāḥ pitaro manuṣyā eta eva /
BĀU, 1, 5, 6.2 vāg eva devā manaḥ pitaraḥ prāṇo manuṣyāḥ //
BĀU, 1, 5, 7.1 pitā mātā prajaita eva /
BĀU, 1, 5, 7.2 mana eva pitā vāṅ mātā prāṇaḥ prajā //
BĀU, 1, 5, 16.1 atha trayo vāva lokā manuṣyalokaḥ pitṛloko devaloka iti /
BĀU, 1, 5, 16.3 karmaṇā pitṛlokaḥ /
BĀU, 3, 1, 8.8 yā hutā atinedante pitṛlokam eva tābhir jayati /
BĀU, 3, 1, 8.9 atīva hi pitṛlokaḥ /
BĀU, 3, 8, 9.5 etasya vā akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
BĀU, 4, 1, 2.17 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 3.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 4.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 5.19 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 6.15 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 1, 7.20 sa hovāca yājñavalkyaḥ pitā me 'manyata nānanuśiṣya hareteti //
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 22.1 atra pitāpitā bhavati mātāmātā lokā alokā devā adevā vedā avedāḥ /
BĀU, 4, 3, 33.2 atha ye śataṃ manuṣyāṇām ānandāḥ sa ekaḥ pitṝṇāṃ jitalokānām ānandaḥ /
BĀU, 4, 3, 33.3 atha ye śataṃ pitṝṇāṃ jitalokānām ānandāḥ sa eko gandharvaloka ānandaḥ /
BĀU, 5, 2, 1.1 trayāḥ prājāpatyāḥ prajāpatau pitari brahmacaryam ūṣuḥ /
BĀU, 5, 8, 1.7 svadhākāraṃ pitaraḥ /
BĀU, 5, 12, 1.8 taddha smāha prātṛdaḥ pitaram /
BĀU, 6, 2, 1.5 anuśiṣṭo nv asi pitreti /
BĀU, 6, 2, 2.11 api hi na ṛṣer vacaḥ śrutaṃ dve sṛtī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
BĀU, 6, 2, 2.12 tābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ceti /
BĀU, 6, 2, 3.3 sa ājagāma pitaram /
BĀU, 6, 2, 16.5 māsebhyaḥ pitṛlokam /
BĀU, 6, 2, 16.6 pitṛlokāccandram /
BĀU, 6, 3, 6.8 madhu dyaur astu naḥ pitā /
Chāndogyopaniṣad
ChU, 2, 9, 8.2 tad asya pitaro 'nvāyattāḥ /
ChU, 2, 21, 1.5 sarpā gandharvāḥ pitaras tan nidhanam /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 3, 11, 5.1 idaṃ vāva taj jyeṣṭhāya putrāya pitā brahma prabrūyāt praṇāyyāya vāntevāsine //
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 3, 1.3 kumārānu tvā aśiṣat piteti /
ChU, 5, 3, 4.3 sa hāyastaḥ pitur ardham eyāya /
ChU, 5, 10, 4.1 māsebhyaḥ pitṛlokam /
ChU, 5, 10, 4.2 pitṛlokād ākāśam /
ChU, 6, 1, 1.2 taṃ ha pitovāca śvetaketo vasa brahmacaryam /
ChU, 6, 1, 2.2 taṃ ha pitovāca //
ChU, 7, 15, 1.6 prāṇo ha pitā /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 2, 1.1 sa yadi pitṛlokakāmo bhavati /
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 1.3 tena pitṛlokena sampanno mahīyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.3 āpiḥ pitā pramatiḥ somyānāṃ bhūmir asy ṛṣikṛn martyānāṃ svāheti //
DrāhŚS, 7, 2, 11.0 prakṣālya srucaṃ yathetaṃ pratyāvrajya prācīnāvītī bhūtvāpa upaspṛśya dakṣiṇāgneḥ sthaṇḍilaṃ samūhyādbhiḥ samprokṣya sphyena sakṛd ullikhyolmukam upanidhāya darbhān upastīryāpa upaninīyāmīṣāṃ drapsānāṃ nipṛṇuyād avamebhyaḥ pitṛbhyaḥ svadhā sahabhakṣebhya iti prathamam //
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 7, 2, 14.0 abhiparyāvartamāno japed amīmadanta pitaro yathābhāgam anantaritāḥ pitaraḥ somapīthāditi //
DrāhŚS, 7, 2, 14.0 abhiparyāvartamāno japed amīmadanta pitaro yathābhāgam anantaritāḥ pitaraḥ somapīthāditi //
DrāhŚS, 13, 2, 8.3 pitṝṇāṃ ca manmabhiḥ /
DrāhŚS, 13, 2, 8.4 punarnaḥ pitaro mano dadātu daivyo janaḥ /
Gautamadharmasūtra
GautDhS, 1, 3, 28.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 4, 3.1 ūrdhvaṃ saptamāt pitṛbandhubhyo bījinaś ca mātṛbandhubhyaḥ pañcamāt //
GautDhS, 1, 5, 3.1 devapitṛmanuṣyabhūtarṣipūjakaḥ //
GautDhS, 1, 5, 5.1 pitṛbhyaś codakadānaṃ yathotsāham anyat //
GautDhS, 1, 5, 8.1 devapitṛmanuṣyayajñāḥ svādhyāyaś ca balikarma //
GautDhS, 1, 5, 23.1 ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā //
GautDhS, 1, 6, 3.1 mātṛpitṛtadbandhūnāṃ pūrvajānāṃ vidyāgurūṇāṃ tadgurūṇāṃ ca //
GautDhS, 1, 8, 17.1 pañcānāṃ yajñānām anuṣṭhānaṃ devapitṛmanuṣyabhūtabrāhmaṇānām //
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
GautDhS, 2, 2, 27.1 brahma kṣatreṇa saṃpṛktaṃ devapitṛmanuṣyāndhārayatīti vijñāyate //
GautDhS, 2, 5, 15.1 mātāpitros tat mātur vā //
GautDhS, 2, 5, 42.1 dantajanmādi mātāpitṛbhyām //
GautDhS, 2, 6, 2.1 amāvāsyāyāṃ pitṛbhyo dadyāt //
GautDhS, 2, 6, 11.1 eke pitṛvat //
GautDhS, 2, 6, 15.1 tilamāṣavrīhiyavodakadānair māsaṃ pitaraḥ prīṇanti /
GautDhS, 2, 6, 19.1 pitrā vākāmena vibhaktān //
GautDhS, 2, 6, 22.1 sadyaḥ śrāddhī śūdrātalpagas tatpurīṣe māsaṃ nayati pitṝn //
GautDhS, 2, 8, 4.1 pitṛdevagurubhṛtyabharaṇe 'pyanyat //
GautDhS, 3, 2, 1.1 tyajet pitaraṃ rājaghātakaṃ śūdrayājakaṃ śūdrārthayājakaṃ vedaviplāvakaṃ bhrūṇahanaṃ yaś cāntyāvasāyibhiḥ saha saṃvased antyāvasāyinyāṃ ca //
GautDhS, 3, 3, 1.1 brahmahasurāpagurutalpagamātṛpitṛyonisaṃbandhāgastenanāstikaninditakarmābhyāsipatitātyāgyapatitatyāginaḥ patitāḥ //
GautDhS, 3, 3, 15.1 na karhicin mātāpitror avṛttiḥ //
GautDhS, 3, 10, 1.1 ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran //
GautDhS, 3, 10, 3.1 sarvaṃ vā pūrvajasyetarān bibhṛyāt pitṛvat //
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 4.0 pitṛyajñe tv eva prācīnāvītī bhavati //
GobhGS, 1, 4, 12.0 athaitad baliśeṣam adbhir abhyāsicyāvasalavi dakṣiṇā ninayet tat pitṛbhyo bhavati //
GobhGS, 1, 4, 14.0 āsīnaḥ pitṛbhyo dadyād yathopapādam itarān //
GobhGS, 1, 5, 17.0 upamūlalūnaḥ pitṛbhyaḥ //
GobhGS, 1, 7, 5.0 triḥphalīkṛtāṃs taṇḍulān trir devebhyaḥ prakṣālayed ity āhur dvir manuṣyebhyaḥ sakṛt pitṛbhya iti //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 8, 1.0 jananād yas tṛtīyo jyautsnas tasya tṛtīyāyāṃ prātaḥ saśiraskaṃ kumāram āplāvyāstamite vīte lohitimny añjalikṛtaḥ pitopatiṣṭhate //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 6.0 atha ye 'ta ūrdhvaṃ jyautsnāḥ prathamoddiṣṭa eva teṣu pitopatiṣṭhate 'pām añjaliṃ pūrayitvābhimukhaś candramasam //
GobhGS, 2, 8, 21.0 viproṣya jyeṣṭhasya putrasyobhābhyāṃ pāṇibhyāṃ mūrdhānaṃ parigṛhya japed yadā vā pitā ma iti vidyād upetasya vāṅgād aṅgāt sambhavasīti //
GobhGS, 3, 10, 27.0 dakṣiṇāśirasaṃ pratyakpadīṃ pitṛdevatye //
GobhGS, 4, 2, 35.0 udakapūrvaṃ tilodakaṃ dadāti pitur nāma gṛhītvāsāv etat te tilodakaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
GobhGS, 4, 3, 4.0 atha pitṝn āvāhayaty eta pitaraḥ somyāsa iti //
GobhGS, 4, 3, 6.0 savyenaiva pāṇinodapātraṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu ninayet pitur nāma gṛhītvāsāv avanenikṣva ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 8.0 savyenaiva pāṇinā darvīṃ gṛhītvā saṃnītāt tṛtīyamātram avadāyāvasalavi pūrvasyāṃ karṣvāṃ darbheṣu nidadhyāt pitur nāma gṛhītvāsāv eṣa te piṇḍo ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
GobhGS, 4, 3, 11.0 nidhāya japaty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
GobhGS, 4, 3, 12.0 apaparyāvṛtya purocchvāsād abhiparyāvartamāno japed amī madanta pitaro yathābhāgam āvṛṣāyiṣateti //
GobhGS, 4, 3, 13.0 savyenaiva pāṇinā darbhapiñjūlīṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat ta āñjanaṃ ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 18.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śūṣāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 19.0 madhyamāyāṃ savyottānau namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 20.0 uttamāyāṃ dakṣiṇottānau namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 21.0 athāñjalikṛto japati namo vaḥ pitaraḥ pitaro namo va iti //
GobhGS, 4, 3, 22.0 gṛhān avekṣate gṛhān naḥ pitaro datteti //
GobhGS, 4, 3, 23.0 piṇḍān avekṣate sado vaḥ pitaro deṣmeti //
GobhGS, 4, 3, 24.0 savyenaiva pāṇinā sūtratantuṃ gṛhītvāvasalavi pūrvasyāṃ karṣvāṃ piṇḍe nidadhyāt pitur nāma gṛhītvāsāvetat te vāso ye cātra tvānu yāṃś ca tvam anu tasmai te svadheti //
GobhGS, 4, 3, 27.0 madhyamaṃ piṇḍaṃ patnī putrakāmā prāśnīyād ādhatta pitaro garbham iti //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 7, 41.0 indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi //
Gopathabrāhmaṇa
GB, 1, 2, 4, 13.0 svarge loke pitṝn nidadhāti //
GB, 1, 2, 22, 6.0 tasyorjayorjāṃ devā abhajanta sumanasa eva svadhāṃ pitaraḥ śraddhayā svargaṃ lokaṃ brāhmaṇāḥ //
GB, 1, 2, 22, 9.0 asau yāṃllokāñchṛṇviti pitā hy eṣa āhavanīyasya gārhapatyasya dakṣiṇāgner yo 'gnihotraṃ juhotīti //
GB, 1, 3, 11, 33.0 kiṃdevatyaṃ dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣīḥ //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 12, 32.0 yad dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhām akārṣaṃ pitṝṃs tenāpraiṣam //
GB, 1, 3, 19, 29.0 teṣāṃ sarvarasabhakṣāḥ pitṛpitāmahā bhavanti //
GB, 1, 3, 21, 6.0 na pitṛyajñena yajeta //
GB, 1, 3, 22, 3.0 manaś ca mā pitṛyajñaś ca yajño dakṣiṇata udañcam ubhāv iti samānam //
GB, 1, 4, 17, 5.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 6.0 tasmāt pūrve vayasi putrāḥ pitaram upajīvanti //
GB, 1, 4, 17, 8.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 9.0 tasmād uttame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 10.0 tad apy etad ṛcoktaṃ śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
GB, 1, 5, 21, 6.0 anarvāṇaś ca ha vā ṛtāvantaś ca pitaraḥ svadhāyām āvṛṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti //
GB, 1, 5, 21, 8.0 tasmāt pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
GB, 1, 5, 22, 15.0 pitṛmedha āśiṣo vyākhyātāḥ //
GB, 2, 1, 16, 1.0 aindrāgnam usram anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
GB, 2, 1, 16, 2.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 8.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 21, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopāvadann upa taṃ yajñakratuṃ jānīhi yeneṣṭvā varuṇam aprīṇāt //
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 4.0 devā vā ete pitaraḥ //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 9.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
GB, 2, 1, 24, 14.0 svadhākāro hi pitṝṇām //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 24, 18.0 ṛtavaḥ pitaraḥ //
GB, 2, 1, 24, 19.0 pitṝṇām āptyai //
GB, 2, 1, 25, 5.0 atho devayajñam evaitat pitṛyajñena vyāvartayati //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 16.0 atha yad adhvaryuḥ pitṛbhyo nipṛṇāti jīvān eva tat pitṝn anu manuṣyāḥ pitaro 'nupravahanti //
GB, 2, 1, 25, 17.0 atho devayajñam evainaṃ pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 21.0 pitṛlokaḥ pitaraḥ //
GB, 2, 1, 25, 21.0 pitṛlokaḥ pitaraḥ //
GB, 2, 1, 25, 22.0 devalokam evaitat pitṛlokād upasaṃkrāmantīti //
GB, 2, 1, 25, 25.0 atho devayajñam evaitat pitṛyajñena vyāvartayanti //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 1, 18.0 pitṛloka evārdhnoti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 26.0 balam eva tat pitṝn anusaṃtanoti //
GB, 2, 3, 6, 7.1 śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
GB, 2, 4, 5, 1.0 atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti //
GB, 2, 4, 12, 3.0 te hocur devā mlāno 'yaṃ pitā mayobhūḥ //
GB, 2, 5, 9, 24.0 pitaiṣa yajñānām //
GB, 2, 6, 15, 7.0 ṛtavaḥ pitaraḥ //
GB, 2, 6, 15, 8.0 pitaraḥ prajāpatiḥ //
GB, 2, 6, 15, 21.0 trivṛtpratyayaṃ mātā pitā yaj jāyate tat tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 12.0 pitaraḥ pitāmahā iti prācīnāvītī juhotyupatiṣṭhate vā //
HirGS, 1, 4, 13.0 ācāntam upasparśayitvābhimantrayate śatam innu śarado anti devā yatrā naś cakrā jarasaṃ tanūnāṃ putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantor iti //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
HirGS, 1, 28, 1.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
HirGS, 2, 3, 7.23 pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ /
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 7, 2.13 dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 7, 2.15 dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 5.1 ājyabhāgāntaṃ kṛtvā prācīnāvītī pitṝn āvāhayati /
HirGS, 2, 10, 5.2 āyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
HirGS, 2, 10, 7.13 tanme retaḥ pitā vṛṅktām ābhur anyo 'papadyatāṃ svadhā namaḥ /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 1.4 tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ /
HirGS, 2, 11, 1.6 vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 11, 4.3 akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke /
HirGS, 2, 12, 2.2 mārjayantāṃ pitaraḥ somyāsaḥ /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 4.2 svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ /
HirGS, 2, 12, 4.3 iti pitre piṇḍaṃ dadyāt /
HirGS, 2, 12, 4.4 svadhā pitṛbhyo 'ntarikṣasadbhyaḥ /
HirGS, 2, 12, 4.6 svadhā pitṛbhyo diviṣadbhyaḥ /
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 12, 8.1 etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam /
HirGS, 2, 12, 10.2 putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ /
HirGS, 2, 12, 10.6 namo vaḥ pitaro rasāya /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 2.2 parāyāta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
HirGS, 2, 14, 4.4 apūpaṃ deva ghṛtavantamagne svadhāvantaṃ pitṝṇāṃ tarpaṇāya /
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
HirGS, 2, 14, 4.8 pratinandantu pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 1.1 śvobhūte pitṛbhyo gām ālabhate //
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.2 imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu /
HirGS, 2, 15, 2.5 pitṛbhyastvā juṣṭāmupākaromīti //
HirGS, 2, 15, 3.2 pitṛbhyastvā juṣṭāṃ prokṣāmīti //
HirGS, 2, 15, 7.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 15, 9.5 taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu /
HirGS, 2, 15, 13.1 śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya /
HirGS, 2, 20, 2.1 yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti //
HirGS, 2, 20, 14.1 nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 6, 1.0 athāto nāndīmukhebhyaḥ pitṛbhyaḥ pūrvedyur vyākhyāsyāmaḥ //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
JaimGS, 1, 8, 2.0 prāk stanaprāśanād vrīhiṃ ca yavaṃ ca jātarūpeṇāvaghṛṣyedam annam iti prāśayed idam annam ayaṃ rasa idaṃ prāṇenāmṛtaṃ saha pṛthivī te mātā dyauḥ pitā jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 9, 3.0 tam ahatena vāsasā samanuparigṛhya pitāṅkenāsīta //
JaimGS, 1, 17, 2.0 saṃvatsaram ityeke pitrā cecchrutā mahānāmnyaḥ //
JaimGS, 1, 20, 1.0 snātvā mātāpitarau paricaret //
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 7.0 upamūlalūnān darbhān viṣṭarān prasavyān kṛtvā brāhmaṇebhyaḥ pradadyād etat te pitar āsanam asau ye ca tvātrānu tebhyaścāsanam iti //
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 1, 18.6 vāk ca manaś ca pitaro naḥ prajānīmāśvibhyāṃ prattaṃ svadhayā madadhvam /
JaimGS, 2, 1, 18.7 ya iha pitaraḥ pārthivāso ye antarikṣa uta ye samudriyāḥ /
JaimGS, 2, 1, 18.10 svadhāṃ vahadhvam amṛtasya yoniṃ yātra svadhā pitaras tāṃ bhajadhvam /
JaimGS, 2, 1, 18.11 yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam /
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 2, 2.0 anulekhaṃ darbhān āstīryodapātreṇācāmayaty ācāma pitar asau ye ca tvātrānu te cācāmantv iti //
JaimGS, 2, 2, 4.1 teṣu piṇḍān nidadhāty anunāmāpahastenaitat te pitar asau ye ca tvātrānu tebhyaś ca svadhā nama iti //
JaimGS, 2, 2, 6.1 nāmāny ajānataḥ pitar etat te pitāmahaitat te prapitāmahaitat te iti //
JaimGS, 2, 2, 7.1 bandhv ajānata idaṃ pitṛbhyaḥ pṛthivīṣadbhya idaṃ pitāmahebhyo 'ntarikṣasadbhya idaṃ prapitāmahebhyo diviṣadbhya iti //
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
JaimGS, 2, 2, 13.1 namo vaḥ pitara iti ṣaḍbhir namaskārair upatiṣṭhate //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
JaimGS, 2, 2, 15.3 devāś ca pitaraś caitat pūrtaṃ me atropajīvantām /
JaimGS, 2, 3, 11.0 majjāḥ pitṛbhya upakarṣati pārśvāni strīṇām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 12, 2.1 nidhanam pitṛbhyas tasmād u te nidhanasaṃsthāḥ //
JUB, 1, 19, 2.8 candramā nakṣatrāṇi pitara etan nidhanam //
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 41, 4.1 tad etad ṛcābhyanūcyate 'ditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
JUB, 1, 41, 6.1 aditir mātā sa pitā sa putra iti /
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 11.1 sa hovāca devān eva devaloke dadhyām manuṣyān manuṣyaloke pitṝn pitṛloke nudeyāsmāllokād asurān svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 3.2 sa prāṇena devān devaloke 'dadhād apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇa vajreṇāsmāllokād asurān anudata //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 8, 10.2 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 10, 1.1 taṃ vāva bhagavas te pitodgātāram amanyateti hovāca /
JUB, 3, 10, 4.1 sa yaddha vā enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 5.1 atho yad evainam etat pitā yonyāṃ reto bhūtaṃ siñcati taddha vāva sa tato 'nusaṃbhavati prāṇaṃ ca /
JUB, 3, 10, 12.1 tasyaiṣa śloka utaiṣāṃ jyeṣṭha uta vā kaniṣṭha utaiṣām putra uta vā pitaiṣām /
JUB, 4, 1, 7.1 āyur mātā matiḥ pitā namas ta āviśoṣaṇa /
Jaiminīyabrāhmaṇa
JB, 1, 18, 12.2 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ //
JB, 1, 41, 4.0 atha yad dvitīyam upamārṣṭi tena grahāṃś ca pitṝṃś ca prīṇāti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 42, 2.0 sa hāty eva pitaraṃ mene 'ti devān aty anyān brāhmaṇān anūcānān //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 12.0 atha yathānvāhāryapacanas tad enaṃ pitṛlokaḥ pratyāgacchati //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 10.0 saṃ tad vide prati tad vide 'haṃ taṃ martavo 'mṛta ānayadhvaṃ dvādaśatrayodaśena pitrā tayā mātrā tayā śraddhayā tenānnādyena tena satyena ahar me pitā rātrir mātā satyam asmi taṃ martavo 'mṛta ānayadhvam iti //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 50, 18.0 tasya putrā dāyam upayanti pitaraḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 74, 1.0 namaḥ pitṛbhyaḥ pūrvasadbhyoṃ namaḥ sākaṃniṣadbhyom //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro vā atra pūrva upasīdanti //
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 94, 6.0 eta ity eva devān asṛjata asṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitram iti grahān āśava iti stomān viśvānīty ukthāny abhi saubhagety evainā jātāḥ saubhāgyenābhyānak //
JB, 1, 112, 1.0 pitṛdevatyaṃ tv asya nopagantavā ity āhuḥ //
JB, 1, 112, 2.0 etaddha vā asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 127, 1.0 svāyudhaḥ pavate deva indur aśastihā vṛjanā rakṣamāṇaḥ pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyā iti //
JB, 1, 129, 10.0 yadi bārhataḥ somaḥ syād bṛhati prastute brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JB, 1, 144, 6.0 tad vā etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 154, 18.0 devāḥ pitaro manuṣyās te 'nyata āsann asurā rakṣāṃsi piśācā anyataḥ //
JB, 1, 154, 21.0 te devāḥ pitaro manuṣyā asurān rakṣāṃsi piśācān abhyabhavan //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 154, 22.0 ta imān lokān vyabhajanta devalokam eva devā abhajanta pitṛlokaṃ pitaro manuṣyalokaṃ manuṣyāḥ //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 221, 4.0 khalatir hāsyai pitāsa //
JB, 1, 321, 4.0 atha hānye gandharvalokaṃ vaiva pitṛlokaṃ vā gamayanti //
JB, 1, 345, 12.0 tṛtīyo vā itaḥ pitṛlokaḥ //
JB, 1, 345, 13.0 pitṛlokam evainaṃ gamayanti //
JB, 2, 155, 21.0 atha hābhiyugvāno nāmāṣṭau devānāṃ sahacarā āsur aṣṭau pitṝṇām aṣṭau manuṣyāṇām aṣṭāv asurāṇām //
JB, 3, 120, 6.0 pitaram ahāsiṣur iti no vakṣyantīti //
JB, 3, 123, 6.0 yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 123, 14.0 nety aham avocaṃ yasmā eva mā pitādāt tasya jāyā bhaviṣyāmīti //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
Jaiminīyaśrautasūtra
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
JaimŚS, 7, 8.0 janiṣyamāṇānāṃ pitā pitāmahaḥ prapitāmaho yajata ity uttamam āha //
JaimŚS, 8, 14.0 athāha namaḥ pitṛbhyaḥ pūrvasadbhyo namaḥ sākaṃ niṣadbhyaḥ //
JaimŚS, 15, 5.0 athātmānaṃ pratyabhimṛśaty ūrdhvaḥ saptarṣīn upatiṣṭhasvendrapīto vācaspate saptartvijo 'bhyucchrayasva juṣasva lokaṃ mā māvagāḥ soma rārandhi no hṛdi pitā no 'si bhagavo namas te astu mā mā hiṃsīr iti //
JaimŚS, 16, 4.0 avamais te pitṛbhir bhakṣitasya gāyatracchandasaḥ prātaḥsavanasya madhumato nārāśaṃsasyopahūtopahūto bhakṣayāmi //
JaimŚS, 18, 14.0 yadi bārhataṃ stotraṃ syād bṛhataḥ stotraṃ pratigṛhya brūyād divaṃ pitaram upaśraye bṛhan mā mā hiṃsīr iti //
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
JaimŚS, 21, 5.0 śālākair enāṃsy avayajante devakṛtasyainaso 'vayajanam asi ṛṣikṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi parakṛtasyainaso 'vayajanam asi ātmakṛtasyainaso 'vayajanam asi enasa enaso 'vayajanam asi svāheti //
Kauśikasūtra
KauśS, 1, 1, 10.0 devānāṃ pitṝṇāṃ ca //
KauśS, 1, 1, 13.0 prācīnavītī pitṝṇām //
KauśS, 1, 1, 15.0 dakṣiṇā pitṝṇām //
KauśS, 1, 1, 17.0 dakṣiṇāpratyag apavargaṃ pitṝṇām //
KauśS, 1, 1, 18.0 sakṛt karma pitṝṇām //
KauśS, 1, 1, 22.0 prasavyaṃ pitṝṇām //
KauśS, 1, 1, 24.0 svadhākāranamaskārapradānā pitaraḥ //
KauśS, 1, 1, 25.0 upamūlalūnaṃ barhiḥ pitṝṇām //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 5, 9, 14.1 pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
KauśS, 5, 10, 46.0 pitarau ca //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 7, 5, 13.0 tubhyam eva jarimanniti kumāraṃ mātāpitarau triḥ samprayacchete //
KauśS, 8, 2, 4.0 piteva putrān ity avarohya bhūmiṃ tenodakārthān kurvanti //
KauśS, 8, 2, 9.0 teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti //
KauśS, 9, 5, 6.1 svadhā prapitāmahebhyaḥ svadhā pitāmahebhyaḥ svadhā pitṛbhya iti dakṣiṇataḥ //
KauśS, 10, 3, 12.0 ye pitara iti śmaśāneṣu //
KauśS, 10, 5, 8.0 saṃ pitarāv iti samāveśayati //
KauśS, 11, 1, 1.0 atha pitṛmedhaṃ vyākhyāsyāmaḥ //
KauśS, 11, 1, 51.0 idaṃ pitṛbhya iti darbhān edhān stṛṇāti //
KauśS, 11, 2, 36.0 aṅgiraso naḥ pitaro navagvā iti saṃhitāḥ sapta //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 37.0 yo mamāra prathamo martyānāṃ ye naḥ pituḥ pitaro ye pitāmahā ity ekādaśa //
KauśS, 11, 2, 39.0 sarasvatīṃ devayanto havante sarasvatīṃ pitaro havante sarasvati yā sarathaṃ yayātha sarasvati vrateṣu ta idaṃ te havyaṃ ghṛtavat sarasvatīndro mā marutvān iti //
KauśS, 11, 4, 1.0 pitṝn nidhāsyan saṃbhārān saṃbharati //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 4, 26.0 uttaraṃ jīvasaṃcaro dakṣiṇaṃ pitṛsaṃcaraḥ //
KauśS, 11, 4, 30.0 etad vaḥ pitaraḥ pātram iti trīṇy udakaṃsān ninayati //
KauśS, 11, 4, 35.0 tasyā dakṣiṇam ardhaṃ brāhmaṇān bhojayati savyaṃ pitṝn //
KauśS, 11, 5, 1.1 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
KauśS, 11, 5, 9.1 mahayata pitṝn iti riktakumbhaṃ vimitamadhye nidhāya taṃ jaradupānahāghnanti //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 8, 11.0 havir hy eva pitṛyajñaḥ //
KauśS, 11, 8, 17.0 karṣūṃ ca pāṇī ca prakṣālyaitad vaḥ pitaraḥ pātram iti karṣūm udakena pūrayitvā //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 4.1 yamāya pitṛmate svadhā pitṛbhya iti tṛtīyām //
KauśS, 11, 9, 14.1 piñjūlīr āñjanaṃ sarpiṣi paryasyāddhvaṃ pitara iti nyasyati //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 15.1 vaddhvaṃ pitaro mā vo 'to 'nyat pitaro yoyuvateti sūtrāṇi //
KauśS, 11, 9, 18.1 atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 21.1 pratiparyāvṛtyāmīmadanta pitaro yathābhāgaṃ yathālokam āvṛṣāyiṣateti //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 25.1 vīrān me pratatāmahā datta vīrān me tatāmahā datta vīrān me pitaro datta pitṝn vīrān yācati //
KauśS, 11, 9, 26.1 namo vaḥ pitara ity upatiṣṭhati //
KauśS, 11, 9, 29.1 ataḥ pitryupavītī yajñopavītī yan na idaṃ pitṛbhiḥ saha mano 'bhūt tad upāhvayāmīti mana upāhvayati //
KauśS, 11, 10, 1.2 pitṝṇāṃ ca manmabhiḥ /
KauśS, 11, 10, 1.5 punar naḥ pitaro mano dadātu daivyo janaḥ /
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
KauśS, 11, 10, 6.3 ā tvārukṣad vṛṣabhaḥ pṛśnir agriyo medhāvinaṃ pitaro garbham ā dadhuḥ /
KauśS, 11, 10, 12.4 ūrjaṃ pitṛbhya āhārṣam ūrjasvanto gṛhā mama /
KauśS, 11, 10, 12.6 payaḥ pitṛbhya āhārṣaṃ payasvanto gṛhā mama /
KauśS, 11, 10, 12.8 vīryaṃ pitṛbhya āhārṣaṃ vīravanto gṛhā mameti //
KauśS, 11, 10, 17.2 pitaraś cin mā vedann iti //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 12, 2, 1.6 madhu dyaur astu naḥ pitā //
KauśS, 13, 25, 4.3 uta vāta pitāsi na uta bhrātota naḥ sakhā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
KauśS, 14, 2, 14.0 sarvā eva yajñatanūr avarunddhe sarvā evāsya yajñatanūḥ pitaram upajīvanti ya evam aṣṭakām upaiti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 17.1 mayā ca svādhyāyavatā mātāpitarau svarge loke sukham edhiṣyete //
Kauṣītakagṛhyasūtra, 3, 15, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
Kauṣītakagṛhyasūtra, 3, 15, 5.2 divā digbhyaśca sarvābhir anyamantardadhe pitṛbhyo'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.6 adbhiḥ sarvasya bhartṛbhiranyataḥ piturdadhe'muṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 5.8 retastatpitā vṛṅktāmāhuranyo'vapadyatāmamuṣmai svāhā /
Kauṣītakagṛhyasūtra, 3, 15, 6.3 anye ca kratavo devā ṛṣayaḥ pitarastathā /
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 12.0 pitṝṃstena prīṇāti //
KauṣB, 2, 8, 9.0 vaktāsmo nveva vayam amuṃ lokaṃ paretya pitṛbhyaḥ //
KauṣB, 3, 9, 15.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 3, 4.0 tāḥ prajāḥ prajāpatiṃ pitaram etyopādhāvan //
KauṣB, 5, 8, 1.0 atha yad aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 2.0 apakṣayabhājo vai pitaraḥ //
KauṣB, 5, 8, 3.0 tasmād aparāhṇe pitṛyajñena caranti //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 5, 8, 5.0 daivā vā ete pitaraḥ //
KauṣB, 5, 8, 8.0 sakṛd iva vai pitaraḥ //
KauṣB, 5, 8, 12.0 parāñco vai pitaraḥ //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 17.0 atha yat somaṃ pitṛmantaṃ pitṝn vā somavataḥ pitṝn barhiṣadaḥ pitṝn agniṣvāttān ity āvāhayati //
KauṣB, 5, 8, 18.0 daivā vā ete pitaraḥ //
KauṣB, 5, 8, 21.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 8, 31.0 ṛtavaḥ pitaraḥ //
KauṣB, 5, 8, 32.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 8, 39.0 atho devakarmaṇaivaitat pitṛkarma vyāvartayati //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 9, 2.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 9, 8.0 atha yad adhvaryuḥ pitṛbhyo dadāti //
KauṣB, 5, 9, 9.0 pitṝn eva tat prīṇāti //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 18.0 pitṛlokaḥ pitaraḥ //
KauṣB, 5, 9, 18.0 pitṛlokaḥ pitaraḥ //
KauṣB, 5, 9, 19.0 devalokam eva tat pitṛlokād abhyutkrāmanti //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 6, 1, 9.0 te prajāpatiṃ pitaram ity abruvan //
KauṣB, 6, 1, 15.0 sa prajāpatiṃ pitaram abhyāyacchat //
KauṣB, 9, 4, 8.0 sāvīr hi deva prathamāya pitra iti sāvitrīṃ prathamām anvāha //
KauṣB, 10, 7, 28.0 sakṛd iva vai pitaraḥ //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 10, 6.0 pāthaḥ pitaraḥ //
KauṣB, 10, 10, 7.0 pitṛdevatya iva vai paśuḥ //
KauṣB, 10, 10, 8.0 pitṛdevatyaṃ payaḥ //
Kauṣītakyupaniṣad
KU, 1, 1.8 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti /
KU, 1, 2.11 dvādaśatrayodaśena pitrā /
Kaṭhopaniṣad
KaṭhUp, 1, 4.1 sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti /
KaṭhUp, 6, 5.1 yathādarśe tathātmani yathā svapne tathā pitṛloke /
Khādiragṛhyasūtra
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
KhādGS, 2, 1, 12.0 sakṛtpitṛbhyaḥ //
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
KhādGS, 3, 5, 14.0 pūrvasyāṃ karṣvāṃ pituḥ //
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
KhādGS, 3, 5, 19.0 upatāmya kalyāṇaṃ dhyāyannabhiparyāvartamāno japet amīmadanta pitaro yathābhāgamāvṛṣāyiṣateti //
KhādGS, 3, 5, 24.0 pūrvasyāṃ karṣvāṃ dakṣiṇottānau pāṇī kṛtvā namo vaḥ jīvāya namo vaḥ pitaraḥ śūṣāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 25.0 savyottānau madhyamāyāṃ namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāyeti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
KhādGS, 3, 5, 26.0 dakṣiṇottānau paścimāyāṃ namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro manyava iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 8, 9.0 pitṛbhyaḥ somavadbhyaḥ ṣaṭkapālaḥ //
KātyŚS, 5, 8, 11.0 pitṛbhyo barhiṣadbhyo dhānāḥ //
KātyŚS, 5, 8, 12.0 pitṛbhyo 'gniṣvāttebhyo manthaḥ //
KātyŚS, 5, 9, 17.0 sraktiṣu pitravanejanaṃ pariṣicya pariṣicya pūrvavat //
KātyŚS, 5, 9, 20.0 uttarapūrvasyāṃ pāṇī nimṛṣṭe 'tra pitara iti //
KātyŚS, 5, 9, 26.0 gṛhān naḥ pitaro datteti ca //
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 10, 5, 12.0 yajamānapitṛbhyo vā tasya phalādhikārāt //
KātyŚS, 15, 4, 16.0 mātāpitroś ca //
KātyŚS, 15, 6, 11.0 śālādvārye juhoti putre 'nvārabdhe prajāpata iti putrayajamānayor nāma gṛhṇāti pitṛśabdaṃ putre kṛtvā yathāyathaṃ paścāt //
KātyŚS, 20, 6, 13.0 aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
KātyŚS, 21, 3, 1.0 pitṛmedhaḥ saṃvatsarāsmṛtau //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 2.1 sa juhoty apvā nāmāsi tasyās te juṣṭīyaṃ gameyam aham iddhi pituṣ pari medhām ṛtasya jagṛbha ahaṃ sūrya ivājani svāhā /
KāṭhGS, 12, 1.7 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 18, 2.1 yā te 'lakṣmīr mātṛmayī pitṛmayī saṃkrāmaṇī sahajā vāpi kācit /
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 46, 1.0 śucir bhūtaḥ pitṛbhyo dadyāt //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 19.0 śeṣaṃ pitṛbhyaḥ piṇḍān nidadhāti //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 61, 1.0 tisro 'ṣṭakā pitṛdevatyāḥ //
KāṭhGS, 62, 6.0 sviṣṭakṛddharmeṇa vahānnaṃ vaha māṃsaṃ jātavedaḥ pitṛbhya iti juhuyāt //
KāṭhGS, 63, 2.0 pitṝn āvāhayiṣyāmīty uktvā //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 4.0 eta pitara āgacchata pitara ā me yantv antardadhe parvatair iti japitvā //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 10.0 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti tisṛbhiḥ kalpitānnam abhimṛśati //
KāṭhGS, 63, 15.0 ye 'tra pitaraḥ pretā iti vāsāṃsi nidadhyāt //
KāṭhGS, 63, 20.0 pratyetyābhiramantu bhavanta ity uktvā devāś ca pitaraś cety anuvākaśeṣeṇopatiṣṭhate //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Kāṭhakasaṃhitā
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 6, 5, 64.0 yan nimārṣṭi tat pitṝṇām //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 8, 3, 5.0 yathā pitā putraṃ jinvaty evam evainaṃ svaṃ chando jinvati //
KS, 8, 3, 10.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 8, 3, 15.0 yathā pitā putraṃ jinvaty evam enaṃ svaṃ chando jinvati //
KS, 10, 7, 34.0 devāḥ pitaro manuṣyās te 'nyata āsan //
KS, 11, 4, 8.0 brahma brāhmaṇasya pitā //
KS, 11, 4, 9.0 pitā putrasyeśe prāco vāpāco vā nottoḥ //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 12, 11, 26.0 yad vā etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 11, 28.0 pitṛbhya evainam adhisamīrayanti //
KS, 12, 11, 30.0 tṛtīye hi loke pitaraḥ //
KS, 13, 5, 1.0 āgneyam ajam ālabheta saumyam ṛṣabhaṃ yasya pitā pitāmahaḥ puṇyas syād atha tan na prāpnuyāt //
KS, 13, 5, 4.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 23.0 aindrāgnam etam anusṛṣṭam ālabheta yasya pitā pitāmahas somaṃ na pibed atha sa pipāset //
KS, 13, 5, 24.0 indriyeṇa vā eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo vā etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 20, 2, 23.0 pitṛlokaṃ vā ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 3, 26.0 yad dakṣiṇā pitṛbhyo nidhūvet //
KS, 21, 4, 66.0 śmaśānacitaṃ cinvīta yaḥ kāmayeta pitṛloka ṛdhnuyām iti //
KS, 21, 4, 68.0 pitṛloka evardhnoti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.9 svāhā pitṛbhyo gharmapāvabhyaḥ //
MS, 1, 2, 3, 3.1 ye devā manujātā manoyujaḥ sudakṣā dakṣapitaras te no 'vantu te naḥ pāntu tebhyaḥ svāhā //
MS, 1, 2, 4, 1.21 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 8, 1.23 pitaras tvā manojavā dakṣiṇataḥ pāntu /
MS, 1, 2, 13, 6.7 svadhā pitṛbhyaḥ /
MS, 1, 2, 15, 1.13 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
MS, 1, 2, 17, 2.2 devatrā yantam avase sakhāyo anu tvā mātā pitaro madantu //
MS, 1, 3, 26, 6.2 ahaṃ sūryam ubhayato dadarśa yad antarikṣaṃ tad u naḥ pitābhūt //
MS, 1, 4, 2, 11.0 dakṣiṇayā diśā māsāḥ pitaro mārjayantām //
MS, 1, 4, 4, 3.0 pitṝn janam agan yajñaḥ //
MS, 1, 4, 10, 4.0 pitṝṇām odanapacanaḥ //
MS, 1, 4, 10, 25.0 pitṛdevatyaṃ tat //
MS, 1, 4, 11, 31.0 devāḥ pitaraḥ pitaro devāḥ //
MS, 1, 4, 11, 31.0 devāḥ pitaraḥ pitaro devāḥ //
MS, 1, 4, 12, 47.0 tato yā dakṣiṇā sā pitṛdevatyā //
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 6, 1, 6.2 pitaraṃ ca prayant svaḥ //
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 8, 5, 41.0 oṣadhīś ca tena pitṝṃś ca prīṇāti //
MS, 1, 10, 3, 1.1 atra pitaro mādayadhvam //
MS, 1, 10, 3, 4.1 yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima /
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 5.1 amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ //
MS, 1, 10, 3, 6.1 eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma //
MS, 1, 10, 3, 7.1 paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ /
MS, 1, 10, 3, 10.2 pitṝṇāṃ ca manmabhiḥ //
MS, 1, 10, 3, 12.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
MS, 1, 10, 10, 5.0 tasmāt pitā nāticaritavā iti //
MS, 1, 10, 17, 14.0 pitaro vā ṛtavaḥ //
MS, 1, 10, 17, 20.0 atha vā asya pitaro 'nabhīṣṭāḥ //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 21.0 yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti //
MS, 1, 10, 17, 23.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 28.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 39.0 yad eṣa manthas tena pitṛyajñaḥ //
MS, 1, 10, 17, 41.0 sā hi pitṝṇām //
MS, 1, 10, 17, 43.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 17, 45.0 ekā hi pitṝṇām //
MS, 1, 10, 17, 47.0 sā hi pitṝṇām //
MS, 1, 10, 17, 49.0 pitṛyajño hi //
MS, 1, 10, 17, 54.0 tena pitṝṇām //
MS, 1, 10, 17, 58.0 antarhitā vā amuṣmād ādityāt pitaraḥ //
MS, 1, 10, 17, 59.0 atho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaraḥ //
MS, 1, 10, 17, 63.0 atho samantān mā pitaro 'bhisamāgacchān iti //
MS, 1, 10, 18, 1.2 uśann uśata āvaha pitṝn haviṣe attave //
MS, 1, 10, 18, 3.0 uśanto hi pitaraḥ //
MS, 1, 10, 18, 6.0 antaḥ pitaraḥ //
MS, 1, 10, 18, 9.0 ekalokā hi pitaraḥ //
MS, 1, 10, 18, 11.0 tṛtīye hi loke pitaraḥ //
MS, 1, 10, 18, 12.0 yad ekām anvāha tena pitṝṇām //
MS, 1, 10, 18, 24.0 dakṣiṇā hi pitṝṇām //
MS, 1, 10, 18, 26.0 somo vai pitṝṇāṃ devatā //
MS, 1, 10, 18, 27.0 pitṛdevatyaḥ somaḥ //
MS, 1, 10, 18, 28.0 yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitṝn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinaḥ //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 33.0 pare hi devebhyaḥ pitaraḥ //
MS, 1, 10, 18, 39.0 svadhākāraḥ pitṝṇām //
MS, 1, 10, 18, 43.0 devān vai pitṝn manuṣyā anuprapibante //
MS, 1, 10, 18, 44.0 devān eva pitṝn ayāṭ //
MS, 1, 10, 18, 48.0 trayo hi pare pitā putraḥ pautro 'nusaṃtatyai //
MS, 1, 10, 18, 50.0 sarvāsu hi dikṣu pitaraḥ //
MS, 1, 10, 19, 1.0 atra pitaro mādayadhvam ity uktvā parāyanti //
MS, 1, 10, 19, 5.0 amīmadanta pitarā ity uktvā prapadyante //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai //
MS, 1, 10, 19, 12.0 amuṃ vā ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 16.0 pitṝn vā etad yajño 'gan //
MS, 1, 11, 3, 1.2 ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt //
MS, 2, 3, 4, 5.1 pitṝṇāṃ prāṇo 'si //
MS, 2, 3, 8, 23.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
MS, 2, 3, 8, 23.2 yābhyām idaṃ viśvam ejat sameti yad antarā pitaraṃ mātaraṃ ca //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 3, 9, 37.0 yat pitṛmatībhir anumantrayante pitṛbhya evainaṃ tena samīrayanti //
MS, 2, 3, 9, 38.0 yat tisras tṛtīye hi loke pitaraḥ //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 5, 17.0 aindrāgnam anusṛṣṭam ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
MS, 2, 5, 5, 18.0 indriyeṇa vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 23.0 anusṛṣṭa iva hy etasya somapītho yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 10, 24.1 namo mahimne cakṣuṣe marutāṃ pitas tad ahaṃ gṛṇe te /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 7, 11, 1.2 adād idaṃ yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
MS, 2, 7, 16, 5.2 madhu dyaur astu naḥ pitā //
MS, 2, 7, 20, 13.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 28.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 43.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 58.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 7, 20, 73.0 pitaraḥ pitāmahāḥ pare 'vare //
MS, 2, 8, 1, 8.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya //
MS, 2, 8, 1, 9.1 pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva //
MS, 2, 8, 6, 14.0 pitaro 'sṛjyanta //
MS, 2, 8, 8, 13.0 ojasā pitṛbhyaḥ pitṝn jinva //
MS, 2, 8, 8, 13.0 ojasā pitṛbhyaḥ pitṝn jinva //
MS, 2, 10, 2, 2.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā nyasīdat pitā naḥ /
MS, 2, 10, 3, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan namnamāne /
MS, 2, 10, 3, 3.1 yo naḥ pitā janitā yo vidhartā yo naḥ sato abhy ā saj jajāna /
MS, 2, 10, 3, 5.2 tṛtīyaḥ pitā janitauṣadhīnām apāṃ garbhaṃ vyadadhuḥ purutrā //
MS, 2, 10, 5, 8.1 ukṣā samudre aruṇaḥ suparṇaḥ pūrvasya yoniṃ pitur āviveśa /
MS, 2, 12, 4, 6.2 ebhiḥ sukṛtair anugacchema devā yatra naḥ pūrve pitaraḥ paretāḥ //
MS, 2, 12, 4, 7.2 punaḥ kṛṇvantaḥ pitaro yuvāno 'nvātāṃsus tava tantum etam //
MS, 2, 13, 20, 23.0 pitaro devatā //
MS, 3, 7, 4, 1.4 yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā /
MS, 3, 11, 4, 8.10 putram iva pitarā aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
MS, 3, 11, 9, 8.2 plāśir vyaktaḥ śatadhārā utso duhe na kumbhī svadhāṃ pitṛbhyaḥ //
MS, 3, 11, 10, 1.1 punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ /
MS, 3, 11, 10, 13.1 ye samānāḥ samanasaḥ pitaro yamarājye /
MS, 3, 16, 3, 8.1 bahūnāṃ pitā bahur asya putraḥ ciścā kṛṇoti samanāvagatya /
MS, 3, 16, 3, 14.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
MS, 3, 16, 3, 15.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī ubhe stām /
Mānavagṛhyasūtra
MānGS, 1, 4, 2.3 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 4, 2.5 ahamiddhi pituḥ pari medhām ṛtasya jagrabha ahaṃ sūrya ivājani svāhā /
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 8, 6.0 maṅgalyāny uktvā dadāmi pratigṛhṇāmīti trir brahmadeyā pitā bhrātā vā dadyāt //
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 1.0 audvāhikaṃ pretapitā śālāgniṃ kurvīta //
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 9, 4.2 vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitān parāke medaso ghṛtasya kulyā abhiniḥsravantu satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 9, 9.0 śrāddhamaparapakṣe pitṛbhyo dadyāt //
MānGS, 2, 11, 19.4 ajarāsas te sakhye syāma piteva putrān prati no juṣasva /
MānGS, 2, 12, 20.0 adbhiḥ saṃsṛjya pitṛbhyaḥ svadheti śeṣaṃ dakṣiṇā bhūmau ninayet //
Nirukta
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 1, 5.0 pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ //
PB, 1, 1, 5.0 pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ //
PB, 1, 1, 5.0 pitaro bhūḥ pitaro bhūḥ pitaro bhūḥ //
PB, 1, 5, 6.0 soma rārandhi no hṛdi pitā no 'si mama tan mā mā hiṃsīḥ //
PB, 1, 5, 9.0 avamais ta ūrvais te kāvyais te pitṛbhir bhakṣitasya madhumato nārāśaṃsasya sarvagaṇasya sarvagaṇa upahūta upahūtasya bhakṣayāmi //
PB, 1, 6, 10.0 devakṛtasyainaso 'vayajanam asi pitṛkṛtasyainaso 'vayajanam asi manuṣyakṛtasyainaso 'vayajanam asy asmatkṛtasyainaso 'vayajanam asi yad divā ca naktaṃ cainaś cakṛma tasyāvayajanam asi yat svapantaś ca jāgrataś cainaś cakṛma tasyāvayajanam asi yad vidvāṃsaś cāvidvāṃsaś cainaś cakṛma tasyāvayajanam asy enasa enaso 'vayajanam asi //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 5, 4, 11.0 yāmena mārjālīyam upatiṣṭhante pitṛlokam eva taj jayanti //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 19.0 yad indava itīndava iva hi pitaraḥ //
PB, 7, 9, 1.0 pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni //
PB, 7, 9, 4.0 yaddhi putro 'śāntaṃ carati pitā tacchamayati //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 9, 8, 5.0 tisṛbhiḥ stuvanti tṛtīye hi loke pitaraḥ //
PB, 10, 3, 2.0 pitā no 'rātsīd iti māsā upāsīdaṃs te dīkṣayaivārādhnuvann upasatsu trayodaśam adīkṣayan so 'nuvyam abhavat tasmād upasatsu didīkṣāṇo 'nuvyaṃ bhavaty eva ca hi trayodaśaṃ māsaṃ cakṣate naiva ca //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 15.1 pitrā prattām ādāya gṛhītvā niṣkrāmati /
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 13, 1.2 iyam oṣadhī trāyamāṇā sahamānā sarasvatī asyā ahaṃ bṛhatyāḥ putraḥ pituriva nāma jagrabhamiti //
PārGS, 1, 16, 6.6 pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 24.1 yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ /
PārGS, 1, 16, 24.5 yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti //
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 2, 6, 19.1 pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet /
PārGS, 2, 9, 9.0 pitṛbhyaḥ svadhā nama iti dakṣiṇataḥ //
PārGS, 2, 9, 16.0 aharahaḥ svāhākuryād annābhāve kenacid ā kāṣṭhād devebhyaḥ pitṛbhyo manuṣyebhyaścodapātrāt //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 3, 9.0 tasyai vapāṃ juhoti vaha vapāṃ jātavedaḥ pitṛbhya iti //
PārGS, 3, 4, 7.5 ajarāsaste sakhye syāma piteva putrānprati tan no juṣasva śaṃ no bhava dvipade śaṃ catuṣpade svāhā /
PārGS, 3, 7, 2.2 pari tvā gireraha pari mātuḥ pari svasuḥ pari pitrośca bhrātrośca sakhyebhyo visṛjāmy aham /
PārGS, 3, 10, 2.0 advivarṣe prete mātāpitrorāśaucam //
PārGS, 3, 10, 50.0 piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 9.1 upādhyāyaṃ mātaraṃ pitaram ity eteṣu trirātram upavasen netarasyaivāntyam //
SVidhB, 2, 5, 6.0 dvirātreṇa rājopajīvinaṃ trirātreṇa rājānaṃ catūrātreṇa grāmaṃ pañcarātreṇa nagaraṃ ṣaḍrātreṇa janapadaṃ saptarātreṇāsurarakṣāṃsy aṣṭarātreṇa pitṛpiśācān navarātreṇa yakṣān daśarātreṇa gandharvāpsaraso 'rdhamāsena vaiśravaṇaṃ māsenendraṃ caturbhiḥ prajāpatiṃ saṃvatsareṇa yat kiṃ ca jagat sarvaṃ hāsya guṇībhavati //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 11.10 piteva putram abhirakṣatād imam //
TB, 1, 2, 1, 16.10 akrann imaṃ pitaro lokam asmai //
TB, 1, 2, 1, 20.5 putraḥ pitre lokakṛj jātavedaḥ /
TB, 2, 1, 1, 1.7 tā jātāḥ pitaro viṣeṇālimpan //
TB, 2, 1, 1, 2.3 vayaṃ bhāgadheyam icchamānā iti pitaro 'bruvan /
TB, 2, 1, 3, 4.9 pitṛdevatyaṃ syāt /
TB, 2, 1, 4, 7.4 tat pitṝṇām /
TB, 2, 1, 8, 1.2 pitṛlokam eva tena jayati /
TB, 2, 3, 8, 2.6 so 'surān sṛṣṭvā pitevāmanyata /
TB, 2, 3, 8, 2.7 tad anu pitṝn asṛjata /
TB, 2, 3, 8, 2.8 tat pitṝṇāṃ pitṛtvam /
TB, 2, 3, 8, 2.8 tat pitṝṇāṃ pitṛtvam /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 2.9 ya evaṃ pitṝṇāṃ pitṛtvaṃ veda /
TB, 2, 3, 8, 2.10 pitevaiva svānāṃ bhavati //
TB, 2, 3, 8, 3.1 yanty asya pitaro havam /
TB, 2, 3, 8, 3.2 sa pitṝnt sṛṣṭvāmanasyat /
TB, 2, 3, 8, 3.15 devā manuṣyāḥ pitaro 'surāḥ /
TB, 2, 3, 10, 1.7 sā ha pitaraṃ prajāpatim upasasāra /
TB, 3, 1, 4, 8.1 pitaro vā akāmayanta /
TB, 3, 1, 4, 8.2 pitṛloka ṛdhnuyāmeti /
TB, 3, 1, 4, 8.3 ta etaṃ pitṛbhyo maghābhyaḥ puroḍāśaṃ ṣaṭkapālaṃ niravapan /
TB, 3, 1, 4, 8.4 tato vai te pitṛloka ārdhnuvan /
TB, 3, 1, 4, 8.5 pitṛloke ha vā ṛdhnoti /
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
TB, 3, 1, 5, 14.2 pitṝṇāṃ rājyam abhijayeyam iti /
TB, 3, 1, 5, 14.4 tato vai sa pitṝṇāṃ rājyam abhyajayat /
Taittirīyasaṃhitā
TS, 1, 1, 11, 1.5 svadhā pitṛbhya ūrg bhava barhiṣadbhyaḥ /
TS, 1, 3, 1, 2.2 pitṝṇāṃ sadanam asi /
TS, 1, 3, 4, 4.6 namo devebhyaḥ svadhā pitṛbhyaḥ /
TS, 1, 3, 6, 1.4 pitṝṇāṃ sadanam asi /
TS, 1, 3, 10, 1.5 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
TS, 1, 3, 14, 4.7 ghṛtam pītvā madhu cāru gavyam piteva putram abhi //
TS, 1, 5, 3, 2.2 pitaraṃ ca prayant suvaḥ //
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 7, 7.0 anvāhāryapacanaḥ pitṝṇām //
TS, 1, 6, 7, 24.0 yad anāśvān upavaset pitṛdevatyaḥ syāt //
TS, 1, 6, 8, 14.0 yad ekamekaṃ saṃbharet pitṛdevatyāni syur yat saha sarvāṇi mānuṣāṇi //
TS, 1, 7, 2, 3.1 tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti //
TS, 1, 7, 2, 12.1 yām pitṛbhyo ghnanti sāpānena pitṝn //
TS, 1, 7, 2, 12.1 yām pitṛbhyo ghnanti sāpānena pitṝn //
TS, 1, 8, 5, 2.1 pitṛbhyo barhiṣadbhyo dhānāḥ //
TS, 1, 8, 5, 3.1 pitṛbhyo 'gniṣvāttebhyo 'bhivānyāyai dugdhe mantham //
TS, 1, 8, 5, 6.1 atra pitaro yathābhāgam mandadhvam //
TS, 1, 8, 5, 10.1 akṣan pitaraḥ //
TS, 1, 8, 5, 11.1 amīmadanta pitaraḥ //
TS, 1, 8, 5, 12.1 atītṛpanta pitaraḥ //
TS, 1, 8, 5, 13.1 amīmṛjanta pitaraḥ //
TS, 1, 8, 5, 14.1 pareta pitaraḥ somyā gambhīraiḥ pathibhiḥ pūrvyaiḥ /
TS, 1, 8, 5, 14.2 athā pitṝnt suvidatrāṁ apīta yamena ye sadhamādam madanti //
TS, 1, 8, 5, 16.1 pitṝṇāṃ ca manmabhiḥ /
TS, 1, 8, 5, 18.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
TS, 1, 8, 5, 19.1 yad antarikṣam pṛthivīm uta dyāṃ yan mātaram pitaraṃ vā jihiṃsima /
TS, 1, 8, 21, 15.1 somapratīkāḥ pitaras tṛpṇuta //
TS, 2, 2, 12, 1.4 sa veda putraḥ pitaraṃ sa mātaraṃ sa sūnur bhuvat sa bhuvat punarmaghaḥ /
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 6, 1, 1, 2.0 devamanuṣyā diśo vyabhajanta prācīṃ devā dakṣiṇā pitaraḥ pratīcīm manuṣyāḥ udīcīṃ rudrāḥ //
TS, 6, 1, 1, 29.0 pitṝṇāṃ nīviḥ //
TS, 6, 1, 1, 43.0 mastu pitṝṇām //
TS, 6, 1, 2, 50.0 pitṛdevatyaitena //
TS, 6, 1, 6, 10.0 asmai vai pitarau putrān bibhṛtaḥ //
TS, 6, 1, 7, 58.0 anu tvā mātā manyatām anu pitety āha //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 2, 10, 24.0 pitṝṇāṃ sadanam asīti barhir avastṛṇāti //
TS, 6, 2, 10, 25.0 pitṛdevatyaṃ hy etad yan nikhātam //
TS, 6, 2, 10, 26.0 yad barhir anavastīrya minuyāt pitṛdevatyā nikhātā syāt //
TS, 6, 3, 2, 5.9 svadhā pitṛbhya ity āha /
TS, 6, 3, 2, 6.1 pitṝṇām /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 2.1 pitṝṇāṃ sadanam asīti barhir avastṛṇāti pitṛdevatyaṃ hy etad yan nikhātaṃ yad barhir anavastīrya minuyāt pitṛdevatyo nikhātaḥ syād barhir avastīrya minoty asyām evainam minoti /
TS, 6, 3, 4, 6.3 pitṝṇāṃ nikhātam manuṣyāṇām ūrdhvaṃ nikhātād ā raśanāyā oṣadhīnāṃ raśanā viśveṣām //
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 3, 11, 3.1 avase sakhāyo 'nu tvā mātā pitaro madantv ity āhānumatam evainam mātrā pitrā suvargaṃ lokaṃ gamayati /
TS, 6, 4, 3, 5.0 pitṛbhya evaitena karoti //
TS, 6, 5, 6, 29.0 mātā pitā putras tad eva tan mithunam //
TS, 6, 5, 7, 23.0 etasmin vā api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 5, 7, 29.0 pitṛbhya evaitena karoti //
TS, 6, 5, 10, 9.0 pitā vā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 10, 11.0 yad āgrayaṇa upadasyet kalaśād gṛhṇīyād yathā pitā putraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 5, 10, 13.0 yathā putraḥ pitaraṃ kṣita upadhāvati tādṛg eva tat //
TS, 6, 6, 4, 7.0 uparasaṃmitām minuyāt pitṛlokakāmasya raśanasaṃmitām manuṣyalokakāmasya caṣālasaṃmitām indriyakāmasya sarvānt samān pratiṣṭhākāmasya //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
Taittirīyopaniṣad
TU, 1, 3, 3.7 pitottararūpam /
TU, 1, 11, 2.1 devapitṛkāryābhyāṃ na pramaditavyam /
TU, 1, 11, 2.3 pitṛdevo bhava /
TU, 2, 8, 2.3 te ye śataṃ devagandharvāṇāmānandāḥ sa ekaḥ pitṝṇāṃ ciralokalokānāmānandaḥ śrotriyasya cākāmahatasya /
TU, 2, 8, 2.4 te ye śataṃ pitṝṇāṃ ciralokalokānāmānandāḥ sa eka ājānajānāṃ devānāmānandaḥ //
TU, 3, 1, 2.1 bhṛgurvai vāruṇiḥ varuṇaṃ pitaramupasasāra /
TU, 3, 2, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 3, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 4, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
TU, 3, 5, 1.5 tadvijñāya punareva varuṇaṃ pitaramupasasāra /
Taittirīyāraṇyaka
TĀ, 2, 10, 3.0 yat pitṛbhyaḥ svadhākaroty apy apas tat pitṛyajñaḥ saṃtiṣṭhate //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 2, 10, 7.0 yad ṛco 'dhīte payasaḥ kūlyā asya pitṝnt svadhā abhivahanti yad yajūṃṣi ghṛtasya kūlyā yat sāmāni soma ebhyaḥ pavate yad atharvāṅgiraso madhoḥ kūlyā yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medasaḥ kūlyā asya pitṝn svadhā abhivahanti //
TĀ, 5, 6, 8.3 pitā matīnām ity āha /
TĀ, 5, 6, 8.5 tāsām eṣa eva pitā /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 6, 9.6 pitā no 'si pitā no bodhety āha /
TĀ, 5, 7, 8.4 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam ity āha /
TĀ, 5, 7, 8.5 devair evainaṃ pitṛbhir anumata ādatte /
TĀ, 5, 8, 4.2 devān gharmapān gaccha pitṝn gharmapān gacchety āha /
TĀ, 5, 8, 4.10 tat pitṝṇām //
TĀ, 5, 8, 8.7 pitṛbhyo gharmapebhyaḥ svāhety āha /
TĀ, 5, 8, 8.9 te pitaro gharmapāḥ /
TĀ, 5, 8, 12.3 pitā no 'si mā mā hiṃsīr ity āhāhiṃsāyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 21, 5.0 śudhyantāṃ pitṛṣadanaṃ śudhyantāṃ devasadanamityavicchinnamāstīrya nairṛte dahet //
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 3.0 pātreṣvājyabhāgaṃ sruveṇābhighārya dvir devaśeṣaṃ pitṛbhyaḥ prāgantaṃ kṣiptvā tadaṅguṣṭhena taccaruṃ sparśayati //
VaikhGS, 2, 2, 6.0 nāndīmukhebhyaḥ pitṛbhyaḥ svadhā namo nāndīmukhebhyaḥ pitāmahebhyaḥ svadhā namo nāndīmukhebhyaḥ prapitāmahebhyaḥ svadhā nama ityukte svadhāstviti prativadato devāntaṃ visarjayati //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
VaikhGS, 3, 2, 1.0 mātur asapiṇḍāṃ pitur asamānaṛṣigotrajātāṃ lakṣaṇasampannāṃ nagnikāṃ kanyāṃ varayitvā pañcāheṣu kulasya pariśuddhyai sapiṇḍaiḥ śrotriyaiḥ saha bhūtaṃ bhuñjīta //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 7, 5.0 sarvaṃ dakṣiṇe pitṛbhyo jñātivargapatnyantebhyaḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 22, 10.0 prokṣyāgataṃ somasya tvety aṅgam āropyāyuṣe varcasa iti pitā mūrdhni jighrati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 2, 10, 14.0 tvat pitāra ity anvāhāryapacanam //
VaikhŚS, 3, 2, 6.0 ayaṃ pitṝṇām iti yajamāno japati //
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 1, 2, 15.1 pravare pravriyamāṇe vācayed devāḥ pitara iti tisraḥ //
VaitS, 2, 3, 15.1 dvitīyam unmṛjya pitryupavītaṃ kṛtvā dakṣiṇataḥ pitṛbhyaḥ svadhāṃ karomīti //
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
VaitS, 3, 1, 1.1 somena yakṣyamāṇa aindrāgnam usram ālabheta yasya pitā pitāmahaḥ somaṃ na pibet //
VaitS, 3, 9, 18.1 bhakṣita ātmānaṃ pratyabhimṛśanti śaṃ no bhava hṛda āpīta indo piteva soma sūnave suśevaḥ /
VaitS, 3, 10, 7.2 ūmaiḥ pitṛbhir bhakṣitasyopahūtasyopahūto bhakṣayāmīti //
VaitS, 3, 12, 22.1 atra pitara iti japitvaitaṃ bhāgam etaṃ sadhasthāḥ śyeno nṛcakṣā ity anumantrayate //
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 3, 13, 12.3 pitṛkṛtasya /
VaitS, 5, 2, 14.2 sa naḥ pitā janitety uttarārdhasya //
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 6, 3, 21.1 yo adribhid imāṃ dhiyaṃ saptaśīrṣṇīṃ pitā na ity ubhayor ekaikaṃ madhyamasyādāv ante vā //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 7, 3, 4.1 yan na idaṃ pitṛbhir iti sarve //
VaitS, 8, 2, 6.1 sādyaḥkreṣu śyenavarjam aham iddhi pituṣ parīti ca //
VaitS, 8, 5, 32.1 yāmaḥ śukahariḥ śuṇṭho vānāmayakāmasya pitṛlokakāmasya ca //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 2, 7.1 anyatrodakakarmasvadhāpitṛsaṃyuktebhyaḥ //
VasDhS, 2, 10.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet katamaccanāha //
VasDhS, 2, 30.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjatīti //
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
VasDhS, 4, 14.1 pitṝṇāṃ vā eṣā dig yā dakṣiṇā //
VasDhS, 4, 22.1 mātāpitror vā //
VasDhS, 5, 3.2 pitā rakṣati kaumāre bhartā rakṣati yauvane /
VasDhS, 8, 2.1 pañcamīṃ mātṛbandhubhyaḥ saptamīṃ pitṛbandhubhyaḥ //
VasDhS, 9, 12.0 dadyād devapitṛmanuṣyebhyaḥ sa gacchet svargam ānantyam ity ānantyam //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 11, 16.1 aparapakṣa ūrdhvaṃ caturthyāḥ pitṛbhyo dadyāt //
VasDhS, 11, 25.1 ubhayor hastayor muktaṃ pitṛbhyo 'nnaṃ niveditam /
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
VasDhS, 11, 32.2 tāvaddhi pitaro 'śnanti yāvan noktā havirguṇāḥ //
VasDhS, 11, 33.1 havirguṇā na vaktavyāḥ pitaro yāvad atarpitāḥ /
VasDhS, 11, 33.2 pitṛbhis tarpitaiḥ paścād vaktavyaṃ śobhanaṃ haviḥ //
VasDhS, 11, 36.2 sa kālaḥ kutapo jñeyaḥ pitṝṇāṃ dattam akṣayam //
VasDhS, 11, 37.2 bhavanti pitaras tasya tanmāsaṃ retaso bhujaḥ //
VasDhS, 11, 39.1 pitā pitāmahaś caiva tathaiva prapitāmahaḥ /
VasDhS, 11, 41.1 santānavarddhanaṃ putram udyataṃ pitṛkarmaṇi /
VasDhS, 11, 42.1 nandanti pitaras tasya sukṛṣṭair iva karṣakāḥ /
VasDhS, 11, 42.2 yad gayāstho dadāty annaṃ pitaras tena putriṇa iti //
VasDhS, 11, 43.1 śrāvaṇyāgrahāyiṇyoś cānvaṣṭakyāṃ ca pitṛbhyo dadyāt //
VasDhS, 11, 48.3 yajñena devebhyaḥ prajayā pitṛbhyo brahmacaryeṇa ṛṣibhya ity eṣa vānṛṇo yajvā yaḥ putrī brahmacaryavān iti //
VasDhS, 12, 23.2 bhavanti pitaras tasya tanmāsaṃ retaso bhujaḥ /
VasDhS, 13, 43.1 mātāpitarau ca //
VasDhS, 13, 47.1 patitaḥ pitā parityājyo mātā tu putre na patati //
VasDhS, 13, 48.2 upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /
VasDhS, 13, 48.3 pitur daśaśataṃ mātā gauraveṇātiricyate //
VasDhS, 14, 18.1 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
VasDhS, 15, 1.1 śoṇitaśukrasaṃbhavaḥ puruṣo bhavati mātāpitṛnimittakaḥ //
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
VasDhS, 16, 32.1 brūhi sākṣin yathātattvaṃ lambante pitaras tava /
VasDhS, 17, 1.2 pitā putrasya jātasya paśyeccej jīvato mukham //
VasDhS, 17, 16.1 vijñāyate 'bhrātṛkā puṃsaḥ pitṝn abhyeti pratīcīnaṃ gacchati putratvam //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 29.1 yaṃ mātāpitarau dadyātām //
VasDhS, 17, 37.1 yaṃ mātāpitṛbhyām apāstaṃ pratigṛhṇīyāt //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 17, 69.2 pituḥ pramādāt tu yadīha kanyā vayaḥpramāṇaṃ samatītya dīyate /
VasDhS, 17, 70.1 prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā /
VasDhS, 17, 70.2 ṛtumatyāṃ hi tiṣṭhantyāṃ doṣaḥ pitaram ṛcchati //
VasDhS, 17, 71.2 bhrūṇāni tāvanti hatāni tābhyāṃ mātāpitṛbhyām iti dharmavādaḥ //
VasDhS, 17, 72.2 na ca mantropanītā syāt kumārī pitur eva sā //
VasDhS, 23, 8.1 anyatra mātāpitroḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 7.3 svadhā pitṛbhyaḥ /
VSM, 2, 31.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam /
VSM, 2, 31.2 amīmadanta pitaro yathābhāgam āvṛṣāyiṣata //
VSM, 2, 32.1 namo vaḥ pitaro rasāya /
VSM, 2, 32.2 namo vaḥ pitaraḥ śoṣāya /
VSM, 2, 32.3 namo vaḥ pitaro jīvāya /
VSM, 2, 32.4 namo vaḥ pitaraḥ svadhāyai /
VSM, 2, 32.5 namo vaḥ pitaro ghorāya /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.6 namo vaḥ pitaro manyave namo vaḥ pitaraḥ pitaro namo vaḥ /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 2, 32.7 gṛhān naḥ pitaro datta sato vaḥ pitaro deṣma /
VSM, 2, 32.8 etad vaḥ pitaro vāsa ādhatta //
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VSM, 2, 34.2 svadhā stha tarpayata me pitṝn //
VSM, 3, 6.2 pitaraṃ ca prayant svaḥ //
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 53.2 pitṝṇāṃ ca manmabhiḥ //
VSM, 3, 55.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
VSM, 3, 63.1 śivo nāmāsi svadhitis te pitā namas te astu mā mā hiṃsīḥ /
VSM, 4, 20.1 anu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 5, 11.3 manojavās tvā pitṛbhir dakṣiṇataḥ pātu /
VSM, 6, 9.3 adbhyas tvauṣadhībhyo 'nu tvā mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ /
VSM, 6, 20.3 devatrā yantam avase sakhāyo 'nu tvā mātā pitaro madantu //
VSM, 8, 9.2 ahaṃ parastād aham avastād yad antarikṣaṃ tad u me pitābhūt /
VSM, 8, 13.3 pitṛkṛtasyainaso 'vayajanam asi /
VSM, 8, 58.7 pitaro nārāśaṃsāḥ sannaḥ //
VSM, 8, 60.1 devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu yaṃ kaṃ ca lokam agan yajñas tato me bhadraṃ abhūt //
VSM, 9, 19.2 ā mā gantāṃ pitarā mātarā cā mā somo amṛtatvena gamyāt /
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 10, 20.3 ayam amuṣya pitāsāv asya pitā /
VSM, 10, 34.1 putram iva pitarāvaśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
VSM, 12, 45.2 adād yamo 'vasānaṃ pṛthivyā akrann imaṃ pitaro lokam asmai //
VSM, 13, 28.2 madhu dyaur astu naḥ pitā //
VSM, 14, 3.1 svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya /
VSM, 14, 3.2 pitevaidhi sūnava ā suśevā svāveśā tanvā saṃviśasva /
VSM, 14, 29.1 navabhir astuvata pitaro 'sṛjyantāditir adhipatny āsīt /
Vārāhagṛhyasūtra
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 3, 7.0 saṃvatsaraṃ mātāpitarau na māṃsam aśnīyātām //
VārGS, 8, 2.3 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 8, 2.7 aham iddhi pituḥ pari medhā amṛtasya jagrabha /
VārGS, 10, 2.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ pañcamān mātṛbandhubhyo bījinaśca //
VārGS, 14, 24.4 punantu mā pitara ityanuvākena /
VārGS, 16, 1.7 indreṇa devairvīrudhaḥ saṃvyayantāṃ bahūnāṃ puṃsāṃ pitarau syāva /
VārGS, 17, 15.0 pitṛbhyaḥ svadhety anuṣajet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 31.1 devāḥ pitara iti pravare pravaryamāṇe //
VārŚS, 1, 2, 3, 1.2 apeto yantv asurāḥ pitṛrūpā ye rūpāṇi pratimucyācaranti /
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 3, 14.1 yajamāno 'ta ūrdhvaṃ paretana pitara iti trir apaḥ pariṣiñcati triḥ pātraṃ pratipariharati //
VārŚS, 1, 2, 3, 15.1 trīn udakāñjalīn ninayati ācāmantu pitara iti //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 16.1 barhiṣi trīn piṇḍān nidadhāti dakṣiṇaṃ dakṣiṇam etat te mama pitar asāv iti pitur nāma gṛhītvaitat te mama pitāmahāsāv iti pitāmahasyaitat te prapitāmahāsāv iti prapitāmahasya //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 19.1 yadi nāmāni na jānīyāt svadhā pitṛbhyaḥ pṛthivīṣadbhyaḥ svadhā pitṛbhyo 'ntarikṣasadbhyaḥ svadhā pitṛbhyo diviṣadbhya iti nidadhyāt //
VārŚS, 1, 2, 3, 20.1 lupyeta jīvatpituḥ piṇḍanidhānam //
VārŚS, 1, 2, 3, 22.1 jīvatpitāmahaś cet pitur ekaḥ piṇḍaḥ //
VārŚS, 1, 2, 3, 23.1 lepaḥ pitre //
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 2, 3, 27.1 eṣā yuṣmākaṃ pitara ity ūrṇāṃ daśāṃ vā nyasyati /
VārŚS, 1, 2, 3, 28.1 lomottaravayasi nyasyed ato naḥ pitaro 'nyan mā yoṣṭeti //
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.1 tena dharmeṇa pariṣicya mārjayantāṃ pitaro mārjayantāṃ pitāmahā mārjayantāṃ prapitāmahā iti barhiṣi trīn udakāñjalīn ninīya nihnute 'ñjaliṃ kṛtvā namo vaḥ pitaro manyave /
VārŚS, 1, 2, 3, 29.2 namo vaḥ pitara iṣe /
VārŚS, 1, 2, 3, 29.3 namo vaḥ pitara ūrje /
VārŚS, 1, 2, 3, 29.4 namo vaḥ pitaraḥ śuṣmāya /
VārŚS, 1, 2, 3, 29.5 namo vaḥ pitaro rasāya /
VārŚS, 1, 2, 3, 29.6 namo vaḥ pitaro balāya /
VārŚS, 1, 2, 3, 29.7 namo vaḥ pitaro yajjīvaṃ tasmai /
VārŚS, 1, 2, 3, 29.8 namo vaḥ pitaro yad ghoraṃ tasmai /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 2, 3, 29.9 svadhā vaḥ pitaro namo namo vaḥ pitaraḥ /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.10 ye 'tra pitaraḥ pretā yuṣmāṃs te 'nu ya iha pitaro jīvā asmāṃs te 'nu /
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 29.11 ye 'tra pitaraḥ pretā yūyaṃ teṣāṃ vasiṣṭhā bhūyāstha ya iha pitaro jīvā ahaṃ teṣāṃ vasiṣṭho bhūyāsam iti //
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
VārŚS, 1, 5, 2, 42.1 pitṝñ jinveti dakṣiṇataḥ pṛthivyāṃ lepaṃ nimārṣṭi //
VārŚS, 1, 5, 4, 29.1 mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur nv agre /
VārŚS, 1, 5, 5, 8.3 sa no mayobhūḥ pitur āviveśa śivas tokāya tanvo na edhi /
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 7, 4, 12.1 somāya pitṛmate ṣaṭkapālaḥ puroḍāśaḥ pitṛbhyo barhiṣadbhyo dhānāḥ pitṛbhyo 'gniṣvāttebhyo manthaḥ //
VārŚS, 1, 7, 4, 12.1 somāya pitṛmate ṣaṭkapālaḥ puroḍāśaḥ pitṛbhyo barhiṣadbhyo dhānāḥ pitṛbhyo 'gniṣvāttebhyo manthaḥ //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
VārŚS, 2, 1, 8, 1.2 ugrā ca bhīmā ca pitṝṇāṃ yamasyendrasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 2, 2, 3, 2.3 pitaras tvā yamarājānaḥ pitṛbhir dakṣiṇataḥ pāntu /
VārŚS, 3, 2, 6, 21.0 yaṃ kāmayeta pitṛloka ṛdhnuyād iti brāhmaṇavyākhyātam //
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 7, 49.2 pitṛbhyaḥ svadhāyibhyaḥ svadhā namaḥ /
VārŚS, 3, 2, 7, 50.1 akṣan pitaraḥ /
VārŚS, 3, 2, 7, 50.2 amīmadanta pitaraḥ /
VārŚS, 3, 2, 7, 50.3 pitaraḥ śundhadhvam ity apo ninayati //
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 4, 1, 20.1 yaḥ pitur anujāyāḥ putraḥ purastād aśvaṃ tīrthāya nayati yo mātur anujāyāḥ putraḥ sa paścād anveti //
VārŚS, 3, 4, 3, 1.1 jyotir yajñasya pavate madhu ghṛtaṃ pitā devānāṃ janitā vibhūvasuḥ /
VārŚS, 3, 4, 3, 32.1 bahūnāṃ pitetīṣudhim //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 18.0 śarīram eva mātāpitarau janayataḥ //
ĀpDhS, 1, 1, 32.0 atha yasya pitā pitāmaha iti anupetau syātāṃ te brahmahasaṃstutāḥ //
ĀpDhS, 1, 4, 11.0 pitur jyeṣṭhasya ca bhrātur ucchiṣṭaṃ bhoktavyam //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 13, 1.0 devebhyaḥ svāhākāra ā kāṣṭhāt pitṛbhyaḥ svadhākāra odapātrāt svādhyāya iti //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
ĀpDhS, 1, 14, 25.2 pitāputrau sma tau viddhi tayos tu brāhmaṇaḥ pitā //
ĀpDhS, 1, 19, 13.4 na tasya pitaro 'śnanti daśa varṣāṇi pañca ca /
ĀpDhS, 1, 20, 6.2 na devagandharvā na pitara ity ācakṣate 'yaṃ dharmo 'yam adharma iti //
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 2, 4, 5.0 dakṣiṇataḥ pitṛliṅgena prācīnāvītyavācīnapāṇiḥ kuryāt //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 14, 8.0 rathaḥ pituḥ parībhāṇḍaṃ ca gṛhe //
ĀpDhS, 2, 15, 2.0 mātuś ca yonisaṃbandhebhyaḥ pituś cā saptamāt puruṣād yāvatā vā saṃbandho jñāyate teṣāṃ preteṣūdakopasparśanaṃ garbhān parihāpyāparisaṃvatsarān //
ĀpDhS, 2, 15, 3.0 mātāpitarāv eva teṣu //
ĀpDhS, 2, 16, 3.0 tatra pitaro devatā brāhmaṇās tv āhavanīyārthe //
ĀpDhS, 2, 16, 7.1 sarveṣv evāparapakṣasyāhassu kriyamāṇe pitṝn prīṇāti /
ĀpDhS, 2, 16, 24.0 snehavati tv evānne tīvratarā pitṝṇāṃ prītir drāghīyāṃsaṃ ca kālam //
ĀpDhS, 2, 17, 8.1 saṃbhojanī nāma piśācabhikṣā naiṣā pitṝn gacchati nota devān /
ĀpDhS, 2, 18, 16.0 ubhayān paśyati brāhmaṇāṃś ca bhuñjānān māne ca pitṝn ity upadiśanti //
ĀpDhS, 2, 18, 18.0 śrāddhena hi tṛptiṃ vedayante pitaraḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 18.1 ekaikaśaḥ pitṛsaṃyuktāni //
ĀpGS, 3, 10.1 etāvad gorālambhasthānam atithiḥ pitaro vivāhaś ca //
ĀpGS, 15, 8.0 daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti //
ĀpGS, 19, 10.1 dakṣiṇataḥ pitottarā mātaivam avaśiṣṭānāṃ jyeṣṭho jyeṣṭho 'nantaraḥ //
ĀpGS, 22, 3.1 śvo bhūte darbheṇa gām upākaroti pitṛbhyas tvā juṣṭām upākaromīti //
Āpastambaśrautasūtra
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 7, 9, 10.0 śundhatāṃ lokaḥ pitṛṣadana iti prokṣaṇīśeṣam avaṭe 'vanīya yavo 'sīti yavam avāsya pitṝṇāṃ sadanam asīti barhiṣāvastīrya svāveśo 'sīti prathamaparāpātinaṃ śakalam avāsya ghṛtena dyāvāpṛthivī āpṛṇethām iti sruveṇa śakale hutvā //
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 17, 12, 12.0 pitā mātariśveti saṃcitokthyena hotānuśaṃsati //
ĀpŚS, 19, 2, 19.3 putram iva pitarāv aśvinobhendrāvataṃ karmaṇā daṃsanābhiḥ /
ĀpŚS, 19, 3, 7.1 dve srutī aśṛṇavaṃ pitṝṇām ahaṃ devānām uta martyānām /
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 3, 9.2 somapratīkāḥ pitaro madantāṃ vyaśema devahitaṃ yad āyuḥ /
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
ĀpŚS, 19, 8, 15.1 punantu mā pitaraḥ somyāsa ity upatiṣṭhate //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 20, 3, 7.1 pitur anujāyāḥ putraḥ purastān nayati /
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 11, 1.0 vibhūr mātrā prabhūḥ pitrety aśvanāmāni //
ĀpŚS, 20, 13, 4.1 āyur yajñasya pavate madhu priyaṃ pitā devānāṃ janitā vibhāvasuḥ /
ĀpŚS, 20, 14, 13.1 pitṛbhyaḥ somavadbhyo babhrūn dhūmrānūkāśān /
ĀpŚS, 20, 14, 13.2 pitṛbhyo barhiṣadbhyo dhūmrān babhrvanūkāśān /
ĀpŚS, 20, 14, 13.3 pitṛbhyo 'gniṣvāttebhyo dhūmrān rohitāṃs traiyambakān //
ĀpŚS, 20, 16, 8.0 bahvīnāṃ pitā bahur asya putra iti pṛṣṭha iṣudhiṃ ninahyati //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
ĀpŚS, 20, 16, 11.0 svāduṣaṃsadaḥ pitaro vayodhā iti tisṛbhiḥ pitṝn upatiṣṭhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 10.1 svadhā pitṛbhya iti prācīnāvītī śeṣaṃ dakṣiṇā ninayet //
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 15, 8.1 abhivādanīyaṃ ca samīkṣeta tan mātāpitarau vidyātām opanayanāt //
ĀśvGS, 1, 17, 4.1 mātuḥ pitā dakṣiṇata ekaviṃśatikuśapiñjūlāny ādāya //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
ĀśvGS, 2, 4, 3.1 pūrvedyuḥ pitṛbhyo dadyāt //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 5, 4.0 hutvā madhumanthavarjaṃ pitṛbhyo dadyāt //
ĀśvGS, 2, 5, 7.0 pūrvāsu pitṛbhyo dadyāt //
ĀśvGS, 2, 5, 10.0 māsi māsi caivaṃ pitṛbhyo 'yukṣu pratiṣṭhāpayet //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 3, 3.0 yad ṛco 'dhīte payasaḥ kulyā asya pitṝnt svadhā upakṣaranti yad yajūṃṣi ghṛtasya kulyā yat sāmāni madhvaḥ kulyā yad atharvāṅgirasaḥ somasya kulyā yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānītyamṛtasya kulyāḥ //
ĀśvGS, 3, 4, 5.0 pratipuruṣaṃ pitṝṃs tarpayitvā gṛhān etya yad dadāti sā dakṣiṇā //
ĀśvGS, 3, 5, 22.0 ācāryān ṛṣīn pitṝṃśca //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 7, 2.1 brāhmaṇāñ śrutaśīlavṛttasampannān ekena vā kāle jñāpitān snātān kṛtapacchaucān ācāntān udaṅmukhān pitṛvad upaveśyaikaikam ekaikasya dvau dvau trīṃs trīn vā //
ĀśvGS, 4, 7, 11.2 pratnavadbhiḥ prattaḥ svadhayā pitṝn imāṃllokān prīṇayā hi naḥ svadhā nama iti //
ĀśvGS, 4, 7, 13.1 itarapāṇyaṅguṣṭhāntareṇopavītitvād dakṣiṇena vā savyopagṛhītena pitar idaṃ te 'rghyaṃ pitāmahedaṃ te 'rghyaṃ prapitāmahedaṃ te 'rghyam ity appūrvam //
ĀśvGS, 4, 7, 16.1 noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam /
ĀśvGS, 4, 7, 16.2 āvṛtās tatra tiṣṭhanti pitaraḥ śaunako 'bravīt //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 8, 23.0 caturbhiḥ sūktaiś catasro diśa upatiṣṭheta kad rudrāyemā rudrāyāte pitarimā rudrāya sthiradhanvana iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ĀśvŚS, 4, 6, 3.5 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ĀśvŚS, 4, 10, 1.1 agnīṣomau praṇeṣyatsu tīrthena prapadyottareṇāgnīdhrīyāyatanaṃ sadaś ca pūrvayā dvārā patnīśālāṃ prapadyottareṇa śālāmukhīyam ativrajya paścād asyopaviśya preṣito 'nubrūyāt sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 3, 21.0 pitṛta ity eke //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 16.1 saha pitrā vaiśvānareṇeti /
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā vā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 3, 2.2 ubhaye prājāpatyāḥ paspṛdhira etasminyajñe prajāpatau pitari saṃvatsare 'smākamayam bhaviṣyatyasmākamayam bhaviṣyatīti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 2, 1, 3, 1.1 vasanto grīṣmo varṣās te devā ṛtavaḥ śaraddhemantaḥ śiśiras te pitaraḥ /
ŚBM, 2, 1, 3, 1.2 ya evāpūryate 'rdhamāsaḥ sa devā yo 'pakṣīyate sa pitaraḥ /
ŚBM, 2, 1, 3, 1.3 ahar eva devā rātriḥ pitaraḥ /
ŚBM, 2, 1, 3, 1.4 punar ahnaḥ pūrvāhṇo devā aparāhṇaḥ pitaraḥ //
ŚBM, 2, 1, 3, 2.1 te vā eta ṛtavo devāḥ pitaraḥ /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.2 sa yo haivaṃ vidvān devāḥ pitara iti hvayaty ā hāsya devā devahūyaṃ gacchanty ā pitaraḥ pitṛhūyam /
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 2.3 avanti hainaṃ devā devahūye 'vanti pitaraḥ pitṛhūye ya evaṃ vidvān devāḥ pitara iti hvayati //
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
ŚBM, 2, 1, 3, 4.4 atha yatra dakṣiṇāvartate yas tarhy ādhatte 'napahatapāpmānaḥ pitaro na pāpmānam apahate /
ŚBM, 2, 1, 3, 4.5 martyāḥ pitaraḥ /
ŚBM, 2, 1, 4, 9.2 anapahatapāpmānaḥ pitaraḥ /
ŚBM, 2, 1, 4, 9.4 martyāḥ pitaraḥ /
ŚBM, 2, 1, 4, 29.1 atha sarparājñyā ṛgbhir upatiṣṭhata āyaṃ gauḥ pṛśnir akramīd asadan mātaram puraḥ pitaraṃ ca prayant svaḥ antaś carati rocanāsya prāṇād apānatī vyakhyan mahiṣo divaṃ triṃśaddhāma virājati vāk pataṅgāya dhīyate prati vastor aha dyubhir iti tat /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 16.5 te hāsampādyocuḥ prajāpatim eva pitaram pratyayāma /
ŚBM, 2, 2, 4, 16.7 te prajāpatim pitaram pratītyocuḥ kasmai na idam prathamāya hoṣyantīti //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 7.2 neddevānabhiprasārya śayā iti yā dakṣiṇā dik sā pitṝṇāṃ yā pratīcī sā sarpāṇāṃ yato devā uccakramuḥ saiṣāhīnā yodīcī dik sā manuṣyāṇāṃ tasmānmānuṣa udīcīnavaṃśām eva śālāṃ vā vimitaṃ vā minvanty udīcī hi manuṣyāṇāṃ dig dīkṣitasyaiva prācīnavaṃśā nādīkṣitasya //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 18.2 devāśca vā asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 4, 5.1 anu tvā mātā manyatām anu piteti /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 8, 1, 15.2 nedasya saṃjñapyamānasyādhyakṣā asāmeti tasya na kūṭena praghnanti mānuṣaṃ hi tan no eva paścākarṇaṃ pitṛdevatyaṃ hi tad apigṛhya vaiva mukhaṃ tamayanti veṣkaṃ vā kurvanti tannāha jahi mārayeti mānuṣaṃ hi tat saṃjñapayānvaganniti taddhi devatrā sa yad āhānvagannityetarhi hyeṣa devān anugacchati tasmād āhānvaganniti //
ŚBM, 3, 8, 3, 37.2 aṅge aṅge nidīdhyad aindra udāno aṅge aṅge nidhīta iti yadaṅgaśo vikṛtto bhavati tatprāṇodānābhyāṃ saṃdadhāti deva tvaṣṭarbhūri te saṃ sametu salakṣmā yadviṣurūpam bhavātīti kṛtsnavṛtam evaitat karoti devatrā yantamavase sakhāyo 'nu tvā mātāpitaro madantviti tad yatrainam ahauṣīt tad enaṃ kṛtsnaṃ kṛtvānusamasyati so 'sya kṛtsno 'muṣmiṃlloka ātmā bhavati //
ŚBM, 4, 5, 6, 3.6 ato hi devebhya unnayanty ato manuṣyebhyo 'taḥ pitṛbhyaḥ /
ŚBM, 4, 5, 7, 8.1 atho abhy eva mṛśed devān divam agan yajñas tato mā draviṇam aṣṭu manuṣyān antarikṣam agan yajñas tato mā draviṇam aṣṭu pitṝn pṛthivīm agan yajñas tato mā draviṇam aṣṭu /
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 4, 2, 9.2 prajāpate na tvadetānyanyo viśvā rūpāṇi pari tā babhūva yatkāmāste juhumas tan no astv ayamamuṣya piteti tadyaḥ putrastam pitaraṃ karoti yaḥ pitā tam putraṃ tadenayorvīrye vyatiṣajaty asāvasya piteti tadyaḥ pitā tam pitaraṃ karoti yaḥ putrastam putraṃ tadenayor vīrye vyatiṣajya punareva yathāyathaṃ karoti vayaṃ syāma patayo rayīṇāṃ svāhety āśīrevaiṣaitasya karmaṇa āśiṣamevaitadāśāste //
ŚBM, 5, 5, 4, 26.2 putramiva pitarāv aśvinobhendrāvathuḥ kāvyairdaṃsanābhiḥ /
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 26.1 sa eṣa pitā putraḥ /
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 10, 2, 3, 7.1 te ye ha tathā kurvanti etaṃ ha te pitaram prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 7.3 pitaraṃ hi prajāpatiṃ sampadaś cyāvayanti /
ŚBM, 10, 2, 3, 18.4 sa yo 'rvācīnaṃ saptavidhād vidhatta etaṃ ha sa pitaram prajāpatiṃ vicchinatti /
ŚBM, 10, 2, 3, 18.11 nāhaitaṃ pitaraṃ prajāpatiṃ vicchinatti /
ŚBM, 10, 3, 4, 1.2 taṃ ha pitovāca kān ṛtvijo 'vṛthā iti /
ŚBM, 10, 5, 2, 20.14 svadheti pitaraḥ /
ŚBM, 13, 1, 6, 1.1 vibhūrmātrā prabhūḥ pitreti /
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 3, 6.0 atha śvo bhūte dvitīye 'han evam evaitāsu sāvitrīṣviṣṭiṣu saṃsthitāsv eṣaivāvṛd adhvaryav iti havai hotar ity evādhvaryur yamo vaivasvato rājety āha tasya pitaro viśas ta ima āsata iti sthavirā upasametā bhavanti tān upadiśati yajūṃṣi vedaḥ so'yamiti yajuṣāmanuvākaṃ vyācakṣāṇa ivānudraved evam evādhvaryuḥ saṃpreṣyati na prakramānjuhoti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 4, 5.0 ete eva pūrve ahanī viśvajid atirātras tena ha purukutso daurgaheṇeja aikṣvāko rājā tasmādetadṛṣiṇābhyanūktam asmākam atra pitarasta āsant sapta ṛṣayo daurgahe badhyamāna iti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 8, 1, 1.7 śmaśā u haiva nāma pitṝṇām attāraḥ /
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 4.3 svadho vai pitṝṇām annaṃ /
ŚBM, 13, 8, 1, 5.8 etasyāṃ ha diśi pitṛlokasya dvāram /
ŚBM, 13, 8, 1, 5.9 dvāraivainam pitṛlokam prapādayati /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 7.2 dakṣiṇāpravaṇo vai pitṛlokaḥ /
ŚBM, 13, 8, 1, 7.3 tad enam pitṛloka ābhajatīti /
ŚBM, 13, 8, 1, 9.9 yad vāva jīvebhyo hitam tat pitṛbhyaḥ //
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 15.1 samūle samūlaṃ hi pitṝṇām vīriṇamiśram /
ŚBM, 13, 8, 1, 20.5 atho oṣadhiloko vai pitaraḥ /
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 7.2 tat tamasaḥ pitṛlokād ādityaṃ jyotir abhyāyanti /
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 12.2 jīvebhyaś caivaitām pitṛbhyaś ca maryādāṃ karoty asambhedāya /
ŚBM, 13, 8, 4, 12.3 tasmād u haitaj jīvāś ca pitaraś ca na saṃdṛśyante //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 10, 7.2 prahutaḥ pitṛkarmaṇā prāśito brāhmaṇe hutaḥ //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 13, 15.0 lājāñchamīpalāśamiśrān pitā bhrātā vā syād añjalāv āvapati //
ŚāṅkhGS, 1, 24, 5.0 tad asya pitā mātā ca vidyātām //
ŚāṅkhGS, 1, 25, 2.0 mātāpitarau śiraḥsnātāv ahatavāsasau //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 26, 8.0 pitṛbhyo maghābhyaḥ //
ŚāṅkhGS, 1, 28, 14.0 tejo 'si svadhitiṣ ṭe pitā mainaṃ hiṃsīr iti lohakṣuram ādatte //
ŚāṅkhGS, 2, 14, 19.0 devapitṛnarebhyo dattvā śrotriyaṃ bhojayet //
ŚāṅkhGS, 2, 16, 1.1 madhuparke ca some ca pitṛdaivatakarmaṇi /
ŚāṅkhGS, 2, 16, 2.1 ācāryaś ca pitā cobhau sakhā cānatithir gṛhe /
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
ŚāṅkhGS, 3, 13, 3.1 vaha vapāṃ jātavedaḥ pitṛbhyo yatrainān vettha sukṛtasya loke /
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.4 māsāś cārdhamāsāś cānyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.8 retas tan me pitā vṛṅktāṃ mātur anyo 'vapadyatām amuṣyai svāheti vā mahāvyāhṛtīnāṃ sthāne catasro 'nyatrakaraṇasya //
ŚāṅkhGS, 4, 1, 1.0 māsi māsi pitṛbhyo dadyāt //
ŚāṅkhGS, 4, 1, 2.0 brāhmaṇān vedavido 'yugmāṃs tryavarārdhān pitṛvad upaveśya //
ŚāṅkhGS, 4, 1, 8.0 bhuñjāneṣu mahāvyāhṛtīḥ sāvitrīṃ madhuvātīyāḥ pitṛdevatyāḥ pāvamānīś ca japet //
ŚāṅkhGS, 4, 3, 5.0 trīṇi pitṝṇām ekaṃ pretasya //
ŚāṅkhGS, 4, 4, 7.0 pitṛmantravarjaṃ japaḥ //
ŚāṅkhGS, 4, 4, 11.0 nāndīmukhān pitṝn āvāhayiṣya ity āvāhane //
ŚāṅkhGS, 4, 4, 12.0 nāndīmukhāḥ pitaraḥ prīyantām ity akṣayyasthāne //
ŚāṅkhGS, 4, 4, 13.0 nāndīmukhān pitṝn vācayiṣya iti vācane //
ŚāṅkhGS, 4, 6, 6.0 ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn //
ŚāṅkhGS, 4, 7, 15.0 pitṛbhyaś ca nidhāya piṇḍān //
ŚāṅkhGS, 4, 10, 4.0 pratipuruṣaṃ pitaraḥ //
ŚāṅkhGS, 4, 10, 5.0 pitṛvaṃśas tṛpyatu //
ŚāṅkhGS, 4, 11, 12.0 pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta //
ŚāṅkhGS, 4, 11, 16.0 apramattaḥ pitṛdaivatakāryeṣu //
ŚāṅkhGS, 4, 14, 3.0 sarvāsāṃ pitre viśvakarmaṇe dattaṃ havir juṣatām iti japitvā //
ŚāṅkhGS, 5, 9, 2.0 catvāry udapātrāṇi pūrayitvā pituḥ prabhṛti //
ŚāṅkhGS, 5, 9, 4.1 ye samānāḥ samanasaḥ pitaro yamarājye /
ŚāṅkhGS, 6, 6, 12.0 pitṝn pratyātmikān //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 3, 1, 5.0 sa ha pitaram āsādya papracchetīti māprākṣīt kathaṃ pratibravāṇīti //
ŚāṅkhĀ, 3, 2, 11.0 dvādaśatrayodaśena pitrā saṃ tad vide 'haṃ prati tad vide 'haṃ tan ma ṛtavo 'mṛtyava ārambhadhvam //
ŚāṅkhĀ, 4, 15, 1.0 pitā putraṃ preṣyann āhvayati //
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 4, 15, 6.0 vācaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 8.0 prāṇaṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 10.0 cakṣur me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 12.0 śrotraṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 14.0 annarasān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 16.0 karmāṇi me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 18.0 sukhaduḥkhe me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 20.0 ānandaṃ ratiṃ prajātiṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 22.0 ityāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 24.0 dhiyo vijñātavyaṃ kāmān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 26.0 mano me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 28.0 prajñāṃ me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 31.0 prāṇān me tvayi dadhānīti pitā //
ŚāṅkhĀ, 4, 15, 34.0 taṃ pitānumantrayate //
ŚāṅkhĀ, 4, 15, 38.0 sa yadyagadaḥ syāt putrasyaiśvarye pitā vaset pari vā vrajet //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 7, 2, 5.0 samānaṃ hyatra pituśca putrasya ca vāyuś cākāśaś ca //
ŚāṅkhĀ, 7, 16, 1.0 mātā pūrvarūpaṃ pitottararūpaṃ prajā saṃhiteti bhārgavaḥ //
ŚāṅkhĀ, 7, 16, 3.0 mātā ca hyevedaṃ pitā ca prajā ca sarvam //
ŚāṅkhĀ, 7, 16, 6.0 tad etad ṛcābhyuditam aditir dyaur aditir antarikṣaṃ aditir mātā sā pitā sa putraḥ //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
Ṛgveda
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 20, 4.1 yuvānā pitarā punaḥ satyamantrā ṛjūyavaḥ /
ṚV, 1, 24, 1.2 ko no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 24, 2.2 sa no mahyā aditaye punar dāt pitaraṃ ca dṛśeyam mātaraṃ ca //
ṚV, 1, 26, 3.1 ā hi ṣmā sūnave pitāpir yajaty āpaye /
ṚV, 1, 30, 9.2 yaṃ te pūrvam pitā huve //
ṚV, 1, 31, 4.2 śvātreṇa yat pitror mucyase pary ā tvā pūrvam anayann āparam punaḥ //
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 11.2 iḍām akṛṇvan manuṣasya śāsanīm pitur yat putro mamakasya jāyate //
ṚV, 1, 31, 14.2 ādhrasya cit pramatir ucyase pitā pra pākaṃ śāssi pra diśo viduṣṭaraḥ //
ṚV, 1, 31, 16.2 āpiḥ pitā pramatiḥ somyānām bhṛmir asy ṛṣikṛn martyānām //
ṚV, 1, 38, 1.1 kaddha nūnaṃ kadhapriyaḥ pitā putraṃ na hastayoḥ /
ṚV, 1, 42, 5.2 yena pitṝn acodayaḥ //
ṚV, 1, 46, 4.2 pitā kuṭasya carṣaṇiḥ //
ṚV, 1, 62, 2.2 yenā naḥ pūrve pitaraḥ padajñā arcanto aṅgiraso gā avindan //
ṚV, 1, 68, 9.1 pitur na putrāḥ kratuṃ juṣanta śroṣan ye asya śāsaṃ turāsaḥ //
ṚV, 1, 69, 2.1 pari prajātaḥ kratvā babhūtha bhuvo devānām pitā putraḥ san //
ṚV, 1, 70, 10.1 vi tvā naraḥ purutrā saparyan pitur na jivrer vi vedo bharanta //
ṚV, 1, 71, 2.1 vīḍu cid dṛḍhā pitaro na ukthair adriṃ rujann aṅgiraso raveṇa /
ṚV, 1, 71, 5.1 mahe yat pitra īṃ rasaṃ dive kar ava tsarat pṛśanyaś cikitvān /
ṚV, 1, 73, 1.1 rayir na yaḥ pitṛvitto vayodhāḥ supraṇītiś cikituṣo na śāsuḥ /
ṚV, 1, 73, 9.2 īśānāsaḥ pitṛvittasya rāyo vi sūrayaḥ śatahimā no aśyuḥ //
ṚV, 1, 80, 16.1 yām atharvā manuṣ pitā dadhyaṅ dhiyam atnata /
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 1, 89, 4.1 tan no vāto mayobhu vātu bheṣajaṃ tan mātā pṛthivī tat pitā dyauḥ /
ṚV, 1, 89, 9.2 putrāso yatra pitaro bhavanti mā no madhyā rīriṣatāyur gantoḥ //
ṚV, 1, 89, 10.1 aditir dyaur aditir antarikṣam aditir mātā sa pitā sa putraḥ /
ṚV, 1, 90, 7.2 madhu dyaur astu naḥ pitā //
ṚV, 1, 91, 1.2 tava praṇītī pitaro na indo deveṣu ratnam abhajanta dhīrāḥ //
ṚV, 1, 91, 20.2 sādanyaṃ vidathyaṃ sabheyam pitṛśravaṇaṃ yo dadāśad asmai //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 1, 109, 3.1 mā chedma raśmīṃr iti nādhamānāḥ pitṝṇāṃ śaktīr anuyacchamānāḥ /
ṚV, 1, 109, 7.2 ime nu te raśmayaḥ sūryasya yebhiḥ sapitvam pitaro na āsan //
ṚV, 1, 110, 6.2 taraṇitvā ye pitur asya saścira ṛbhavo vājam aruhan divo rajaḥ //
ṚV, 1, 110, 8.2 saudhanvanāsaḥ svapasyayā naro jivrī yuvānā pitarākṛṇotana //
ṚV, 1, 111, 1.2 takṣan pitṛbhyām ṛbhavo yuvad vayas takṣan vatsāya mātaraṃ sacābhuvam //
ṚV, 1, 114, 2.2 yac chaṃ ca yoś ca manur āyeje pitā tad aśyāma tava rudra praṇītiṣu //
ṚV, 1, 114, 6.1 idam pitre marutām ucyate vacaḥ svādoḥ svādīyo rudrāya vardhanam /
ṚV, 1, 114, 7.2 mā no vadhīḥ pitaram mota mātaram mā naḥ priyās tanvo rudra rīriṣaḥ //
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 116, 16.1 śatam meṣān vṛkye cakṣadānam ṛjrāśvaṃ tam pitāndhaṃ cakāra /
ṚV, 1, 117, 17.1 śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā /
ṚV, 1, 119, 4.1 yuvam bhujyum bhuramāṇaṃ vibhir gataṃ svayuktibhir nivahantā pitṛbhya ā /
ṚV, 1, 119, 8.1 agacchataṃ kṛpamāṇam parāvati pituḥ svasya tyajasā nibādhitam /
ṚV, 1, 121, 5.1 tubhyam payo yat pitarāv anītāṃ rādhaḥ suretas turaṇe bhuraṇyū /
ṚV, 1, 124, 5.2 vy u prathate vitaraṃ varīya obhā pṛṇantī pitror upasthā //
ṚV, 1, 127, 8.2 atithim mānuṣāṇām pitur na yasyāsayā /
ṚV, 1, 130, 1.3 putrāso na pitaraṃ vājasātaye maṃhiṣṭhaṃ vājasātaye //
ṚV, 1, 140, 3.2 prācājihvaṃ dhvasayantaṃ tṛṣucyutam ā sācyaṃ kupayaṃ vardhanam pituḥ //
ṚV, 1, 140, 7.2 punar vardhante api yanti devyam anyad varpaḥ pitroḥ kṛṇvate sacā //
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 155, 3.2 dadhāti putro 'varam param pitur nāma tṛtīyam adhi rocane divaḥ //
ṚV, 1, 159, 2.1 uta manye pitur adruho mano mātur mahi svatavas taddhavīmabhiḥ /
ṚV, 1, 159, 2.2 suretasā pitarā bhūma cakratur uru prajāyā amṛtaṃ varīmabhiḥ //
ṚV, 1, 160, 2.1 uruvyacasā mahinī asaścatā pitā mātā ca bhuvanāni rakṣataḥ /
ṚV, 1, 160, 2.2 sudhṛṣṭame vapuṣye na rodasī pitā yat sīm abhi rūpair avāsayat //
ṚV, 1, 160, 3.1 sa vahniḥ putraḥ pitroḥ pavitravān punāti dhīro bhuvanāni māyayā /
ṚV, 1, 161, 10.2 ā nimrucaḥ śakṛd eko apābharat kiṃ svit putrebhyaḥ pitarā upāvatuḥ //
ṚV, 1, 161, 12.1 saṃmīlya yad bhuvanā paryasarpata kva svit tātyā pitarā va āsatuḥ /
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 10.1 tisro mātṝs trīn pitṝn bibhrad eka ūrdhvas tasthau nem ava glāpayanti /
ṚV, 1, 164, 12.1 pañcapādam pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 16.2 kavir yaḥ putraḥ sa īm ā ciketa yas tā vijānāt sa pituṣ pitāsat //
ṚV, 1, 164, 18.1 avaḥ pareṇa pitaraṃ yo asyānuveda para enāvareṇa /
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 164, 33.1 dyaur me pitā janitā nābhir atra bandhur me mātā pṛthivī mahīyam /
ṚV, 1, 164, 33.2 uttānayoś camvor yonir antar atrā pitā duhitur garbham ādhāt //
ṚV, 1, 185, 2.2 nityaṃ na sūnum pitror upasthe dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 1, 185, 5.1 saṃgacchamāne yuvatī samante svasārā jāmī pitror upasthe /
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 1, 185, 11.1 idaṃ dyāvāpṛthivī satyam astu pitar mātar yad ihopabruve vām /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 187, 2.1 svādo pito madho pito vayaṃ tvā vavṛmahe /
ṚV, 1, 191, 6.1 dyaur vaḥ pitā pṛthivī mātā somo bhrātāditiḥ svasā /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 2, 5, 1.1 hotājaniṣṭa cetanaḥ pitā pitṛbhya ūtaye /
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 13, 4.2 asinvan daṃṣṭraiḥ pitur atti bhojanaṃ yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 2, 17, 6.1 sāsmā aram bāhubhyāṃ yam pitākṛṇod viśvasmād ā januṣo vedasas pari /
ṚV, 2, 17, 7.1 amājūr iva pitroḥ sacā satī samānād ā sadasas tvām iye bhagam /
ṚV, 2, 26, 3.2 devānāṃ yaḥ pitaram āvivāsati śraddhāmanā haviṣā brahmaṇaspatim //
ṚV, 2, 29, 5.1 pra va eko mimaya bhūry āgo yan mā piteva kitavaṃ śaśāsa /
ṚV, 2, 33, 1.1 ā te pitar marutāṃ sumnam etu mā naḥ sūryasya saṃdṛśo yuyothāḥ /
ṚV, 2, 33, 12.1 kumāraś cit pitaraṃ vandamānam prati nānāma rudropayantam /
ṚV, 2, 33, 13.2 yāni manur avṛṇītā pitā nas tā śaṃ ca yoś ca rudrasya vaśmi //
ṚV, 3, 1, 9.1 pituś cid ūdhar januṣā viveda vy asya dhārā asṛjad vi dhenāḥ /
ṚV, 3, 1, 10.1 pituś ca garbhaṃ janituś ca babhre pūrvīr eko adhayat pīpyānāḥ /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 7, 1.2 parikṣitā pitarā saṃ carete pra sarsrāte dīrgham āyuḥ prayakṣe //
ṚV, 3, 7, 6.1 uto pitṛbhyām pravidānu ghoṣam maho mahadbhyām anayanta śūṣam /
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 26, 9.1 śatadhāram utsam akṣīyamāṇaṃ vipaścitam pitaraṃ vaktvānām /
ṚV, 3, 26, 9.2 meḍim madantam pitror upasthe taṃ rodasī pipṛtaṃ satyavācam //
ṚV, 3, 27, 9.2 dakṣasya pitaraṃ tanā //
ṚV, 3, 31, 1.2 pitā yatra duhituḥ sekam ṛñjan saṃ śagmyena manasā dadhanve //
ṚV, 3, 31, 12.1 pitre cic cakruḥ sadanaṃ sam asmai mahi tviṣīmat sukṛto vi hi khyan /
ṚV, 3, 39, 4.1 nakir eṣāṃ ninditā martyeṣu ye asmākam pitaro goṣu yodhāḥ /
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 49, 3.2 bhago na kāre havyo matīnām piteva cāruḥ suhavo vayodhāḥ //
ṚV, 3, 53, 2.2 pitur na putraḥ sicam ā rabhe ta indra svādiṣṭhayā girā śacīvaḥ //
ṚV, 3, 54, 9.1 sanā purāṇam adhy emy ārān mahaḥ pitur janitur jāmi tan naḥ /
ṚV, 3, 54, 16.1 nāsatyā me pitarā bandhupṛcchā sajātyam aśvinoś cāru nāma /
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 58, 2.1 suyug vahanti prati vām ṛtenordhvā bhavanti pitareva medhāḥ /
ṚV, 4, 1, 10.2 dhiyā yad viśve amṛtā akṛṇvan dyauṣ pitā janitā satyam ukṣan //
ṚV, 4, 1, 13.1 asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ /
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 4, 5, 10.1 adha dyutānaḥ pitroḥ sacāsāmanuta guhyaṃ cāru pṛśneḥ /
ṚV, 4, 6, 7.1 na yasya sātur janitor avāri na mātarāpitarā nū cid iṣṭau /
ṚV, 4, 17, 12.1 kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna /
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 17, 17.2 sakhā pitā pitṛtamaḥ pitṝṇāṃ kartem u lokam uśate vayodhāḥ //
ṚV, 4, 18, 12.2 kas te devo adhi mārḍīka āsīd yat prākṣiṇāḥ pitaram pādagṛhya //
ṚV, 4, 33, 2.1 yadāram akrann ṛbhavaḥ pitṛbhyām pariviṣṭī veṣaṇā daṃsanābhiḥ /
ṚV, 4, 33, 3.1 punar ye cakruḥ pitarā yuvānā sanā yūpeva jaraṇā śayānā /
ṚV, 4, 34, 9.1 ye aśvinā ye pitarā ya ūtī dhenuṃ tatakṣur ṛbhavo ye aśvā /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 4, 36, 3.2 jivrī yat santā pitarā sanājurā punar yuvānā carathāya takṣatha //
ṚV, 4, 41, 7.2 vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū //
ṚV, 4, 42, 8.1 asmākam atra pitaras ta āsan sapta ṛṣayo daurgahe badhyamāne /
ṚV, 4, 50, 6.1 evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ /
ṚV, 5, 2, 1.1 kumāram mātā yuvatiḥ samubdhaṃ guhā bibharti na dadāti pitre /
ṚV, 5, 3, 9.1 ava spṛdhi pitaraṃ yodhi vidvāṁ putro yas te sahasaḥ sūna ūhe /
ṚV, 5, 3, 10.1 bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 34, 4.1 yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate /
ṚV, 5, 43, 2.2 pitā mātā madhuvacāḥ suhastā bhare bhare no yaśasāv aviṣṭām //
ṚV, 5, 43, 7.2 pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi //
ṚV, 5, 47, 1.2 āvivāsantī yuvatir manīṣā pitṛbhya ā sadane johuvānā //
ṚV, 5, 47, 3.1 ukṣā samudro aruṣaḥ suparṇaḥ pūrvasya yonim pitur ā viveśa /
ṚV, 5, 52, 16.2 adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ //
ṚV, 5, 60, 5.2 yuvā pitā svapā rudra eṣāṃ sudughā pṛśniḥ sudinā marudbhyaḥ //
ṚV, 5, 83, 6.2 arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ //
ṚV, 6, 1, 5.2 tvaṃ trātā taraṇe cetyo bhūḥ pitā mātā sadam in mānuṣāṇām //
ṚV, 6, 7, 4.2 tava kratubhir amṛtatvam āyan vaiśvānara yat pitror adīdeḥ //
ṚV, 6, 7, 5.2 yaj jāyamānaḥ pitror upasthe 'vindaḥ ketuṃ vayuneṣv ahnām //
ṚV, 6, 9, 2.2 kasya svit putra iha vaktvāni paro vadāty avareṇa pitrā //
ṚV, 6, 12, 4.2 drvanno vanvan kratvā nārvosraḥ piteva jārayāyi yajñaiḥ //
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
ṚV, 6, 16, 35.1 garbhe mātuḥ pituṣ pitā vididyutāno akṣare /
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 21, 8.2 tvaṃ hy āpiḥ pradivi pitṝṇāṃ śaśvad babhūtha suhava eṣṭau //
ṚV, 6, 22, 2.1 tam u naḥ pūrve pitaro navagvāḥ sapta viprāso abhi vājayantaḥ /
ṚV, 6, 44, 22.2 ayaṃ svasya pitur āyudhānīndur amuṣṇād aśivasya māyāḥ //
ṚV, 6, 46, 12.1 yatra śūrāsas tanvo vitanvate priyā śarma pitṝṇām /
ṚV, 6, 49, 10.1 bhuvanasya pitaraṃ gīrbhir ābhī rudraṃ divā vardhayā rudram aktau /
ṚV, 6, 50, 2.1 sujyotiṣaḥ sūrya dakṣapitṝn anāgāstve sumaho vīhi devān /
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 70, 6.1 ūrjaṃ no dyauś ca pṛthivī ca pinvatām pitā mātā viśvavidā sudaṃsasā /
ṚV, 6, 73, 1.2 dvibarhajmā prāgharmasat pitā na ā rodasī vṛṣabho roravīti //
ṚV, 6, 75, 5.1 bahvīnām pitā bahur asya putraś ciścā kṛṇoti samanāvagatya /
ṚV, 6, 75, 9.1 svāduṣaṃsadaḥ pitaro vayodhāḥ kṛcchreśritaḥ śaktīvanto gabhīrāḥ /
ṚV, 6, 75, 10.1 brāhmaṇāsaḥ pitaraḥ somyāsaḥ śive no dyāvāpṛthivī anehasā /
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 18, 1.1 tve ha yat pitaraś cin na indra viśvā vāmā jaritāro asanvan /
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 26, 2.2 yad īṃ sabādhaḥ pitaraṃ na putrāḥ samānadakṣā avase havante //
ṚV, 7, 29, 4.2 adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva //
ṚV, 7, 32, 3.1 rāyaskāmo vajrahastaṃ sudakṣiṇam putro na pitaraṃ huve //
ṚV, 7, 32, 19.2 nahi tvad anyan maghavan na āpyaṃ vasyo asti pitā cana //
ṚV, 7, 32, 26.1 indra kratuṃ na ā bhara pitā putrebhyo yathā /
ṚV, 7, 33, 4.1 juṣṭī naro brahmaṇā vaḥ pitṝṇām akṣam avyayaṃ na kilā riṣātha /
ṚV, 7, 35, 12.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //
ṚV, 7, 52, 3.2 pitā ca tan no mahān yajatro viśve devāḥ samanaso juṣanta //
ṚV, 7, 53, 2.1 pra pūrvaje pitarā navyasībhir gīrbhiḥ kṛṇudhvaṃ sadane ṛtasya /
ṚV, 7, 54, 2.2 ajarāsas te sakhye syāma piteva putrān prati no juṣasva //
ṚV, 7, 55, 5.1 sastu mātā sastu pitā sastu śvā sastu viśpatiḥ /
ṚV, 7, 66, 2.1 yā dhārayanta devāḥ sudakṣā dakṣapitarā /
ṚV, 7, 67, 1.2 yo vāṃ dūto na dhiṣṇyāv ajīgar acchā sūnur na pitarā vivakmi //
ṚV, 7, 76, 4.2 gūᄆhaṃ jyotiḥ pitaro anv avindan satyamantrā ajanayann uṣāsam //
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 7, 101, 3.2 pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ //
ṚV, 7, 103, 3.2 akhkhalīkṛtyā pitaraṃ na putro anyo anyam upa vadantam eti //
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
ṚV, 8, 6, 10.1 aham iddhi pituṣ pari medhām ṛtasya jagrabha /
ṚV, 8, 9, 21.1 yan nūnaṃ dhībhir aśvinā pitur yonā niṣīdathaḥ /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 21, 14.2 yadā kṛṇoṣi nadanuṃ sam ūhasy ād it piteva hūyase //
ṚV, 8, 22, 15.2 huve piteva sobharī //
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 41, 2.1 tam ū ṣu samanā girā pitṝṇāṃ ca manmabhiḥ /
ṚV, 8, 48, 4.1 śaṃ no bhava hṛda ā pīta indo piteva soma sūnave suśevaḥ /
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 8, 48, 13.1 tvaṃ soma pitṛbhiḥ saṃvidāno 'nu dyāvāpṛthivī ā tatantha /
ṚV, 8, 52, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚV, 8, 63, 1.2 yasya dvārā manuṣ pitā deveṣu dhiya ānaje //
ṚV, 8, 63, 10.1 tad dadhānā avasyavo yuṣmābhir dakṣapitaraḥ /
ṚV, 8, 69, 15.2 sa pakṣan mahiṣam mṛgam pitre mātre vibhukratum //
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 86, 4.2 yasya svādiṣṭhā sumatiḥ pitur yathā mā no vi yauṣṭaṃ sakhyā mumocatam //
ṚV, 8, 98, 11.1 tvaṃ hi naḥ pitā vaso tvam mātā śatakrato babhūvitha /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 9, 73, 3.1 pavitravantaḥ pari vācam āsate pitaiṣām pratno abhi rakṣati vratam /
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 75, 2.2 dadhāti putraḥ pitror apīcyaṃ nāma tṛtīyam adhi rocane divaḥ //
ṚV, 9, 76, 4.2 yaḥ sūryasyāsireṇa mṛjyate pitā matīnām asamaṣṭakāvyaḥ //
ṚV, 9, 82, 3.1 parjanyaḥ pitā mahiṣasya parṇino nābhā pṛthivyā giriṣu kṣayaṃ dadhe /
ṚV, 9, 83, 3.2 māyāvino mamire asya māyayā nṛcakṣasaḥ pitaro garbham ā dadhuḥ //
ṚV, 9, 86, 10.1 jyotir yajñasya pavate madhu priyam pitā devānāṃ janitā vibhūvasuḥ /
ṚV, 9, 86, 14.2 svar jajñāno nabhasābhy akramīt pratnam asya pitaram ā vivāsati //
ṚV, 9, 87, 2.2 pitā devānāṃ janitā sudakṣo viṣṭambho divo dharuṇaḥ pṛthivyāḥ //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 89, 2.2 apsu drapso vāvṛdhe śyenajūto duha īm pitā duha īm pitur jām //
ṚV, 9, 96, 11.1 tvayā hi naḥ pitaraḥ soma pūrve karmāṇi cakruḥ pavamāna dhīrāḥ /
ṚV, 9, 97, 30.2 pitur na putraḥ kratubhir yatāna ā pavasva viśe asyā ajītim //
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi gā adrim uṣṇan //
ṚV, 9, 109, 4.1 pavasva soma mahān samudraḥ pitā devānāṃ viśvābhi dhāma //
ṚV, 10, 3, 2.1 kṛṣṇāṃ yad enīm abhi varpasā bhūj janayan yoṣām bṛhataḥ pitur jām /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 8, 7.1 asya tritaḥ kratunā vavre antar icchan dhītim pitur evaiḥ parasya /
ṚV, 10, 8, 7.2 sacasyamānaḥ pitror upasthe jāmi bruvāṇa āyudhāni veti //
ṚV, 10, 10, 1.2 pitur napātam ā dadhīta vedhā adhi kṣami prataraṃ dīdhyānaḥ //
ṚV, 10, 11, 6.1 ud īraya pitarā jāra ā bhagam iyakṣati haryato hṛtta iṣyati /
ṚV, 10, 12, 4.2 ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām //
ṚV, 10, 13, 5.1 sapta kṣaranti śiśave marutvate pitre putrāso apy avīvatann ṛtam /
ṚV, 10, 14, 2.2 yatrā naḥ pūrve pitaraḥ pareyur enā jajñānāḥ pathyā anu svāḥ //
ṚV, 10, 14, 4.1 imaṃ yama prastaram ā hi sīdāṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 14, 5.2 vivasvantaṃ huve yaḥ pitā te 'smin yajñe barhiṣy ā niṣadya //
ṚV, 10, 14, 6.1 aṅgiraso naḥ pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ /
ṚV, 10, 14, 7.1 prehi prehi pathibhiḥ pūrvyebhir yatrā naḥ pūrve pitaraḥ pareyuḥ /
ṚV, 10, 14, 8.1 saṃ gacchasva pitṛbhiḥ saṃ yameneṣṭāpūrtena parame vyoman /
ṚV, 10, 14, 9.1 apeta vīta vi ca sarpatāto 'smā etam pitaro lokam akran /
ṚV, 10, 14, 10.2 athā pitṝn suvidatrāṁ upehi yamena ye sadhamādam madanti //
ṚV, 10, 15, 1.1 ud īratām avara ut parāsa un madhyamāḥ pitaraḥ somyāsaḥ /
ṚV, 10, 15, 1.2 asuṃ ya īyur avṛkā ṛtajñās te no 'vantu pitaro haveṣu //
ṚV, 10, 15, 2.1 idam pitṛbhyo namo astv adya ye pūrvāso ya uparāsa īyuḥ /
ṚV, 10, 15, 3.1 āham pitṝn suvidatrāṁ avitsi napātaṃ ca vikramaṇaṃ ca viṣṇoḥ /
ṚV, 10, 15, 4.1 barhiṣadaḥ pitara ūty arvāg imā vo havyā cakṛmā juṣadhvam /
ṚV, 10, 15, 5.1 upahūtāḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
ṚV, 10, 15, 6.2 mā hiṃsiṣṭa pitaraḥ kena cin no yad va āgaḥ puruṣatā karāma //
ṚV, 10, 15, 7.2 putrebhyaḥ pitaras tasya vasvaḥ pra yacchata ta ihorjaṃ dadhāta //
ṚV, 10, 15, 8.1 ye naḥ pūrve pitaraḥ somyāso 'nūhire somapīthaṃ vasiṣṭhāḥ /
ṚV, 10, 15, 9.2 āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 11.1 agniṣvāttāḥ pitara eha gacchata sadaḥ sadaḥ sadata supraṇītayaḥ /
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 15, 13.1 ye ceha pitaro ye ca neha yāṃś ca vidma yāṁ u ca na pravidma /
ṚV, 10, 16, 1.2 yadā śṛtaṃ kṛṇavo jātavedo 'them enam pra hiṇutāt pitṛbhyaḥ //
ṚV, 10, 16, 2.1 śṛtaṃ yadā karasi jātavedo 'them enam pari dattāt pitṛbhyaḥ /
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 16, 11.1 yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ /
ṚV, 10, 16, 11.2 pred u havyāni vocati devebhyaś ca pitṛbhya ā //
ṚV, 10, 16, 12.2 uśann uśata ā vaha pitṝn haviṣe attave //
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 17, 9.1 sarasvatīṃ yām pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ /
ṚV, 10, 18, 13.2 etāṃ sthūṇām pitaro dhārayantu te 'trā yamaḥ sādanā te minotu //
ṚV, 10, 22, 3.2 bhartā vajrasya dhṛṣṇoḥ pitā putram iva priyam //
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
ṚV, 10, 31, 10.2 putro yat pūrvaḥ pitror janiṣṭa śamyāṃ gaur jagāra yaddha pṛcchān //
ṚV, 10, 32, 3.1 tad in me chantsad vapuṣo vapuṣṭaram putro yaj jānam pitror adhīyati /
ṚV, 10, 33, 3.2 sakṛt su no maghavann indra mṛḍayādhā piteva no bhava //
ṚV, 10, 33, 6.1 yasya prasvādaso gira upamaśravasaḥ pituḥ /
ṚV, 10, 33, 7.2 pituṣ ṭe asmi vanditā //
ṚV, 10, 34, 4.2 pitā mātā bhrātara enam āhur na jānīmo nayatā baddham etam //
ṚV, 10, 39, 1.2 śaśvattamāsas tam u vām idaṃ vayam pitur na nāma suhavaṃ havāmahe //
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
ṚV, 10, 40, 10.2 vāmam pitṛbhyo ya idaṃ sam erire mayaḥ patibhyo janayaḥ pariṣvaje //
ṚV, 10, 48, 1.2 māṃ havante pitaraṃ na jantavo 'haṃ dāśuṣe vi bhajāmi bhojanam //
ṚV, 10, 49, 4.1 aham piteva vetasūṃr abhiṣṭaye tugraṃ kutsāya smadibhaṃ ca randhayam /
ṚV, 10, 54, 3.2 yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ //
ṚV, 10, 56, 4.1 mahimna eṣām pitaraś caneśire devā deveṣv adadhur api kratum /
ṚV, 10, 56, 6.2 svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam //
ṚV, 10, 57, 3.2 pitṝṇāṃ ca manmabhiḥ //
ṚV, 10, 57, 5.1 punar naḥ pitaro mano dadātu daivyo janaḥ /
ṚV, 10, 60, 7.1 ayam mātāyam pitāyaṃ jīvātur āgamat /
ṚV, 10, 61, 1.2 krāṇā yad asya pitarā maṃhaneṣṭhāḥ parṣat pakthe ahann ā sapta hotṝn //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 61, 7.1 pitā yat svāṃ duhitaram adhi ṣkan kṣmayā retaḥ saṃ jagmāno ni ṣiñcat /
ṚV, 10, 62, 2.1 ya udājan pitaro gomayaṃ vasv ṛtenābhindan parivatsare valam /
ṚV, 10, 64, 10.1 uta mātā bṛhaddivā śṛṇotu nas tvaṣṭā devebhir janibhiḥ pitā vacaḥ /
ṚV, 10, 64, 14.2 ubhe bibhṛta ubhayam bharīmabhiḥ purū retāṃsi pitṛbhiś ca siñcataḥ //
ṚV, 10, 65, 8.1 pari kṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥ samokasā /
ṚV, 10, 66, 14.1 vasiṣṭhāsaḥ pitṛvad vācam akrata devāṁ īḍānā ṛṣivat svastaye /
ṚV, 10, 67, 1.1 imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat /
ṚV, 10, 68, 11.1 abhi śyāvaṃ na kṛśanebhir aśvaṃ nakṣatrebhiḥ pitaro dyām apiṃśan /
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 78, 3.2 varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇāṃ na śaṃsāḥ surātayaḥ //
ṚV, 10, 81, 1.1 ya imā viśvā bhuvanāni juhvad ṛṣir hotā ny asīdat pitā naḥ /
ṚV, 10, 82, 1.1 cakṣuṣaḥ pitā manasā hi dhīro ghṛtam ene ajanan nannamāne /
ṚV, 10, 82, 3.1 yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā /
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 88, 15.1 dve srutī aśṛṇavam pitṝṇām ahaṃ devānām uta martyānām /
ṚV, 10, 88, 15.2 tābhyām idaṃ viśvam ejat sam eti yad antarā pitaram mātaraṃ ca //
ṚV, 10, 88, 18.2 nopaspijaṃ vaḥ pitaro vadāmi pṛcchāmi vaḥ kavayo vidmane kam //
ṚV, 10, 94, 12.1 dhruvā eva vaḥ pitaro yuge yuge kṣemakāmāsaḥ sadaso na yuñjate /
ṚV, 10, 95, 12.1 kadā sūnuḥ pitaraṃ jāta icchāc cakran nāśru vartayad vijānan /
ṚV, 10, 100, 5.2 yajño manuḥ pramatir naḥ pitā hi kam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 106, 4.1 āpī vo asme pitareva putrogreva rucā nṛpatīva turyai /
ṚV, 10, 107, 1.2 mahi jyotiḥ pitṛbhir dattam āgād uruḥ panthā dakṣiṇāyā adarśi //
ṚV, 10, 124, 3.2 śaṃsāmi pitre asurāya śevam ayajñiyād yajñiyam bhāgam emi //
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
ṚV, 10, 125, 7.1 ahaṃ suve pitaram asya mūrdhan mama yonir apsv antaḥ samudre /
ṚV, 10, 130, 1.2 ime vayanti pitaro ya āyayuḥ pra vayāpa vayety āsate tate //
ṚV, 10, 130, 6.1 cākᄆpre tena ṛṣayo manuṣyā yajñe jāte pitaro naḥ purāṇe /
ṚV, 10, 131, 5.1 putram iva pitarāv aśvinobhendrāvathuḥ kāvyair daṃsanābhiḥ /
ṚV, 10, 135, 1.2 atrā no viśpatiḥ pitā purāṇāṁ anu venati //
ṚV, 10, 138, 6.2 māsāṃ vidhānam adadhā adhi dyavi tvayā vibhinnam bharati pradhim pitā //
ṚV, 10, 154, 4.2 pitṝn tapasvato yama tāṃś cid evāpi gacchatāt //
ṚV, 10, 169, 4.1 prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ /
ṚV, 10, 186, 2.1 uta vāta pitāsi na uta bhrātota naḥ sakhā /
ṚV, 10, 189, 1.2 pitaraṃ ca prayan svaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 2.1 udyann adya vi no bhaja pitā putrebhyo yathā /
ṚVKh, 1, 9, 5.1 yad āgacchād vīḍito vajrabāhur dhatte pitṛbhyo madhu no dadhīcā /
ṚVKh, 1, 12, 7.1 havantam meṣān vṛkye śivāyai pitā cakāra ṛṣim andham aśvinā /
ṚVKh, 3, 4, 5.1 yo no dātā sa naḥ pitā mahāṁ ugra īśānakṛt /
ṚVKh, 3, 10, 8.1 mātāpitror yan na kṛtaṃ vaco me yat sthāvaraṃ jaṃgamam ābabhūva /
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
ṚVKh, 3, 10, 22.1 pāvamānīṃ pitṝn devān dhyāyed yaś ca sarasvatīṃ /
ṚVKh, 3, 10, 22.2 pitṝṃs tasyopatiṣṭheta kṣīraṃ sarpir madhūdakaṃ //
ṚVKh, 3, 17, 4.2 bhartuś caiva pitur bhrātur hṛdayānandinī sadā //
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 3, 22, 3.1 mahān mahī astabhāyad vijāto dyāṃ pitā sadma pārthivaṃ ca rajaḥ /
ṚVKh, 4, 2, 1.1 ā rātri pārthivaṁ rajaḥ pitur aprāyi dhāmabhiḥ /
ṚVKh, 4, 7, 1.1 bhūmir mātā nabhaḥ pitāryamā te pitāmahaḥ /
ṚVKh, 4, 8, 9.1 yāṃ medhāṃ devagaṇāḥ pitaraś copāsate /
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
ṚVKh, 4, 10, 2.2 trīṇi padāni nihitā guhāsya yas tāni veda sa pituṣ pitāsat //
Ṛgvidhāna
ṚgVidh, 1, 4, 5.1 na mātṛpitṛvidviṣṭair nāvamanyeta kaṃcana /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 12.1 atha skannād vā bhinnād vā tredhā yajña utkrāmati devān divaṃ tṛtīyam antarikṣaṃ manuṣyāṃs tṛtīyaṃ pṛthivīṃ pitṝṃs tṛtīyam //
ṢB, 1, 5, 13.3 pṛthivīṃ pitṝn yajño 'gāt tato mā draviṇam aṣṭu /
ṢB, 1, 7, 3.3 yo 'lam annādyāya sann athānnaṃ nātti jano 'smāt pitaro janyenaivānnenānnam atti /
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
ArthaŚ, 1, 12, 13.1 bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ //
ArthaŚ, 1, 17, 6.1 teṣām ajātasnehe pitaryupāṃśudaṇḍaḥ śreyān iti bhāradvājaḥ //
ArthaŚ, 1, 17, 10.1 kumāro hi vikramabhayān māṃ pitāvaruṇaddhi iti jñātvā tam evāṅke kuryāt //
ArthaŚ, 1, 17, 16.1 vatseneva hi dhenuṃ pitaram asya sāmanto duhyāt //
ArthaŚ, 1, 17, 21.1 sukhoparuddhā hi putrāḥ pitaraṃ nābhidruhyanti iti //
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 1, 17, 39.1 pitari vikramabuddhiṃ tathā ityanupraviśya bhedayeyuḥ aprārthanīyo rājā vipanne ghātaḥ sampanne narakapātaḥ saṃkrośaḥ prajābhir ekaloṣṭavadhaśca iti //
ArthaŚ, 1, 17, 52.1 bahūnām ekasaṃrodhaḥ pitā putrahito bhavet /
ArthaŚ, 1, 18, 1.1 vinīto rājaputraḥ kṛcchravṛttir asadṛśe karmaṇi niyuktaḥ pitaram anuvarteta anyatra prāṇabādhakaprakṛtikopakapātakebhyaḥ //
ArthaŚ, 1, 18, 4.1 abhirūpaṃ ca karmaphalam aupāyanikaṃ ca lābhaṃ pitur upanāyayet //
ArthaŚ, 1, 20, 21.1 aśītikāḥ puruṣāḥ pañcāśatkāḥ striyo vā mātāpitṛvyañjanāḥ sthaviravarṣadharābhyāgārikāścāvarodhānāṃ śaucāśaucaṃ vidyuḥ sthāpayeyuśca svāmihite //
ArthaŚ, 2, 1, 18.1 nivṛttaparihārān pitevānugṛhṇīyāt //
ArthaŚ, 2, 1, 28.1 apatyadāraṃ mātāpitarau bhrātṝn aprāptavyavahārān bhaginīḥ kanyā vidhavāścābibhrataḥ śaktimato dvādaśapaṇo daṇḍaḥ anyatra patitebhyaḥ anyatra mātuḥ //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 4, 3, 43.1 sarvatra copahatān pitevānugṛhṇīyāt //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
ArthaŚ, 4, 12, 4.1 pituścāvahīnaṃ dadyāt //
ArthaŚ, 4, 12, 8.1 saptārtavaprajātāṃ varaṇād ūrdhvam alabhamānaḥ prakṛtya prākāmī syānna ca pitur avahīnaṃ dadyāt //
ArthaŚ, 4, 12, 11.1 pitṛdravyādāne steyaṃ bhajeta //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
ArthaŚ, 4, 13, 30.1 mātāpitror bhaginīṃ mātulānīm ācāryāṇīṃ snuṣāṃ duhitaraṃ bhaginīṃ vādhicaratastriliṅgacchedanaṃ vadhaśca //
Avadānaśataka
AvŚat, 3, 3.6 mātāpitarau raktau bhavataḥ saṃnipatitau /
AvŚat, 3, 7.10 athāsya mātāpitarāv antarjanaś cādṛṣṭapūrvaprabhāvaṃ dṛṣṭvā paramaṃ vismayam āpannāḥ //
AvŚat, 6, 3.1 tasya jātau jātimahaṃ kṛtvā vaḍika iti nāmadheyaṃ kṛtavān pitā /
AvŚat, 6, 4.4 pitā putrasya rogaṃ vṛddhaṃ jātaṃ dṛṣṭvā avaśyaṃ putro mariṣyati yad vaidyenāpi cāsya rogasya cikitsituṃ na śakyate iti mūrcchayā bhūmau patitaḥ /
AvŚat, 6, 4.7 sa dārako rogī bhūto 'śakyo 'pi vadituṃ kathaṃcit pitaraṃ babhāṣe mā tāta sāhasam /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 21, 2.10 mātāpitarau raktau bhavataḥ saṃnipatitau mātā ca kalyā bhavati ṛtumatī gandharvaś ca pratyupasthito bhavati /
Aṣṭasāhasrikā
ASāh, 1, 34.5 sarvasattvānāmantike mātṛsaṃjñāṃ pitṛsaṃjñāṃ putrasaṃjñāṃ duhitṛsaṃjñāṃ kṛtvā strīpuruṣeṣu /
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 3, 26.1 punaraparaṃ kauśika sa kulaputro vā kuladuhitā vā priyo bhaviṣyati mātāpitṝṇāṃ mitrāmātyajñātisālohitaśramaṇabrāhmaṇānāṃ hitānāṃ ca pratibalaś ca bhaviṣyati śaktaś ca bhaviṣyati utpannotpannānāṃ parapravādināṃ sahadharmeṇa nigrahāya paraiś ca pratyanuyujyamānaḥ pratyanuyogavyākaraṇasamartho bhaviṣyati /
ASāh, 11, 1.27 na no 'tra grāmasya vā nagarasya vā nigamasya vā nāmadheyaṃ parigṛhītaṃ yatra no janma na no 'tra nāma gotraṃ vā gṛhītam na mātāpitrornāma gotraṃ vā gṛhītam nāpi kulasya yatra no janmeti te prajñāpāramitāṃ na śrotavyāṃ maṃsyante tato 'pakramitavyaṃ maṃsyante /
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 70.0 pitā mātrā //
Aṣṭādhyāyī, 4, 2, 31.0 vāyvṛtupitruṣaso yat //
Aṣṭādhyāyī, 8, 3, 84.0 mātṛpitṛbhyāṃ svasā //
Buddhacarita
BCar, 2, 52.2 vaśīva kaṃcidviṣayaṃ na bheje piteva sarvānviṣayāndadarśa //
BCar, 5, 83.1 pitaramabhimukhaṃ sutaṃ ca bālaṃ janamanuraktamanuttamāṃ ca lakṣmīm /
BCar, 5, 83.2 kṛtamatirapahāya nirvyapekṣaḥ pitṛnagarātsa tato vinirjagāma //
BCar, 6, 10.1 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā /
BCar, 8, 67.2 na mandabhāgyo 'rhati rāhulo 'pyayaṃ kadācidaṅke parivartituṃ pituḥ //
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 25.2 śrutvā kṛtaṃ karma pituḥ priyārthaṃ pitustvam apyarhasi kartumiṣṭam //
BCar, 9, 31.1 avaimi bhāvaṃ tanaye pitṝṇāṃ viśeṣato yo mayi bhūmipasya /
BCar, 9, 39.1 rājyaṃ mumukṣurmayi yacca rājā tadapyudāraṃ sadṛśaṃ pituśca /
BCar, 9, 53.2 śokāya dattvā pitaraṃ vayaḥsthaṃ syāddharmakāmasya hi te na dharmaḥ //
BCar, 9, 65.1 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām /
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
BCar, 14, 27.2 pitṛloke nirāloke kṛpaṇaṃ bhuñjate phalam //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 11, 6.3 mātaraṃ pitaraṃ caike manyante janmakāraṇam /
Ca, Sū., 11, 9.2 ātmā mātuḥ piturvā yaḥ so'patyaṃ yadi saṃcaret /
Ca, Sū., 11, 10.1 sarvaścet saṃcarenmātuḥ piturvā maraṇaṃ bhavet /
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 25, 16.2 kasmānmātāpitṛbhyāṃ hi vinā ṣaḍdhātujo bhavet //
Ca, Sū., 25, 18.2 mātāpitrorapi ca te prāgutpattirna yujyate //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Nid., 7, 21.2 nābhiśaṃsed budho devānna pitṝnnāpi rākṣasān //
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Śār., 2, 20.1 māturvyavāyapratighena vakrī syād bījadaurbalyatayā pituśca /
Ca, Śār., 2, 26.1 garbhasya catvāri caturvidhāni bhūtāni mātāpitṛsaṃbhavāni /
Ca, Śār., 2, 27.1 teṣāṃ viśeṣād balavanti yāni bhavanti mātāpitṛkarmajāni /
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 34.1 bhūtāni mātāpitṛsaṃbhavāni rajaśca śukraṃ ca vadanti garbhe /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 7.1 pitṛjaścāyaṃ garbhaḥ /
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 9.1 na khalu garbhasya na ca māturna piturna cātmanaḥ sarvabhāveṣu yatheṣṭakāritvamasti te kiṃcit svavaśāt kurvanti kiṃcit karmavaśāt kvaciccaiṣāṃ karaṇaśaktirbhavati kvacinna bhavati /
Ca, Śār., 3, 14.1 evamayaṃ nānāvidhānāmeṣāṃ garbhakarāṇāṃ bhāvānāṃ samudāyādabhinirvartate garbhaḥ yathā kūṭāgāraṃ nānādravyasamudāyāt yathā vā ratho nānārathāṅgasamudāyāt tasmād etad avocāma mātṛjaścāyaṃ garbhaḥ pitṛjaśca ātmajaśca sātmyajaśca rasajaśca asti ca sattvamaupapādukamiti //
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Ca, Śār., 4, 4.1 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati /
Ca, Śār., 4, 32.1 etena mātṛjānāṃ pitṛjānāṃ cāvayavānāṃ vikṛtivyākhyānena sātmyajānāṃ rasajānāṃ sattvajānāṃ cāvayavānāṃ vikṛtirvyākhyātā bhavati //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 8, 16.0 sattvavaiśeṣyakarāṇi punasteṣāṃ teṣāṃ prāṇināṃ mātāpitṛsattvānyantarvatnyāḥ śrutayaścābhīkṣṇaṃ svocitaṃ ca karma sattvaviśeṣābhyāsaśceti //
Ca, Śār., 8, 21.3 pitṛjāstu śukradoṣā mātṛjairapacārair vyākhyātāḥ /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Indr., 5, 34.2 harṣaḥ svapne prakupitaiḥ pitṛbhiścāvabhartsanam //
Ca, Indr., 12, 12.1 juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi /
Ca, Indr., 12, 84.2 svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam //
Ca, Cik., 3, 313.2 bhaktyā mātuḥ pituścaiva gurūṇāṃ pūjanena ca //
Ca, Cik., 5, 3.1 sarvaprajānāṃ pitṛvaccharaṇyaḥ punarvasurbhūtabhaviṣyadīśaḥ /
Garbhopaniṣat
GarbhOp, 1, 4.2 pitū reto'tirekāt puruṣaḥ mātū reto'tirekāt strī ubhayor vojatulyatvān napuṃsakaṃ vyākulitamanaso 'ndhāḥ khañcāḥ kubjā vāmanā bhavanti /
Lalitavistara
LalVis, 3, 19.6 tatkasmāt tathā hi tanna mātṛśuddhaṃ pitṛśuddhaṃ aplutaṃ cañcalamanavasthitaṃ parittapuṇyābhiṣyanditaṃ na vipulapuṇyābhiṣiktaṃ satkulapradeśopacāraṃ nodyānasarastaḍāgākīrṇaṃ karvaṭamiva pratyantavāsam /
LalVis, 3, 20.4 tatkasmāddhetoḥ tathā hi kauśalakulaṃ mātaṅgacyutyupapannaṃ na mātṛpitṛśuddham /
LalVis, 3, 21.4 kiṃ kāraṇam tathāhi vaṃśarājakulaṃ prākṛtaṃ ca caṇḍaṃ ca na cojjvalitatejasaṃ parapuruṣajanmāvṛtaṃ ca na mātṛpitṛsvatejaḥ karmābhinirvṛttaṃ ca /
LalVis, 3, 28.51 pitṛjñaṃ ca tatkulaṃ bhavati /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 3, 33.2 yadbodhisattve pratirūpajanme mātā pitā kutra ca śuddhabhāvāḥ //
LalVis, 3, 44.2 pitā ca śuddhodanu tatra tatra pratirūpa tasmājjananī guṇānvitā //
LalVis, 5, 77.19 sarvasattvāstasmin kṣaṇe maitracittā hitacittāḥ parasparaṃ mātāpitṛsaṅgino 'bhūvan /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 7, 41.30 sa tasmin pitari kālagate na hi vihanyeta pitṛmitrasuparigṛhītaḥ /
LalVis, 8, 1.2 tāśca sarvā mātāpitṛbhirbodhisattvāya dattā upasthānaparicaryāyai /
LalVis, 9, 1.1 atha khalu bhikṣava udayano nāma brāhmaṇo rājñaḥ purohita udāyinaḥ pitā sa pañcamātrairbrāhmaṇaśataiḥ parivṛto hastottare citrānakṣatre rājānaṃ śuddhodanamupasaṃkramyaivamāha yatkhalu devo jānīyādābharaṇāni kumārāya kriyantāmiti /
Mahābhārata
MBh, 1, 1, 34.1 yakṣāḥ sādhyāḥ piśācāśca guhyakāḥ pitaras tathā /
MBh, 1, 1, 65.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
MBh, 1, 1, 159.1 śocyā gāndhārī putrapautrair vihīnā tathā vadhvaḥ pitṛbhir bhrātṛbhiśca /
MBh, 1, 1, 207.2 akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati //
MBh, 1, 2, 5.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
MBh, 1, 2, 6.1 atharcīkādayo 'bhyetya pitaro brāhmaṇarṣabham /
MBh, 1, 2, 6.4 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 1, 2, 6.6 yadi me pitaraḥ prītā yadyanugrāhyatā mayi /
MBh, 1, 2, 6.10 evaṃ bhaviṣyatītyāhuḥ pitaro brāhmaṇarṣabhāḥ /
MBh, 1, 2, 120.2 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 120.3 pūrvaṃ prakṣiptam aśṛṇot pitaraṃ lavaṇāmbhasi //
MBh, 1, 2, 126.23 vijitya sāgaraṃ prāptaṃ pitaraṃ labdhavān ṛṣiḥ /
MBh, 1, 2, 180.8 drauṇiḥ krodhasamāviṣṭaḥ pitur vadham anusmaran /
MBh, 1, 2, 183.1 draupadī putraśokārtā pitṛbhrātṛvadhārditā /
MBh, 1, 2, 192.2 putrān bhrātṝn pitṝṃścaiva dadṛśur nihatān raṇe /
MBh, 1, 2, 196.3 ghātayitvā pitṝn bhrātṝn putrān saṃbandhibāndhavān //
MBh, 1, 4, 9.2 devān vāgbhiḥ pitṝn adbhistarpayitvājagāma ha //
MBh, 1, 5, 1.2 purāṇam akhilaṃ tāta pitā te 'dhītavān purā /
MBh, 1, 5, 2.2 kathyante tāḥ purāsmābhiḥ śrutāḥ pūrvaṃ pitustava //
MBh, 1, 5, 5.1 yad adhītaṃ ca pitrā me samyak caiva tato mayā /
MBh, 1, 5, 16.5 tāṃ tu prādāt pitā paścād bhṛgave śāstravat tadā /
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 26.8 pitrā tu bhṛgave dattā pulomeyaṃ yaśasvinī /
MBh, 1, 5, 26.9 dadāti na pitā tubhyaṃ varalobhān mahāyaśāḥ /
MBh, 1, 6, 8.2 taṃ dadarśa pitā tatra cyavanaṃ tāṃ ca bhāminīm //
MBh, 1, 7, 7.2 devatāḥ pitaraścaiva tena tṛptā bhavanti vai //
MBh, 1, 7, 8.1 āpo devagaṇāḥ sarve āpaḥ pitṛgaṇāstathā /
MBh, 1, 7, 8.2 darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha //
MBh, 1, 7, 9.1 devatāḥ pitarastasmāt pitaraścāpi devatāḥ /
MBh, 1, 7, 9.1 devatāḥ pitarastasmāt pitaraścāpi devatāḥ /
MBh, 1, 7, 10.1 devatāḥ pitaraścaiva juhvate mayi yat sadā /
MBh, 1, 7, 10.2 tridaśānāṃ pitṝṇāṃ ca mukham evam ahaṃ smṛtaḥ //
MBh, 1, 7, 11.1 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ /
MBh, 1, 8, 12.1 pitaraṃ sakhibhiḥ so 'tha vācayāmāsa bhārgavaḥ /
MBh, 1, 8, 13.1 tataḥ prādāt pitā kanyāṃ rurave tāṃ pramadvarām /
MBh, 1, 8, 19.1 dadarśa tāṃ pitā caiva te caivānye tapasvinaḥ /
MBh, 1, 9, 3.5 pitṛmātṛsakhīnāṃ ca luptapiṇḍasya tasya me /
MBh, 1, 9, 17.1 tata iṣṭe 'hani tayoḥ pitarau cakratur mudā /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 12, 5.2 nyavedayata tat sarvaṃ yathāvṛttaṃ pitur dvijaḥ /
MBh, 1, 12, 5.3 pitre tu sarvam ākhyāya ḍuṇḍubhasya vaco 'rthavat /
MBh, 1, 12, 5.4 apṛcchat pitaraṃ bhūyaḥ so 'stikasya vacastadā /
MBh, 1, 12, 5.7 pitā cāsya tad ākhyānaṃ pṛṣṭaḥ sarvaṃ nyavedayat /
MBh, 1, 13, 7.1 pūrvaṃ pracoditaḥ sūtaḥ pitā me lomaharṣaṇaḥ /
MBh, 1, 13, 9.1 āstīkasya pitā hyāsīt prajāpatisamaḥ prabhuḥ /
MBh, 1, 13, 14.1 pitara ūcuḥ /
MBh, 1, 13, 19.2 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 13, 20.1 pitara ūcuḥ /
MBh, 1, 13, 20.2 pitaraste vayaṃ tāta saṃtāraya kulaṃ svayam /
MBh, 1, 13, 28.2 śāśvataṃ sthānam āsādya modantāṃ pitaro mama //
MBh, 1, 13, 30.1 sa kadācid vanaṃ gatvā vipraḥ pitṛvacaḥ smaran /
MBh, 1, 13, 38.2 samaḥ sarvasya lokasya pitṛmātṛbhayāpahaḥ //
MBh, 1, 13, 41.2 pitṝṃśca tārayāmāsa saṃtatyā tapasā tathā /
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 14, 2.2 prīyāmahe bhṛśaṃ tāta pitevedaṃ prabhāṣase //
MBh, 1, 14, 3.1 asmacchuśrūṣaṇe nityaṃ pitā hi niratastava /
MBh, 1, 14, 3.2 ācaṣṭaitad yathākhyānaṃ pitā te tvaṃ tathā vada //
MBh, 1, 14, 4.3 yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā //
MBh, 1, 20, 15.15 aruṇaṃ cātmanaḥ pṛṣṭham āropya sa pitur gṛhāt /
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 25, 7.1 tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ /
MBh, 1, 25, 7.1 tato 'paśyat sa pitaraṃ pṛṣṭaścākhyātavān pituḥ /
MBh, 1, 25, 7.5 samutpatyābhiviśrāntaḥ pitaraṃ ca sametya saḥ /
MBh, 1, 25, 7.7 pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān /
MBh, 1, 25, 10.7 pitror arthavibhāge vai samutpannāṃ purāṇḍaja /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 25, 26.13 sa tacchrutvā pitur vākyaṃ bhīmavego 'ntarikṣagaḥ /
MBh, 1, 26, 5.2 dadarśa kaśyapaṃ tatra pitaraṃ tapasi sthitam //
MBh, 1, 26, 6.1 dadarśa taṃ pitā cāpi divyarūpaṃ vihaṃgamam /
MBh, 1, 26, 15.1 tatasteṣvapayāteṣu pitaraṃ vinatātmajaḥ /
MBh, 1, 26, 21.1 sa taṃ gatvā kṣaṇenaiva parvataṃ vacanāt pituḥ /
MBh, 1, 32, 11.2 varapradānāt sa pituḥ kaśyapasya mahātmanaḥ //
MBh, 1, 36, 23.3 uddiśya pitaraṃ tasya yacchrutvā roṣam āharat /
MBh, 1, 36, 24.1 tejasvinastava pitā tathaiva ca tapasvinaḥ /
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 36, 26.3 pitrā ca tava tat karma nānurūpam ivātmanaḥ /
MBh, 1, 37, 3.3 avasaktaḥ pituste 'dya mṛtaḥ skandhe bhujaṃgamaḥ //
MBh, 1, 37, 4.2 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ /
MBh, 1, 37, 6.2 pitaraṃ te sa dṛṣṭvaiva papracchānabhibhāṣiṇam //
MBh, 1, 37, 7.2 punaḥ punar mṛgaṃ naṣṭaṃ papraccha pitaraṃ tava //
MBh, 1, 37, 9.1 śṛṅgiṃstava pitādyāsau tathaivāste yatavrataḥ /
MBh, 1, 37, 15.2 iti śaptvā nṛpaṃ kruddhaḥ śṛṅgī pitaram abhyayāt /
MBh, 1, 37, 16.1 sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai /
MBh, 1, 37, 17.1 duḥkhāccāśrūṇi mumuce pitaraṃ cedam abravīt /
MBh, 1, 37, 20.1 tam abravīt pitā brahmaṃstathā kopasamanvitam /
MBh, 1, 38, 2.1 naivānyathedaṃ bhavitā pitar eṣa bravīmi te /
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 1, 41, 3.2 sa dadarśa pitṝn garte lambamānān adhomukhān //
MBh, 1, 41, 12.1 pitara ūcuḥ /
MBh, 1, 41, 21.1 pitaraste 'valambante garte dīnā adhomukhāḥ /
MBh, 1, 41, 21.6 pitṛdevarṣimanujā bhartavyā āryavarṇajaiḥ /
MBh, 1, 42, 1.3 uvāca svān pitṝn duḥkhād bāṣpasaṃdigdhayā girā /
MBh, 1, 42, 1.5 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 42, 3.1 pitara ūcuḥ /
MBh, 1, 42, 4.2 mamāyaṃ pitaro nityaṃ hṛdyarthaḥ parivartate /
MBh, 1, 42, 8.4 śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama //
MBh, 1, 42, 9.2 evam uktvā tu sa pitṝṃścacāra pṛthivīṃ muniḥ /
MBh, 1, 42, 10.1 yadā nirvedam āpannaḥ pitṛbhiścoditastathā /
MBh, 1, 42, 10.3 sa tvaraṇyagataḥ prājñaḥ pitṝṇāṃ hitakāmyayā /
MBh, 1, 42, 12.1 ugre tapasi vartantaṃ pitaraścodayanti mām /
MBh, 1, 42, 13.2 daridro duḥkhaśīlaśca pitṛbhiḥ saṃniyojitaḥ //
MBh, 1, 44, 17.2 kumāraṃ devagarbhābhaṃ pitṛmātṛbhayāpaham //
MBh, 1, 44, 20.1 astītyuktvā gato yasmāt pitā garbhastham eva tam /
MBh, 1, 45, 1.4 pituḥ svargagatiṃ tan me vistareṇa punar vada //
MBh, 1, 45, 3.2 jānanti tu bhavantastad yathāvṛttaḥ pitā mama /
MBh, 1, 45, 4.1 śrutvā bhavatsakāśāddhi pitur vṛttam aśeṣataḥ /
MBh, 1, 45, 6.1 śṛṇu pārthiva yad brūṣe pitustava mahātmanaḥ /
MBh, 1, 45, 6.3 dharmātmā ca mahātmā ca prajāpālaḥ pitā tava /
MBh, 1, 45, 12.1 govindasya priyaścāsīt pitā te janamejaya /
MBh, 1, 45, 15.2 prajā imāstava pitā ṣaṣṭiṃ varṣāṇyapālayat /
MBh, 1, 45, 18.1 kathaṃ nidhanam āpannaḥ pitā mama tathāvidhaḥ /
MBh, 1, 45, 20.1 babhūva mṛgayāśīlastava rājan pitā sadā /
MBh, 1, 45, 22.2 na cāsasāda gahane mṛgaṃ naṣṭaṃ pitā tava //
MBh, 1, 45, 26.2 sa taṃ manyusamāviṣṭo dharṣayāmāsa te pitā //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 3.3 sakhyuḥ sakāśāt pitaraṃ pitrā te dharṣitaṃ tathā //
MBh, 1, 46, 4.1 mṛtaṃ sarpaṃ samāsaktaṃ pitrā te janamejaya /
MBh, 1, 46, 7.2 śaraṇyaṃ sarvabhūtānāṃ pitrā viprakṛtaṃ tava //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 46, 9.2 pitaraṃ te 'bhisaṃdhāya tejasā prajvalann iva //
MBh, 1, 46, 11.1 ityuktvā prayayau tatra pitā yatrāsya so 'bhavat /
MBh, 1, 46, 11.2 dṛṣṭvā ca pitaraṃ tasmai śāpaṃ taṃ pratyavedayat //
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 46, 13.1 śrutvā tu tad vaco ghoraṃ pitā te janamejaya /
MBh, 1, 46, 22.2 taṃ nṛpaṃ nṛpatiśreṣṭha pitaraṃ dhārmikaṃ tava //
MBh, 1, 46, 35.1 śrutvaitad bhavatāṃ vākyaṃ pitur me svargatiṃ prati /
MBh, 1, 46, 36.2 pratikartavyam ityeva yena me hiṃsitaḥ pitā //
MBh, 1, 46, 37.3 yadi gacched asau pāpo nanu jīvet pitā mama //
MBh, 1, 46, 41.2 bhavatāṃ caiva sarveṣāṃ yāsyāmyapacitiṃ pituḥ /
MBh, 1, 47, 5.1 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā /
MBh, 1, 48, 23.2 vyaktaṃ mayāpi gantavyaṃ pitṛrājaniveśanam //
MBh, 1, 49, 2.1 ahaṃ tava pituḥ putra bhrātrā dattā nimittataḥ /
MBh, 1, 49, 3.2 kiṃnimittaṃ mama pitur dattā tvaṃ mātulena me /
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 49, 16.2 pitre dattā vimokṣārthaṃ kathaṃ vā putra manyase //
MBh, 1, 55, 6.1 mṛte pitari te vīrā vanād etya svamandiram /
MBh, 1, 56, 10.2 asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ //
MBh, 1, 56, 29.2 akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api //
MBh, 1, 56, 32.35 akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati /
MBh, 1, 57, 11.1 na ca pitrā vibhajyante narā guruhite ratāḥ /
MBh, 1, 57, 37.1 tadahaḥ pitaraścainam ūcur jahi mṛgān iti /
MBh, 1, 57, 38.1 sa pitṝṇāṃ niyogaṃ tam avyatikramya pārthivaḥ /
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.23 barhiṣada iti khyātāḥ pitaraḥ somapāstu te /
MBh, 1, 57, 57.26 tvayā na dṛṣṭapūrvāstu pitaraste kadācana /
MBh, 1, 57, 57.27 sambhūtā manasā teṣāṃ pitṝn svān nābhijānatī /
MBh, 1, 57, 57.28 sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn /
MBh, 1, 57, 57.28 sā tvanyaṃ pitaraṃ vavre svān atikramya tān pitṝn /
MBh, 1, 57, 57.32 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā /
MBh, 1, 57, 57.34 trasareṇupramāṇāṃstāṃstatrāpaśyat svakān pitṝn /
MBh, 1, 57, 57.38 tataḥ prasādayāmāsa svān pitṝn dīnayā girā /
MBh, 1, 57, 57.39 tām ūcuḥ pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
MBh, 1, 57, 57.46 pitṛhīnā tu kanyā tvaṃ vasor hi tvaṃ samāgatā /
MBh, 1, 57, 57.54 vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam /
MBh, 1, 57, 61.1 viddhi māṃ bhagavan kanyāṃ sadā pitṛvaśānugām /
MBh, 1, 57, 68.25 pitā pitāmaho bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.29 asyā nāsti pitā bhrātā mātā mātula eva ca /
MBh, 1, 57, 68.35 jñātvā caivābhyavartanta pitaro barhiṣastadā /
MBh, 1, 57, 68.37 pitṛgaṇāḥ /
MBh, 1, 57, 68.42 pitṝṇāṃ vacanaṃ śrutvā vasiṣṭhaḥ pratyuvāca ha /
MBh, 1, 57, 68.45 evaṃ sambhāṣamāṇe tu vasiṣṭhe pitṛbhiḥ saha /
MBh, 1, 57, 68.71 yathā vakṣyanti pitarastat kariṣyāmahe vayam /
MBh, 1, 57, 68.73 śrutvā tu pitaraḥ sarve niḥsaṅgā niṣparigrahāḥ /
MBh, 1, 57, 68.80 pitaraḥ /
MBh, 1, 57, 68.91 ityuktvā pitaraḥ sarve kṣaṇād antarhitāstadā /
MBh, 1, 57, 69.5 snātvābhivādya pitaraṃ tasthau vyāsaḥ samāhitaḥ /
MBh, 1, 57, 69.11 mama pitrā tu saṃsparśān mātastvam abhavaḥ śuciḥ /
MBh, 1, 57, 69.18 na dūṣyau mātāpitarau tathā pūrvopakāriṇau /
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 86.27 evaṃ te kathitaṃ rājaṃstava janma pituḥ pituḥ //
MBh, 1, 61, 88.8 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 61, 88.10 pituḥ svasrīyaputrāya so 'napatyāya vīryavān /
MBh, 1, 61, 88.14 sā niyuktā pitur gehe brāhmaṇātithipūjane /
MBh, 1, 65, 9.2 gataḥ pitā me bhagavān phalānyāhartum āśramāt /
MBh, 1, 65, 15.4 asvatantrāsmi rājendra kāśyapo me guruḥ pitā /
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 66, 15.2 śakuntalā ca pitaraṃ manyate mām aninditā //
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 66, 17.1 kaṇvaṃ hi pitaraṃ manye pitaraṃ svam ajānatī /
MBh, 1, 67, 5.2 phalāhāro gato rājan pitā me ita āśramāt /
MBh, 1, 67, 5.5 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama /
MBh, 1, 67, 5.6 yasya māṃ dāsyati pitā sa me bhartā bhaviṣyati /
MBh, 1, 67, 5.7 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 1, 67, 5.9 amanyamānā rājendra pitaraṃ me tapasvinam /
MBh, 1, 67, 7.2 ātmano mitram ātmaiva tathā cātmātmanaḥ pitā /
MBh, 1, 67, 23.2 śakuntalā ca pitaraṃ hriyā nopajagāma tam /
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 9.32 sa pitā tava rājendrastasya tvaṃ vaśago bhava /
MBh, 1, 68, 9.36 tvaṃ pitā mama viprarṣe tvaṃ mātā tvaṃ gatiśca me /
MBh, 1, 68, 9.37 na cānyaṃ pitaraṃ manye tvām ṛte tu mahātapaḥ /
MBh, 1, 68, 9.45 snehāt pituśca putrasya harṣaśokasamanvitā /
MBh, 1, 68, 11.11 śakuntalā ca pitaram abhivādya kṛtāñjaliḥ /
MBh, 1, 68, 11.12 pradakṣiṇīkṛtya tadā pitaraṃ vākyam abravīt /
MBh, 1, 68, 11.13 ajñānān me pitā ceti duruktaṃ vāpi cānṛtam /
MBh, 1, 68, 13.73 mātāpitṛbhyāṃ virahād yathā śocanti dārakāḥ /
MBh, 1, 68, 15.3 abhivādaya rājānaṃ pitaraṃ te dṛḍhavratam /
MBh, 1, 68, 38.1 punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ /
MBh, 1, 68, 42.2 pitaro dharmakāryeṣu bhavantyārtasya mātaraḥ //
MBh, 1, 68, 47.5 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca /
MBh, 1, 68, 48.8 dveṣṭi tāṃśca pitā cāpi svabīje na tathā nṛpa /
MBh, 1, 68, 48.9 na dveṣṭi pitaraṃ putro janitāram athāpi vā /
MBh, 1, 68, 50.4 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn //
MBh, 1, 68, 52.2 pitur āśliṣyate 'ṅgāni kim ivāstyadhikaṃ tataḥ //
MBh, 1, 68, 62.3 upajighranti pitaro mantreṇānena mūrdhani //
MBh, 1, 68, 66.2 aham āsāditā rājan kumārī pitur āśrame //
MBh, 1, 68, 68.7 evaṃvidhaḥ pitā rājan mātā me menakāpsarāḥ //
MBh, 1, 68, 69.15 dhātrā pracoditāṃ śūnye pitrā virahitāṃ mithaḥ /
MBh, 1, 68, 74.1 sa cāpi niranukrośaḥ kṣatrayoniḥ pitā tava /
MBh, 1, 68, 75.1 menakāpsarasāṃ śreṣṭhā maharṣīṇāṃ ca te pitā /
MBh, 1, 68, 75.5 ariṣṭair iva durbuddhiḥ kaṇvo vardhayitā pitā /
MBh, 1, 69, 17.1 kulavaṃśapratiṣṭhāṃ hi pitaraḥ putram abruvan /
MBh, 1, 69, 19.2 trāyante narakājjātāḥ putrā dharmaplavāḥ pitṝn //
MBh, 1, 69, 29.1 bhastrā mātā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 25.1 pitṝn devān ṛṣīn viprān gandharvoragarākṣasān /
MBh, 1, 70, 30.1 atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā /
MBh, 1, 71, 32.4 ciraṃ gataṃ punaḥ kanyā pitre taṃ saṃnyavedayat /
MBh, 1, 71, 34.1 devayānyatha bhūyo 'pi vākyaṃ pitaram abravīt /
MBh, 1, 71, 37.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā tapodhanaḥ /
MBh, 1, 71, 50.4 taṃ manye 'haṃ pitaraṃ mātaraṃ ca /
MBh, 1, 72, 3.1 ṛṣir yathāṅgirā mānyaḥ pitur mama mahāyaśāḥ /
MBh, 1, 72, 6.2 pūjyo mānyaśca bhagavān yathā tava pitā mama /
MBh, 1, 72, 8.1 yathā mama gurur nityaṃ mānyaḥ śukraḥ pitā tava /
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 73, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MBh, 1, 73, 23.13 tvām eva varaye pitrā paścājjñāsyasi gaccha hi /
MBh, 1, 73, 23.23 vṛttaṃ te kim idaṃ bhadre śīghraṃ vada pitāhvayat /
MBh, 1, 73, 24.2 tvaritaṃ ghūrṇike gaccha sarvam ācakṣva me pituḥ /
MBh, 1, 73, 36.14 vacanair madhuraiḥ ślakṣṇaiḥ sāntvayāmāsa tāṃ pitā //
MBh, 1, 75, 14.3 anu māṃ tatra gacchet sā yatra dāsyati me pitā //
MBh, 1, 75, 19.3 pitur niyogāt tvaritā niścakrāma purottamāt //
MBh, 1, 75, 20.5 anu tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 22.5 atastvām anuyāsyāmi yatra dāsyati te pitā //
MBh, 1, 75, 23.3 devayānī nṛpaśreṣṭha pitaraṃ vākyam abravīt //
MBh, 1, 76, 17.3 avivāhyā hi rājāno devayāni pitustava /
MBh, 1, 76, 25.2 ato 'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MBh, 1, 76, 26.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājan vṛto mayā /
MBh, 1, 76, 26.4 tiṣṭha rājan muhūrtaṃ tvaṃ preṣayiṣyāmyahaṃ pituḥ /
MBh, 1, 76, 27.2 tvaritaṃ devayānyātha preṣitaṃ pitur ātmanaḥ /
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 14.6 kiṃnāmadheyagotro vaḥ putrakā brāhmaṇaḥ pitā /
MBh, 1, 78, 15.3 ṛṣiśca brāhmaṇaścaiva dvijātiścaiva naḥ pitā /
MBh, 1, 78, 21.3 tava pitrā me guruṇā sahadatte ubhe śubhe /
MBh, 1, 78, 26.1 sā tu dṛṣṭvaiva pitaram abhivādyāgrataḥ sthitā /
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 80, 17.2 pratikūlaḥ pitur yaśca na sa putraḥ satāṃ mataḥ //
MBh, 1, 80, 18.1 mātāpitror vacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MBh, 1, 80, 18.2 sa putraḥ putravad yaśca vartate pitṛmātṛṣu /
MBh, 1, 80, 18.6 ātmanaḥ sadṛśaḥ putraḥ pitṛdevarṣipūjane /
MBh, 1, 80, 18.10 vadanti dharmaṃ dharmajñāḥ pitṝṇāṃ putrakāraṇāt /
MBh, 1, 80, 22.2 yaḥ putro guṇasampanno mātāpitror hitaḥ sadā /
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 82, 5.7 mātaraṃ pitaraṃ caiva vidvāṃsaṃ ca tapodhanam /
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 88, 12.25 diviṣṭhaṃ prāptam ājñāya vavande pitaraṃ tadā /
MBh, 1, 88, 12.29 śṛṇudhvaṃ sahitāḥ putrā nāhuṣo 'yaṃ pitā mama /
MBh, 1, 88, 12.35 mādhavī pitaraṃ prāha dauhitraparivāritam /
MBh, 1, 88, 12.47 sa kālaḥ kutapo nāma pitṝṇāṃ dattam akṣayam /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 90, 30.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
MBh, 1, 91, 7.2 pratīpaṃ rocayāmāsa pitaraṃ bhūrivarcasam //
MBh, 1, 92, 24.24 sa eva rājā sarveṣāṃ bhūtānām abhavat pitā /
MBh, 1, 92, 33.3 jñāto 'si mahyaṃ pitrā te bhartā me tvaṃ bhava prabho /
MBh, 1, 92, 35.4 anunītāsmi te pitrā bhartā me tvaṃ bhava prabho //
MBh, 1, 92, 45.4 smaran pitṛvacaścaiva nāpṛcchat putrakilbiṣam /
MBh, 1, 93, 39.2 pituḥ priyahite yuktaḥ strībhogān varjayiṣyati /
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 94, 16.2 sa eva rājā bhūtānāṃ sarveṣām abhavat pitā //
MBh, 1, 94, 27.1 sa tu taṃ pitaraṃ dṛṣṭvā mohayāmāsa māyayā /
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 94, 44.2 pitur niyogād bhadraṃ te dāśarājño mahātmanaḥ //
MBh, 1, 94, 46.1 sa gatvā pitaraṃ tasyā varayāmāsa tāṃ tadā /
MBh, 1, 94, 46.2 paryapṛcchat tatastasyāḥ pitaraṃ cātmakāraṇāt /
MBh, 1, 94, 54.2 putro devavrato 'bhyetya pitaraṃ vākyam abravīt //
MBh, 1, 94, 55.9 vivṛtaṃ nāśakat tasmai pitā putrāya śaṃsitum //
MBh, 1, 94, 61.3 apatyenānṛṇo loke pitṝṇāṃ nāsti saṃśayaḥ /
MBh, 1, 94, 64.5 apatyaphalasaṃyuktam etacchrutvā pitur vacaḥ /
MBh, 1, 94, 64.6 sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ /
MBh, 1, 94, 64.8 tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ /
MBh, 1, 94, 64.9 tvaṃ sārathe pitur mahyaṃ sakhāsi rathadhūrgataḥ /
MBh, 1, 94, 64.12 dāśakanyā naraśreṣṭha tatra bhāvaḥ pitur gataḥ /
MBh, 1, 94, 64.15 nākāmayata taṃ dātuṃ pitā tava varaṃ tadā /
MBh, 1, 94, 64.18 tataḥ sa pitur ājñāya mataṃ samyag avekṣya ca /
MBh, 1, 94, 65.1 abhyagacchat tadaivāśu vṛddhāmātyaṃ pitur hitam /
MBh, 1, 94, 65.2 tam apṛcchat tadābhyetya pitustacchokakāraṇam //
MBh, 1, 94, 67.2 abhigamya dāśarājānaṃ kanyāṃ vavre pituḥ svayam //
MBh, 1, 94, 68.5 apatyaṃ yad bhaved asyāḥ sa rājāstu pituḥ param //
MBh, 1, 94, 72.1 tena me bahuśastāta pitā te parikīrtitaḥ /
MBh, 1, 94, 74.1 kanyāpitṛtvāt kiṃcit tu vakṣyāmi bharatarṣabha /
MBh, 1, 94, 77.2 śṛṇvatāṃ bhūmipālānāṃ pitur arthāya bhārata //
MBh, 1, 94, 85.2 pratyajānāt tadā rājan pituḥ priyacikīrṣayā //
MBh, 1, 94, 86.6 śṛṇvatāṃ bhūmipālānāṃ yad bravīmi pituḥ kṛte //
MBh, 1, 94, 88.5 tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me /
MBh, 1, 94, 91.1 tataḥ sa pitur arthāya tām uvāca yaśasvinīm /
MBh, 1, 94, 94.4 svacchandamaraṇaṃ tasmai dadau tuṣṭaḥ pitā svayam /
MBh, 1, 96, 41.9 yathā pitāsya kauravyaḥ śaṃtanur nṛpasattamaḥ //
MBh, 1, 96, 48.2 tena cāsmi vṛtā pūrvam eṣa kāmaśca me pituḥ //
MBh, 1, 96, 53.113 tāṃ śikhaṇḍinyabadhnāt tu bālā pitur avajñayā /
MBh, 1, 96, 53.114 tāṃ pitā tvatyajacchīghraṃ trasto bhīṣmasya kilbiṣāt /
MBh, 1, 96, 53.134 so 'bhivādya pituḥ pādau maheṣvāsaḥ kṛtāñjaliḥ /
MBh, 1, 97, 2.1 dharmaṃ ca pitṛvaṃśaṃ ca mātṛvaṃśaṃ ca māninī /
MBh, 1, 98, 1.2 jāmadagnyena rāmeṇa pitur vadham amṛṣyatā /
MBh, 1, 99, 3.14 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha /
MBh, 1, 99, 6.1 dharmayuktasya dharmātman pitur āsīt tarī mama /
MBh, 1, 99, 9.1 tam ahaṃ śāpabhītā ca pitur bhītā ca bhārata /
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 99, 11.11 tataḥ pitā vasuścaiva pitaraśca tapodhanāḥ //
MBh, 1, 99, 15.2 sadyotpannaḥ sa tu mahān saha pitrā tato gataḥ /
MBh, 1, 99, 28.1 mātāpitroḥ prajāyante putrāḥ sādhāraṇāḥ kave /
MBh, 1, 99, 28.2 teṣāṃ pitā yathā svāmī tathā mātā na saṃśayaḥ //
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 99, 46.1 vyathitāṃ māṃ ca samprekṣya pitṛvaṃśaṃ ca pīḍitam /
MBh, 1, 100, 12.1 jñātivaṃśasya goptāraṃ pitṝṇāṃ vaṃśavardhanam /
MBh, 1, 103, 8.2 bhavān pitā bhavān mātā bhavān naḥ paramo guruḥ /
MBh, 1, 103, 12.2 ātmānaṃ ditsitaṃ cāsmai pitrā mātrā ca bhārata //
MBh, 1, 104, 1.2 śūro nāma yaduśreṣṭho vasudevapitābhavat /
MBh, 1, 104, 4.1 sā niyuktā pitur gehe devatātithipūjane /
MBh, 1, 104, 9.38 kanyā pitṛvaśā cāhaṃ puruṣārtho na caiva me /
MBh, 1, 105, 1.3 duhitā kuntibhojasya kṛte pitrā svayaṃvare /
MBh, 1, 105, 1.7 pitrā svayaṃvare dattā duhitā rājasattama /
MBh, 1, 105, 2.11 tatastasyāḥ pitā rājann udvāham akarot prabhuḥ /
MBh, 1, 105, 25.1 so 'bhivādya pituḥ pādau kausalyānandavardhanaḥ /
MBh, 1, 110, 3.1 śaśvad dharmātmanā jāto bāla eva pitā mama /
MBh, 1, 110, 6.2 suvṛttim anuvartiṣye tām ahaṃ pitur avyayām /
MBh, 1, 110, 29.3 svavṛttim anuvartiṣye tām ahaṃ pitur avyayām //
MBh, 1, 110, 33.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 1, 111, 4.11 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 1, 111, 12.2 pitṛdevarṣimanujadeyaiḥ śatasahasraśaḥ //
MBh, 1, 111, 14.2 putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān //
MBh, 1, 111, 16.1 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ /
MBh, 1, 111, 16.2 pitṝṇām ṛṇanāśāddhi na prajā nāśam ṛcchati /
MBh, 1, 111, 17.1 yathaivāhaṃ pituḥ kṣetre sṛṣṭastena mahātmanā /
MBh, 1, 112, 13.5 apālayat sarvavarṇān pitā putrān ivaurasān //
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 113, 11.1 śvetaketoḥ kila purā samakṣaṃ mātaraṃ pituḥ /
MBh, 1, 113, 12.6 ayaṃ pitā me brahmarṣiḥ kṣamāvān brahmavittamaḥ /
MBh, 1, 113, 12.14 pitā te ṛṇanirmuktastvayā putreṇa kāśyapa /
MBh, 1, 113, 12.18 ekayā prajayā pitror mātaraṃ te dadāmyaham /
MBh, 1, 113, 13.1 kruddhaṃ taṃ tu pitā dṛṣṭvā śvetaketum uvāca ha /
MBh, 1, 113, 32.1 pitṛveśmanyahaṃ bālā niyuktātithipūjane /
MBh, 1, 113, 36.1 ityuktāhaṃ tadā tena pitṛveśmani bhārata /
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 114, 63.9 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk /
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 116, 22.48 te 'pyāgatya pitur mūle niḥsaṃjñāḥ patitā bhuvi /
MBh, 1, 116, 22.62 putrān utpādya pitaro yam icchanti mahātmanaḥ /
MBh, 1, 116, 22.65 ityevam uktvā pitaraṃ bhīmo 'pi vilalāpa ha /
MBh, 1, 116, 22.70 ityevam uktvā pitaraṃ vilalāpa dhanaṃjayaḥ /
MBh, 1, 116, 22.73 na cāvāptaṃ kiṃcid eva rājyaṃ pitrā yathā purā /
MBh, 1, 116, 30.48 kuntī mātā ahaṃ dhātrī yuṣmākaṃ tu pitā mṛtaḥ /
MBh, 1, 116, 30.49 yudhiṣṭhiraḥ pitā jyeṣṭhaścaturṇāṃ dharmataḥ sadā /
MBh, 1, 117, 27.2 pitṛlokaṃ gataḥ pāṇḍur itaḥ saptadaśe 'hani //
MBh, 1, 119, 13.2 avardhanta ca bhogāṃste bhuñjānāḥ pitṛveśmani //
MBh, 1, 119, 14.1 dhārtarāṣṭraiśca sahitāḥ krīḍantaḥ pitṛveśmani /
MBh, 1, 121, 11.4 tataḥ pitṛniyuktātmā putralobhān mahāyaśāḥ /
MBh, 1, 122, 29.1 ahaṃ priyatamaḥ putraḥ pitur droṇa mahātmanaḥ /
MBh, 1, 122, 31.3 so 'haṃ pitṛniyogena putralobhād yaśasvinīm /
MBh, 1, 126, 32.1 tvam apyevaṃ mahābāho mātaraṃ pitaraṃ kulam /
MBh, 1, 127, 2.1 tam ālokya dhanustyaktvā pitṛgauravayantritaḥ /
MBh, 1, 129, 11.1 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya saḥ /
MBh, 1, 129, 14.1 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā /
MBh, 1, 129, 18.56 tato virahitaṃ dṛṣṭvā pitaraṃ pratipūjya ca /
MBh, 1, 132, 14.2 vidhātavyāni pāṇḍūnāṃ yathā tuṣyeta me pitā //
MBh, 1, 133, 9.1 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate /
MBh, 1, 133, 10.1 piteva hi nṛpo 'smākam abhūcchāṃtanavaḥ purā /
MBh, 1, 133, 14.1 pitā mānyo guruḥ śreṣṭho yad āha pṛthivīpatiḥ /
MBh, 1, 134, 17.3 pitrā kanīyasā snehāt /
MBh, 1, 137, 16.31 yauvarājyābhiṣiktena pitur yenāhṛtaṃ yaśaḥ /
MBh, 1, 137, 16.32 ātmanaśca pituścaiva satyadharmāryavṛttibhiḥ /
MBh, 1, 143, 34.1 praṇamya vikacaḥ pādāvagṛhṇāt sa pitustadā /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 143, 38.1 kṛtyakāla upasthāsye pitṝn iti ghaṭotkacaḥ /
MBh, 1, 145, 27.1 iha jātā vivṛddhāsmi pitā ceha mameti ca /
MBh, 1, 145, 28.1 svargato hi pitā vṛddhastathā mātā ciraṃ tava /
MBh, 1, 145, 32.1 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm /
MBh, 1, 145, 34.6 yasya jātasya pitaro mukhaṃ dṛṣṭvā divaṃ gatāḥ /
MBh, 1, 145, 34.7 pitṝṇām ṛṇanirmukto yasya jātasya tejasā /
MBh, 1, 145, 35.2 yasyāṃ dauhitrajāṃl lokān āśaṃse pitṛbhiḥ saha /
MBh, 1, 145, 36.1 manyante kecid adhikaṃ snehaṃ putre pitur narāḥ /
MBh, 1, 146, 13.4 mātāpitror vaśe kanyā ūḍhā bhartṛvaśe tathā /
MBh, 1, 146, 15.4 mātāpitrostu tat pāpam ityāhur dharmavādinaḥ /
MBh, 1, 146, 15.5 śikṣaye tat pitā mātā tat putraśca caritrataḥ //
MBh, 1, 146, 22.7 mitaṃ dadāti hi pitā mitaṃ bhrātā mitaṃ sutaḥ /
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 147, 8.2 piṇḍaḥ pitṝṇāṃ vyucchidyet tat teṣām apriyaṃ bhavet //
MBh, 1, 147, 9.1 pitrā tyaktā tathā mātrā bhrātrā cāham asaṃśayam /
MBh, 1, 147, 18.3 itaḥ pradāne devāśca pitaraśceti naḥ śrutam /
MBh, 1, 147, 18.6 mātāpitroḥ punaḥ putrā bhavitāro guṇānvitāḥ /
MBh, 1, 147, 18.7 na tu putrasya pitarau punar jātu bhaviṣyataḥ //
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 152, 4.7 yamunātīram utsṛjya prapede pitṛkānanam //
MBh, 1, 152, 19.11 ayaṃ trātā hi naḥ sarvān piteva paramārthataḥ /
MBh, 1, 158, 19.1 tathā pitṝn vaitaraṇī dustarā pāpakarmabhiḥ /
MBh, 1, 159, 7.3 pitṝn etān ahaṃ pārtha devamānuṣasattamān //
MBh, 1, 161, 14.3 mayi ced asti te prītir yācasva pitaraṃ mama //
MBh, 1, 161, 18.1 tasmād evaṃgate kāle yācasva pitaraṃ mama /
MBh, 1, 162, 5.1 bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam /
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 169, 4.1 amanyata sa dharmātmā vasiṣṭhaṃ pitaraṃ tadā /
MBh, 1, 169, 4.2 janmaprabhṛti tasmiṃśca pitarīva vyavartata //
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 169, 8.2 āryastveṣa pitā tasya pitustava mahātmanaḥ //
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 170, 13.1 tatastaṃ pitarastāta vijñāya bhṛgusattamam /
MBh, 1, 170, 13.2 pitṛlokād upāgamya sarva ūcur idaṃ vacaḥ //
MBh, 1, 171, 1.2 uktavān asmi yāṃ krodhāt pratijñāṃ pitarastadā /
MBh, 1, 171, 7.1 āpūrṇakośāḥ kila me mātaraḥ pitarastathā /
MBh, 1, 171, 12.1 rājabhiśceśvaraiścaiva yadi vai pitaro mama /
MBh, 1, 171, 17.1 pitara ūcuḥ /
MBh, 1, 180, 16.1 taṃ vṛkṣam ādāya ripupramāthī daṇḍīva daṇḍaṃ pitṛrāja ugram /
MBh, 1, 185, 1.2 tatastathoktaḥ parihṛṣṭarūpaḥ pitre śaśaṃsātha sa rājaputraḥ /
MBh, 1, 188, 22.117 bahupatnīkatā puṃsāṃ dharmaśca pitṛbhiḥ kṛtaḥ /
MBh, 1, 192, 7.140 jayadrathasutaṃ tatra jaghāna pitur antike /
MBh, 1, 195, 4.2 teṣām apīdaṃ prapitāmahānāṃ rājyaṃ pituścaiva kurūttamānām //
MBh, 1, 199, 49.14 mātāsmākaṃ pitā devo na pāṇḍuṃ vidmahe vayam /
MBh, 1, 202, 25.1 nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam /
MBh, 1, 206, 13.3 gṛhītvā svapitur veśma nīto 'yaṃ pāṇḍunandanaḥ //
MBh, 1, 207, 13.4 snātvā sampūjya devāṃśca pitṝṃśca ṛṣibhiḥ saha /
MBh, 1, 209, 24.15 bahūni ratnānyādāya āgamiṣyati te pitā /
MBh, 1, 211, 17.2 subhadrā nāma bhadraṃ te pitur me dayitā sutā /
MBh, 1, 211, 17.3 yadi te vartate buddhir vakṣyāmi pitaraṃ svayam /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.235 pitṛbhrātā guruścāpi dāne tu prabhutāṃ gataḥ /
MBh, 1, 212, 1.236 mahotsavaṃ paśupater draṣṭukāmaḥ pitāhukaḥ /
MBh, 1, 212, 1.242 varam āhūya vidhinā pitṛdattā yathārthine /
MBh, 1, 212, 1.247 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet /
MBh, 1, 212, 1.272 cintayāmāsa pitaraṃ praviśya ca latāgṛham /
MBh, 1, 212, 1.307 yathā tasyaiva hi pitā śacyā iva śatakratuḥ /
MBh, 1, 212, 1.390 pārthasyeva pitā śakro yathā śacyā samanvitaḥ /
MBh, 1, 213, 22.6 pitrā ca puruṣendreṇa purastād abhimānitaḥ /
MBh, 1, 213, 63.2 pitṝṇāṃ caiva sarveṣāṃ prajānām iva candramāḥ //
MBh, 1, 217, 6.1 samāliṅgya sutān anye pitṝn mātṝṃstathāpare /
MBh, 1, 218, 46.2 vilayaṃ gamayāmāsa harṣayan pitaraṃ tadā //
MBh, 1, 219, 27.2 pitṛdevanivāseṣu saṃtāpaścāpyajāyata //
MBh, 1, 220, 7.2 jagāma pitṛlokāya na lebhe tatra tat phalam //
MBh, 1, 220, 14.1 punnāmno narakāt putrastrātīti pitaraṃ mune /
MBh, 1, 221, 8.2 sārisṛkkaḥ prajāyeta pitṝṇāṃ kulavardhanaḥ //
MBh, 1, 221, 9.2 ityevam uktvā prayayau pitā vo nirghṛṇaḥ purā /
MBh, 1, 221, 14.2 na hīdaṃ karma moghaṃ syāl lokakāmasya naḥ pituḥ //
MBh, 1, 221, 19.2 kathaṃ na syāt pitā moghaḥ kathaṃ mātā dhriyeta naḥ //
MBh, 1, 223, 1.4 kathaṃ nāma pitāsmākaṃ duḥkhāpannā vaśaṃtvite //
MBh, 1, 223, 9.2 mātā prapannā pitaraṃ na vidmaḥ pakṣāśca no na prajātābjaketo /
MBh, 2, 2, 2.1 gamanāya matiṃ cakre pitur darśanalālasaḥ /
MBh, 2, 2, 23.14 āhukaṃ pitaraṃ vṛddhaṃ mātaraṃ ca yaśasvinīm /
MBh, 2, 5, 46.2 samaśca nābhiśaṅkyaśca yathā mātā yathā pitā //
MBh, 2, 5, 113.2 piteva pāsi dharmajña tathā pravrajitān api /
MBh, 2, 6, 12.3 devaiḥ pitṛgaṇaiḥ sādhyair yajvabhir niyatātmabhiḥ /
MBh, 2, 8, 22.5 śaṃtanuścaiva rājarṣiḥ pāṇḍuścaiva pitā tava //
MBh, 2, 8, 27.1 agniṣvāttāśca pitaraḥ phenapāścoṣmapāśca ye /
MBh, 2, 11, 22.3 tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣyatha //
MBh, 2, 11, 30.2 viśvedevāśca sādhyāśca pitaraśca manojavāḥ /
MBh, 2, 11, 30.3 pitṝṇāṃ ca gaṇān viddhi saptaiva puruṣarṣabha /
MBh, 2, 11, 30.6 gārhapatyā nākacarāḥ pitaro lokaviśrutāḥ /
MBh, 2, 11, 30.8 ete caturṣu varṇeṣu pūjyante pitaro nṛpa /
MBh, 2, 11, 30.10 ta ete pitaraḥ sarve prajāpatim upasthitāḥ /
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 50.1 pitṛlokagataś cāpi tvayā vipra pitā mama /
MBh, 2, 11, 65.1 pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ /
MBh, 2, 12, 8.1 evaṃ gate tatastasmin pitarīvāśvasañ janāḥ /
MBh, 2, 12, 8.20 yatra rājan daśa diśaḥ pitṛto mātṛtastathā /
MBh, 2, 12, 32.2 bhīmena ca tato 'paśyat svasāraṃ prītimān pituḥ //
MBh, 2, 13, 14.1 bhagadatto mahārāja vṛddhastava pituḥ sakhā /
MBh, 2, 13, 15.1 snehabaddhastu pitṛvanmanasā bhaktimāṃstvayi /
MBh, 2, 13, 45.1 yadā tvabhyetya pitaraṃ sā vai rājīvalocanā /
MBh, 2, 17, 6.1 tasya nāmākarot tatra prajāpatisamaḥ pitā /
MBh, 2, 17, 7.4 mātāpitror nandikaraḥ śuklapakṣe yathā śaśī /
MBh, 2, 17, 23.1 tapovanasthe pitari mātṛbhyāṃ saha bhārata /
MBh, 2, 17, 25.4 jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ /
MBh, 2, 23, 25.1 bhavān pitṛsakhā caiva prīyamāṇo mayāpi ca /
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 40, 2.1 tenāsya mātāpitarau tresatustau sabāndhavau /
MBh, 2, 40, 14.2 yādavau yādavīṃ draṣṭuṃ svasāraṃ tāṃ pitustadā //
MBh, 2, 42, 9.2 pitur me yajñavighnārtham aharat pāpaniścayaḥ //
MBh, 2, 44, 21.2 anujñātastu te pitrā vijeṣye taṃ na saṃśayaḥ //
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 52, 15.2 iṣṭo hi putrasya pitā sadaiva tad asmi kartā vidurāttha māṃ yathā //
MBh, 2, 52, 28.2 dadarśa pitaraṃ vṛddhaṃ prajñācakṣuṣam īśvaram //
MBh, 2, 63, 14.1 pitṛbhiḥ saha sālokyaṃ mā sma gacched vṛkodaraḥ /
MBh, 2, 64, 17.2 pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ //
MBh, 2, 65, 11.2 upasthitaṃ vṛddham andhaṃ pitaraṃ paśya bhārata //
MBh, 2, 67, 2.2 ehi pāṇḍava dīvyeti pitā tvām āha bhārata //
MBh, 2, 70, 18.1 dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā /
MBh, 3, 2, 72.1 tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ /
MBh, 3, 2, 78.1 pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te /
MBh, 3, 3, 5.2 tato 'nukampayā teṣāṃ savitā svapitā iva //
MBh, 3, 3, 9.2 pitaiṣa sarvabhūtānāṃ tasmāt taṃ śaraṇaṃ vraja //
MBh, 3, 3, 27.1 dvādaśātmāravindākṣaḥ pitā mātā pitāmahaḥ /
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 8, 8.2 pitus te vacanaṃ tāta na grahīṣyanti karhicit //
MBh, 3, 11, 37.2 sa vilakṣas tu rājendra duryodhanapitā tadā /
MBh, 3, 13, 112.2 na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ //
MBh, 3, 22, 12.2 keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt //
MBh, 3, 22, 17.1 ahaṃ hi dvārakāyāś ca pituś ca kurunandana /
MBh, 3, 22, 23.1 tasya rūpaṃ prapatataḥ pitur mama narādhipa /
MBh, 3, 22, 27.2 rūpaṃ pitur apaśyaṃ tacchakuneḥ patato yathā //
MBh, 3, 22, 29.2 na tatra saubhaṃ na ripuṃ na śālvaṃ paśyāmi vṛddhaṃ pitaraṃ na cāpi //
MBh, 3, 24, 7.1 piteva putreṣu sa teṣu bhāvaṃ cakre kurūṇām ṛṣabho mahātmā /
MBh, 3, 24, 7.2 te cāpi tasmin bharataprabarhe tadā babhūvuḥ pitarīva putrāḥ //
MBh, 3, 24, 9.1 varaḥ kurūṇām adhipaḥ prajānāṃ piteva putrān apahāya cāsmān /
MBh, 3, 25, 24.1 sa puṇyaśīlaḥ pitṛvan mahātmā tapasvibhir dharmaparair upetya /
MBh, 3, 26, 3.2 purohitaḥ sarvasamṛddhatejāś cakāra dhaumyaḥ pitṛvat kurūṇām //
MBh, 3, 26, 8.1 sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 29, 2.2 baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ //
MBh, 3, 29, 2.2 baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ //
MBh, 3, 30, 28.1 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn /
MBh, 3, 30, 28.1 hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn /
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 31, 37.1 na mātṛpitṛvad rājan dhātā bhūteṣu vartate /
MBh, 3, 33, 57.1 brāhmaṇaṃ me pitā pūrvaṃ vāsayāmāsa paṇḍitam /
MBh, 3, 33, 57.2 so 'smā artham imaṃ prāha pitre me bharatarṣabha //
MBh, 3, 33, 59.2 śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira //
MBh, 3, 37, 41.2 pitṛdaivataviprebhyo nirvapanto yathāvidhi //
MBh, 3, 42, 9.2 mūrtyamūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ //
MBh, 3, 42, 20.1 pitur mamāṃśo devasya sarvalokapratāpinaḥ /
MBh, 3, 43, 12.1 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ /
MBh, 3, 43, 21.1 tataḥ pitṝn yathānyāyaṃ tarpayitvā yathāvidhi /
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 45, 3.1 evaṃ sampūjito jiṣṇur uvāsa bhavane pituḥ /
MBh, 3, 59, 1.2 yathā rājyaṃ pitus te tat tathā mama na saṃśayaḥ /
MBh, 3, 61, 41.1 rājā vidarbhādhipatiḥ pitā mama mahārathaḥ /
MBh, 3, 61, 46.2 kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha //
MBh, 3, 61, 119.1 vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ /
MBh, 3, 62, 11.3 bhrātaraṃ pitaraṃ putraṃ sakhāyaṃ ca janādhipa //
MBh, 3, 65, 28.1 kuśalī te pitā rājñi janitrī bhrātaraś ca te /
MBh, 3, 66, 13.2 tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe //
MBh, 3, 66, 14.1 yathaiva te pitur gehaṃ tathedam api bhāmini /
MBh, 3, 66, 18.2 pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau //
MBh, 3, 66, 23.2 mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam //
MBh, 3, 66, 26.1 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī /
MBh, 3, 74, 4.2 viditaṃ vātha vājñātaṃ pitur me saṃvidhīyatām //
MBh, 3, 74, 6.1 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha /
MBh, 3, 76, 2.2 tasyānu damayantī ca vavande pitaraṃ śubhā //
MBh, 3, 78, 2.1 damayantīm api pitā satkṛtya paravīrahā /
MBh, 3, 80, 14.1 sa pitṝṃs tarpayāmāsa devāṃś ca paramadyutiḥ /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 48.1 tatrābhiṣekaṃ yaḥ kuryāt pitṛdevārcane rataḥ /
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 80, 63.1 agastyasara āsādya pitṛdevārcane rataḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 71.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 80, 86.1 tarpayitvā pitṝn devān ṛṣīṃś ca bharatarṣabha /
MBh, 3, 80, 93.2 tarpya devān pitṝṃścaiva viṣṇuloke mahīyate //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 123.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 81, 23.2 pitaras tarpitāḥ sarve tathaiva ca pitāmahāḥ /
MBh, 3, 81, 23.3 tatas te pitaraḥ prītā rāmam ūcur mahīpate //
MBh, 3, 81, 24.2 anayā pitṛbhaktyā ca vikrameṇa ca te vibho /
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 81, 26.2 pitṛprasādād iccheyaṃ tapasāpyāyanaṃ punaḥ //
MBh, 3, 81, 28.1 etacchrutvā śubhaṃ vākyaṃ rāmasya pitaras tadā /
MBh, 3, 81, 29.1 tapas te vardhatāṃ bhūyaḥ pitṛbhaktyā viśeṣataḥ /
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 81, 31.2 pitaras tasya vai prītā dāsyanti bhuvi durlabham /
MBh, 3, 81, 32.1 evaṃ dattvā varān rājan rāmasya pitaras tadā /
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 39.2 arcayitvā pitṝn devān upavāsaparāyaṇaḥ /
MBh, 3, 81, 44.2 yatra saṃnihitā nityaṃ pitaro daivataiḥ saha //
MBh, 3, 81, 45.1 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 45.2 aśvamedham avāpnoti pitṛlokaṃ ca gacchati //
MBh, 3, 81, 56.2 devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat /
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 79.2 tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ /
MBh, 3, 81, 121.3 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ //
MBh, 3, 81, 138.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 81, 151.2 pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 6.2 arcayitvā pitṝn devān aśvamedhaphalaṃ labhet //
MBh, 3, 82, 10.2 tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ /
MBh, 3, 82, 25.2 devān pitṝṃś ca vidhivat puṇyaloke mahīyate //
MBh, 3, 82, 59.1 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 61.2 pitṛdevārcanarato vājapeyam avāpnuyāt //
MBh, 3, 82, 72.2 pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho //
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 132.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 8.2 tarpayitvā pitṝn devān agniṣṭomaphalaṃ labhet //
MBh, 3, 83, 29.1 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 37.2 pitṛdevārcanarato gosahasraphalaṃ labhet //
MBh, 3, 83, 52.1 medhāvikaṃ samāsādya pitṝn devāṃś ca tarpayet /
MBh, 3, 83, 56.1 tatrābhiṣekaṃ kurvāṇaḥ pitṛdevārcane rataḥ /
MBh, 3, 83, 66.1 lokapālāś ca sādhyāśca nairṛtāḥ pitaras tathā /
MBh, 3, 83, 93.2 pitaras tāritās tāta sarve ca prapitāmahāḥ //
MBh, 3, 85, 8.3 yatra dattaṃ pitṛbhyo 'nnam akṣayyaṃ bhavati prabho //
MBh, 3, 93, 3.1 tatra devān pitṝn viprāṃs tarpayitvā punaḥ punaḥ /
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 94, 13.1 te tasmai kathayāmāsur vayaṃ te pitaraḥ svakāḥ /
MBh, 3, 94, 15.2 kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ //
MBh, 3, 94, 26.2 toṣayāmāsa pitaraṃ śīlena svajanaṃ tathā //
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 95, 6.2 prayaccha mām agastyāya trāhyātmānaṃ mayā pitaḥ //
MBh, 3, 95, 17.1 yathā pitur gṛhe vipra prāsāde śayanaṃ mama /
MBh, 3, 95, 19.3 yathāvidhāni kalyāṇi pitus tava sumadhyame //
MBh, 3, 97, 24.2 sa bāla eva tejasvī pitus tasya niveśane /
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 3, 105, 11.2 āgamya pitur ācakhyur adṛśyaṃ turagaṃ hṛtam /
MBh, 3, 105, 12.1 tatas te pitur ājñāya dikṣu sarvāsu taṃ hayam /
MBh, 3, 105, 14.1 āgamya pitaraṃ cocustataḥ prāñjalayo 'grataḥ /
MBh, 3, 106, 8.1 tava cāpi pitā tāta parityakto mayānagha /
MBh, 3, 106, 18.2 pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca /
MBh, 3, 106, 24.2 dvitīyam udakaṃ vavre pitṝṇāṃ pāvanepsayā //
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 106, 37.1 dilīpas tu tataḥ śrutvā pitṝṇāṃ nidhanaṃ mahat /
MBh, 3, 107, 2.2 pitṝṇāṃ nidhanaṃ ghoram aprāptiṃ tridivasya ca //
MBh, 3, 107, 19.1 svargaṃ naya mahābhāge matpitṝn sagarātmajān /
MBh, 3, 107, 23.3 kariṣyati ca te kāmaṃ pitṝṇāṃ hitakāmyayā //
MBh, 3, 107, 25.3 svargavāsaṃ samuddiśya pitṝṇāṃ sa narottamaḥ //
MBh, 3, 108, 17.2 pitṝṇāṃ codakaṃ tatra dadau pūrṇamanorathaḥ //
MBh, 3, 110, 18.1 na tena dṛṣṭapūrvo 'nyaḥ pitur anyatra mānuṣaḥ /
MBh, 3, 111, 8.1 kaccit tapo vardhate tāpasānāṃ pitā ca te kaccid ahīnatejāḥ /
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 22.1 sa tadvacaḥ kṛtavān ṛśyaśṛṅgo yayau ca yatrāsya pitā babhūva /
MBh, 3, 114, 13.3 avatīrya mahābhāgā tarpayāṃcakrire pitṝn //
MBh, 3, 116, 22.1 āgatāya ca rāmāya tadācaṣṭa pitā svayam /
MBh, 3, 116, 29.1 sa dṛṣṭvā pitaraṃ vīras tathā mṛtyuvaśaṃ gatam /
MBh, 3, 117, 5.3 pretakāryāṇi sarvāṇi pituś cakre mahātapāḥ //
MBh, 3, 117, 6.1 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ /
MBh, 3, 117, 10.1 sa teṣu tarpayāmāsa pitṝn bhṛgukulodvahaḥ /
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 118, 12.2 dhātuḥ pitṝṇāṃ ca tathā mahātmā rudrasya rājan sagaṇasya caiva //
MBh, 3, 118, 16.1 tatrābhiṣiktaḥ pṛthulohitākṣaḥ sahānujair devagaṇān pitṝṃś ca /
MBh, 3, 119, 10.1 kiṃ nāma vakṣyatyavanipradhānaḥ pitṝn samāgamya paratra pāpaḥ /
MBh, 3, 119, 12.1 nūnaṃ samṛddhān pitṛlokabhūmau cāmīkarābhān kṣitijān praphullān /
MBh, 3, 122, 18.2 pitaraṃ duḥkhitaṃ cāpi sukanyedam athābravīt //
MBh, 3, 123, 5.2 kathaṃ tvam asi kalyāṇi pitrā dattā gatādhvane //
MBh, 3, 125, 6.1 sukanyāyāḥ pituś cāsya loke kīrtiḥ prathed iti /
MBh, 3, 125, 11.2 atra tvaṃ saha sodaryaiḥ pitṝn devāṃś ca tarpaya //
MBh, 3, 125, 17.1 iha nityaśayā devāḥ pitaraś ca maharṣibhiḥ /
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 132, 8.2 sarvāṃ rātrim adhyayanaṃ karoṣi nedaṃ pitaḥ samyag ivopavartate //
MBh, 3, 132, 15.2 uddālakaṃ pitṛvaccāpi mene aṣṭāvakro bhrātṛvacchvetaketum //
MBh, 3, 132, 16.1 tato varṣe dvādaśe śvetaketur aṣṭāvakraṃ pitur aṅke niṣaṇṇam /
MBh, 3, 132, 16.2 apākarṣad gṛhya pāṇau rudantaṃ nāyaṃ tavāṅkaḥ pitur ityuktavāṃś ca //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 134, 15.2 navaivoktāḥ sāmidhenyaḥ pitṝṇāṃ tathā prāhur navayogaṃ visargam /
MBh, 3, 134, 29.3 pitā yadyasya varuṇo majjayainaṃ jalāśaye //
MBh, 3, 134, 30.3 imaṃ muhūrtaṃ pitaraṃ drakṣyate 'yam aṣṭāvakraś ciranaṣṭaṃ kahoḍam //
MBh, 3, 134, 37.1 aṣṭāvakraḥ pitaraṃ pūjayitvā sampūjito brāhmaṇais tair yathāvat /
MBh, 3, 135, 15.1 yavakrīḥ pitaraṃ dṛṣṭvā tapasvinam asatkṛtam /
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 135, 41.3 pratibhāsyanti te vedāḥ pitrā saha yathepsitāḥ //
MBh, 3, 135, 42.2 sa labdhakāmaḥ pitaram upetyātha tato 'bravīt //
MBh, 3, 136, 11.2 taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā //
MBh, 3, 136, 17.3 yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama //
MBh, 3, 136, 18.2 uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ /
MBh, 3, 137, 17.2 agnihotraṃ pitur bhītaḥ sahasā samupādravat //
MBh, 3, 139, 3.1 tatra tau samanujñātau pitrā kaunteya jagmatuḥ /
MBh, 3, 139, 4.2 kṛṣṇājinena saṃvītaṃ dadarśa pitaraṃ vane //
MBh, 3, 139, 5.2 carantaṃ gahane 'raṇye mene sa pitaraṃ mṛgam //
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 17.2 sa cāpi varayāmāsa pitur utthānam ātmanaḥ //
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 144, 13.2 iti drupadarājena pitrā dattāyatekṣaṇā //
MBh, 3, 144, 25.3 ghaṭotkacaś ca dharmātmā smṛtamātraḥ pitus tadā /
MBh, 3, 144, 26.2 uvāca bhīmasenaṃ sa pitaraṃ satyavikramaḥ //
MBh, 3, 145, 42.1 tatra devān pitṝṃś caiva tarpayantaḥ punaḥ punaḥ /
MBh, 3, 146, 22.1 hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ /
MBh, 3, 146, 22.2 pituḥ saṃsparśaśītena gandhamādanavāyunā //
MBh, 3, 147, 29.1 sa pituḥ priyam anvicchan sahabhāryaḥ sahānujaḥ /
MBh, 3, 156, 6.2 mātāpitroś ca te vṛttiḥ kaccit pārtha na sīdati //
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 156, 12.2 pitaraḥ pitṛlokasthāḥ śocanti ca hasanti ca //
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 159, 21.1 sa devapitṛgandharvaiḥ kurūṇāṃ kīrtivardhanaḥ /
MBh, 3, 159, 22.2 sa śaṃtanur mahātejāḥ pitus tava pitāmahaḥ /
MBh, 3, 159, 23.2 pitṝn devāṃs tathā viprān pūjayitvā mahāyaśāḥ /
MBh, 3, 161, 25.1 tān apyasau mātalir abhyanandat piteva putrān anuśiṣya cainān /
MBh, 3, 170, 56.2 petuḥ putrān pitṝn bhrātṝñ śocamānā mahītale //
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 180, 24.1 rājyena rāṣṭraiś ca nimantryamāṇāḥ pitrā ca kṛṣṇe tava sodaraiś ca /
MBh, 3, 185, 3.2 aticakrāma pitaraṃ manuḥ svaṃ ca pitāmaham //
MBh, 3, 187, 2.1 pitṛbhakto 'si viprarṣe māṃ caiva śaraṇaṃ gataḥ /
MBh, 3, 187, 55.1 sarveṣām eva bhūtānāṃ pitā mātā ca mādhavaḥ /
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 3, 188, 25.1 pitā putrasya bhoktā ca pituḥ putras tathaiva ca /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 28.1 putraḥ pitṛvadhaṃ kṛtvā pitā putravadhaṃ tathā /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 188, 42.1 na kṣaṃsyati pitā putraṃ putraś ca pitaraṃ tathā /
MBh, 3, 188, 45.2 na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ //
MBh, 3, 188, 78.1 putrāś ca mātāpitarau haniṣyanti yugakṣaye /
MBh, 3, 189, 21.4 cara dharmaṃ tyajādharmaṃ pitṝn devāṃś ca pūjaya //
MBh, 3, 190, 39.1 athaināṃ rājñe pitādāt /
MBh, 3, 190, 43.2 tatasteṣāṃ jyeṣṭhaṃ śalaṃ samaye pitā rājye 'bhiṣicya tapasi dhṛtātmā vanaṃ jagāma //
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 195, 5.2 anusmaran pitṛvadhaṃ tato viṣṇum upādravat //
MBh, 3, 196, 4.1 pitā mātā ca bhagavan gāva eva ca sattama /
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
MBh, 3, 196, 8.3 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai //
MBh, 3, 196, 15.1 mātaraṃ sadṛśīṃ tāta pitṝn anye ca manyate /
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 3, 196, 18.1 āśaṃsate ca putreṣu pitā mātā ca bhārata /
MBh, 3, 196, 19.2 pitā mātā ca rājendra tuṣyato yasya nityadā /
MBh, 3, 197, 41.1 mātāpitṛbhyāṃ śuśrūṣuḥ satyavādī jitendriyaḥ /
MBh, 3, 199, 4.3 devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt //
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 200, 13.1 apare dhanadhānyaiś ca bhogaiś ca pitṛsaṃcitaiḥ /
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 204, 4.2 draṣṭum arhasi dharmajña mātaraṃ pitaraṃ ca me //
MBh, 3, 204, 7.1 tatra śuklāmbaradharau pitarāv asya pūjitau /
MBh, 3, 204, 10.1 pituḥ pitāmahā ye ca tathaiva prapitāmahāḥ /
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 205, 1.2 gurū nivedya viprāya tau mātāpitarāv ubhau /
MBh, 3, 205, 7.1 tvayā vinikṛtā mātā pitā ca dvijasattama /
MBh, 3, 205, 13.1 atandritaḥ kuru kṣipraṃ mātāpitror hi pūjanam /
MBh, 3, 205, 18.1 mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāt tava /
MBh, 3, 206, 4.2 mātāpitroś ca śuśrūṣāṃ kariṣyasi na saṃśayaḥ //
MBh, 3, 206, 30.2 mātāpitṛbhyāṃ vṛddhābhyāṃ yathānyāyaṃ susaṃśitaḥ //
MBh, 3, 206, 32.2 mātāpitroś ca śuśrūṣā vyādhe dharmaś ca kīrtitaḥ //
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 210, 8.2 etān sṛṣṭvā tataḥ pañca pitṝṇām asṛjat sutān //
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 3, 215, 19.2 apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī //
MBh, 3, 217, 2.2 kumārāś ca viśākhaṃ taṃ pitṛtve samakalpayan //
MBh, 3, 217, 4.2 tataḥ kumārapitaraṃ skandam āhur janā bhuvi //
MBh, 3, 219, 48.1 āsīnaś ca śayānaś ca yaḥ paśyati naraḥ pitṝn /
MBh, 3, 220, 8.2 abhigaccha mahādevaṃ pitaraṃ tripurārdanam //
MBh, 3, 220, 13.2 apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ //
MBh, 3, 220, 13.2 apūjayad ameyātmā pitaraṃ pitṛvatsalaḥ //
MBh, 3, 227, 20.2 evaṃ ca tvāṃ pitā rājan samanujñātum arhati //
MBh, 3, 240, 12.1 naiva putrān na ca bhrātṝn na pitṝn na ca bāndhavān /
MBh, 3, 241, 27.1 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava /
MBh, 3, 243, 7.1 abhivādya tataḥ pādau mātāpitror viśāṃ pate /
MBh, 3, 247, 13.2 karmajānyeva maudgalya na mātṛpitṛjānyuta //
MBh, 3, 258, 13.1 pitaraṃ sa samutsṛjya pitāmaham upasthitaḥ /
MBh, 3, 258, 13.2 tasya kopāt pitā rājan sasarjātmānam ātmanā //
MBh, 3, 259, 2.1 bubudhe taṃ tu sakrodhaṃ pitaraṃ rākṣaseśvaraḥ /
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 259, 13.2 ūṣuḥ pitrā saha ratā gandhamādanaparvate //
MBh, 3, 259, 14.2 pitrā sārdhaṃ samāsīnam ṛddhyā paramayā yutam //
MBh, 3, 260, 11.3 te 'nvavartan pitṝn sarve yaśasā ca balena ca //
MBh, 3, 261, 6.2 manoharatayā dhīmān pitur hṛdayatoṣaṇaḥ //
MBh, 3, 261, 27.1 tatas tathoktaṃ pitaraṃ rāmo vijñāya vīryavān /
MBh, 3, 261, 38.1 visarjitaḥ sa rāmeṇa pitur vacanakāriṇā /
MBh, 3, 263, 18.2 ko 'yaṃ pitaram asmākaṃ nāmnāhetyūcatuśca tau //
MBh, 3, 263, 21.2 saṃskāraṃ lambhayāmāsa sakhāyaṃ pūjayan pituḥ //
MBh, 3, 264, 8.1 niṣevya vāri pampāyās tarpayitvā pitṝn api /
MBh, 3, 265, 22.1 prajāpatisamo vipro brahmayoniḥ pitā tava /
MBh, 3, 266, 57.2 tataḥ pitaram āviśya pupluve 'haṃ mahārṇavam /
MBh, 3, 273, 15.1 indrajit kṛtakarmā tu pitre karma tadātmanaḥ /
MBh, 3, 275, 35.2 prīto 'smi vatsa bhadraṃ te pitā daśaratho 'smi te /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 277, 24.2 sāvitrītyeva nāmāsyāścakrur viprāstathā pitā //
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 3, 277, 35.1 apradātā pitā vācyo vācyaś cānupayan patiḥ /
MBh, 3, 277, 38.1 sābhivādya pituḥ pādau vrīḍiteva manasvinī /
MBh, 3, 277, 38.2 pitur vacanam ājñāya nirjagāmāvicāritam //
MBh, 3, 278, 2.2 ājagāma pitur veśma sāvitrī saha mantribhiḥ //
MBh, 3, 278, 3.1 nāradena sahāsīnaṃ dṛṣṭvā sā pitaraṃ śubhā /
MBh, 3, 278, 6.2 sā brūhi vistareṇeti pitrā saṃcoditā śubhā /
MBh, 3, 278, 12.1 satyaṃ vadatyasya pitā satyaṃ mātā prabhāṣate /
MBh, 3, 278, 14.3 kṣamāvān api vā śūraḥ satyavān pitṛnandanaḥ //
MBh, 3, 279, 18.1 gate pitari sarvāṇi saṃnyasyābharaṇāni sā /
MBh, 3, 280, 27.2 yataḥ prabhṛti sāvitrī pitrā dattā snuṣā mama /
MBh, 3, 281, 14.2 ityuktvā pitṛrājas tāṃ bhagavān svaṃ cikīrṣitam /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 281, 37.2 mamānapatyaḥ pṛthivīpatiḥ pitā bhavet pituḥ putraśataṃ mamaurasam /
MBh, 3, 281, 38.2 kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ pitur astu te śubhe /
MBh, 3, 281, 58.1 pituśca te putraśataṃ bhavitā tava mātari /
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 3, 281, 80.3 mātāpitṛbhyām icchāmi saṃgamaṃ tvatprasādajam //
MBh, 3, 281, 83.1 mātrā pitrā ca subhṛśaṃ duḥkhitābhyām ahaṃ purā /
MBh, 3, 281, 88.1 mātā vṛddhā pitā vṛddhas tayor yaṣṭir ahaṃ kila /
MBh, 3, 281, 89.1 nidrāyāścābhyasūyāmi yasyā hetoḥ pitā mama /
MBh, 3, 281, 90.2 mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitum utsahe //
MBh, 3, 281, 91.1 vyaktam ākulayā buddhyā prajñācakṣuḥ pitā mama /
MBh, 3, 281, 92.1 nātmānam anuśocāmi yathāhaṃ pitaraṃ śubhe /
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 281, 98.3 purā mātuḥ pitur vāpi yadi paśyāmi vipriyam /
MBh, 3, 281, 107.3 svastho 'smi balavān asmi didṛkṣuḥ pitarāvubhau //
MBh, 3, 282, 29.1 saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja /
MBh, 3, 282, 30.2 pitrāham abhyanujñātaḥ sāvitrīsahito gataḥ /
MBh, 3, 282, 33.2 akasmāccakṣuṣaḥ prāptir dyumatsenasya te pituḥ /
MBh, 3, 282, 38.2 sa enam anayad baddhvā diśaṃ pitṛniṣevitām //
MBh, 3, 282, 40.2 labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam //
MBh, 3, 283, 14.1 evam ātmā pitā mātā śvaśrūḥ śvaśura eva ca /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 3, 285, 4.1 jīvatāṃ kurute kāryaṃ pitā mātā sutās tathā /
MBh, 3, 287, 23.2 dattā prītimatā mahyaṃ pitrā bālā purā svayam //
MBh, 3, 289, 10.1 tāṃ prabhāte ca sāye ca pitā papraccha bhārata /
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 290, 15.2 śapsyāmi tvām ahaṃ kruddho brāhmaṇaṃ pitaraṃ ca te //
MBh, 3, 290, 16.2 pitaraṃ caiva te mūḍhaṃ yo na vetti tavānayam //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 3.1 anāgasaḥ pituḥ śāpo brāhmaṇasya tathaiva ca /
MBh, 3, 291, 8.2 pitā me dhriyate deva mātā cānye ca bāndhavāḥ /
MBh, 3, 291, 12.2 na te pitā na te mātā guravo vā śucismite /
MBh, 3, 292, 5.2 haryakṣaṃ vṛṣabhaskandhaṃ yathāsya pitaraṃ tathā //
MBh, 3, 292, 13.1 pitā tvāṃ pātu sarvatra tapanas tapatāṃ varaḥ /
MBh, 3, 292, 24.1 visarjayitvā mañjūṣāṃ sambodhanabhayāt pituḥ /
MBh, 3, 294, 32.1 yādṛśas te pitur varṇas tejaśca vadatāṃ vara /
MBh, 3, 297, 40.2 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
MBh, 3, 297, 42.2 mātā gurutarā bhūmeḥ pitā uccataraśca khāt /
MBh, 3, 298, 5.2 sa bhavān suhṛd asmākam athavā naḥ pitā bhavān //
MBh, 3, 298, 22.3 yaṃ dadāsi varaṃ tuṣṭastaṃ grahīṣyāmyahaṃ pitaḥ //
MBh, 3, 298, 27.1 idaṃ samutthānasamāgamaṃ mahat pituśca putrasya ca kīrtivardhanam /
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 4, 36, 15.1 trigartānme pitā yātaḥ śūnye saṃpraṇidhāya mām /
MBh, 4, 39, 5.3 ballavo bhīmasenastu pituste rasapācakaḥ //
MBh, 4, 39, 20.1 kṛṣṇa ityeva daśamaṃ nāma cakre pitā mama /
MBh, 4, 51, 8.2 gandharvā rākṣasāḥ sarpāḥ pitaraśca maharṣibhiḥ //
MBh, 4, 63, 49.2 āsādya bhavanadvāraṃ pitre sa pratyahārayat //
MBh, 4, 64, 1.3 so 'bhivādya pituḥ pādau dharmarājam apaśyata //
MBh, 4, 64, 3.1 tataḥ papraccha pitaraṃ tvaramāṇa ivottaraḥ /
MBh, 4, 67, 2.3 rahasyaṃ ca prakāśaṃ ca viśvastā pitṛvan mayi //
MBh, 5, 1, 6.1 sarve ca śūrāḥ pitṛbhiḥ samānā vīryeṇa rūpeṇa balena caiva /
MBh, 5, 11, 2.2 pitṛbhiḥ sahitān rājan parīpsan hitam ātmanaḥ //
MBh, 5, 11, 6.2 pitṛgandharvabhūtānāṃ cakṣurviṣayavartinām /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 5, 16, 23.3 tadā devāḥ pitaro 'tharṣayaśca gandharvasaṃghāśca sametya sarve //
MBh, 5, 16, 34.1 vaivasvataṃ pitṝṇāṃ ca varuṇaṃ cāpy apāṃ tathā /
MBh, 5, 17, 18.3 pitaraścaiva yakṣāśca bhujagā rākṣasāstathā //
MBh, 5, 21, 5.2 prāptāśca dharmataḥ sarvaṃ pitur dhanam asaṃśayam //
MBh, 5, 24, 10.1 yanmābravīd dhṛtarāṣṭro niśāyām ajātaśatro vacanaṃ pitā te /
MBh, 5, 28, 7.1 tadarthā naḥ pitaro ye ca pūrve pitāmahā ye ca tebhyaḥ pare 'nye /
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 31, 21.1 bhrātā bhrātaram anvetu pitā putreṇa yujyatām /
MBh, 5, 32, 25.2 mātuḥ pituḥ karmaṇābhiprasūtaḥ saṃvardhate vidhivad bhojanena //
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 33, 63.2 devān pitṝnmanuṣyāṃśca bhikṣūn atithipañcamān //
MBh, 5, 35, 12.2 pitāpi te samāsīnam upāsītaiva mām adhaḥ /
MBh, 5, 35, 16.2 pitaraṃ te gamiṣyāvaḥ prāṇayor vipaṇe kṛte /
MBh, 5, 35, 66.2 pitṛvat tvayi vartante teṣu vartasva putravat //
MBh, 5, 36, 30.2 mitradrohī naikṛtiko 'nṛtī vā pūrvāśī vā pitṛdevātithibhyaḥ //
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 42, 6.2 pitṛloke rājyam anuśāsti devaḥ śivaḥ śivānām aśivo 'śivānām //
MBh, 5, 44, 5.1 śarīram etau kurutaḥ pitā mātā ca bhārata /
MBh, 5, 44, 7.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 5, 45, 25.1 aham evāsmi vo mātā pitā putro 'smyahaṃ punaḥ /
MBh, 5, 45, 26.1 pitāmaho 'smi sthaviraḥ pitā putraśca bhārata /
MBh, 5, 45, 28.2 pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ //
MBh, 5, 53, 4.1 pitā śreṣṭhaḥ suhṛd yaśca samyak praṇihitātmavān /
MBh, 5, 54, 14.2 pitaraṃ tveva śocāmi prajñānetraṃ janeśvaram /
MBh, 5, 54, 20.2 mṛte pitaryabhikruddho rathenaikena bhārata //
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 54, 49.1 ayonijaṃ trayaṃ hyetat pitā mātā ca mātulaḥ /
MBh, 5, 60, 1.2 pitur etad vacaḥ śrutvā dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 5, 64, 14.2 nayāmi vaḥ svāśvapadātikuñjarān diśaṃ pitṝṇām aśivāṃ śitaiḥ śaraiḥ //
MBh, 5, 65, 6.3 ānayasva pitaraṃ saṃśitavrataṃ gāṃdhārīṃ ca mahiṣīm ājamīḍha //
MBh, 5, 67, 9.3 aiśvaryajīvite hitvā pitaraṃ māṃ ca bāliśa //
MBh, 5, 67, 10.2 nihato bhīmasenena smartāsi vacanaṃ pituḥ //
MBh, 5, 70, 39.1 hrīmān avati devāṃśca pitṝn ātmānam eva ca /
MBh, 5, 70, 74.1 pitā rājā ca vṛddhaśca sarvathā mānam arhati /
MBh, 5, 71, 24.2 yat tvaṃ pitari bhīṣme ca praṇipātaṃ samācareḥ //
MBh, 5, 80, 37.2 pitā me yotsyate vṛddhaḥ saha putrair mahārathaiḥ //
MBh, 5, 85, 17.1 pitāsi rājan putrāste vṛddhastvaṃ śiśavaḥ pare /
MBh, 5, 85, 17.2 vartasva pitṛvat teṣu vartante te hi putravat //
MBh, 5, 88, 9.1 bālā vihīnāḥ pitrā te mayā satatalālitāḥ /
MBh, 5, 88, 9.2 apaśyantaḥ svapitarau katham ūṣur mahāvane //
MBh, 5, 88, 61.1 pitaraṃ tveva garheyaṃ nātmānaṃ na suyodhanam /
MBh, 5, 88, 63.1 sāhaṃ pitrā ca nikṛtā śvaśuraiśca paraṃtapa /
MBh, 5, 91, 2.2 tathā vacanam ukto 'smi tvayaitat pitṛmātṛvat //
MBh, 5, 93, 24.1 sa tvaṃ putraiśca pautraiśca bhrātṛbhiḥ pitṛbhistathā /
MBh, 5, 93, 38.1 bālā vihīnāḥ pitrā te tvayaiva parivardhitāḥ /
MBh, 5, 93, 42.1 sthātā naḥ samaye tasmin piteti kṛtaniścayāḥ /
MBh, 5, 93, 45.1 sa bhavānmātṛpitṛvad asmāsu pratipadyatām /
MBh, 5, 93, 46.1 pitrā sthāpayitavyā hi vayam utpatham āsthitāḥ /
MBh, 5, 95, 16.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
MBh, 5, 97, 18.2 pitaraṃ mātaraṃ vāpi nāsya jānāti kaścana //
MBh, 5, 101, 20.1 kaḥ pitā jananī cāsya katamasyaiṣa bhoginaḥ /
MBh, 5, 101, 24.1 etasya hi pitā nāgaścikuro nāma mātale /
MBh, 5, 102, 10.1 pitṛhīnam api hyenaṃ guṇato varayāmahe /
MBh, 5, 103, 10.1 mamāpi dakṣasya sutā jananī kaśyapaḥ pitā /
MBh, 5, 107, 2.1 atra lokatrayasyāsya pitṛpakṣaḥ pratiṣṭhitaḥ /
MBh, 5, 107, 3.1 atra viśve sadā devāḥ pitṛbhiḥ sārdham āsate /
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 5, 116, 7.2 pitṝn putraplavena tvam ātmānaṃ caiva tāraya //
MBh, 5, 117, 22.1 tad āgaccha varārohe tāritaste pitā sutaiḥ /
MBh, 5, 117, 23.2 pitur niryātya tāṃ kanyāṃ prayayau vanam eva ha //
MBh, 5, 119, 22.2 pitaraṃ samupāgacchad yayātiṃ sā vavanda ca //
MBh, 5, 122, 17.2 tiṣṭha tāta pituḥ śāstre mātuśca bharatarṣabha //
MBh, 5, 122, 18.1 etacchreyo hi manyante pitā yacchāsti bhārata /
MBh, 5, 122, 18.2 uttamāpadgataḥ sarvaḥ pituḥ smarati śāsanam //
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 59.2 mahārājye ca pitaraṃ dhṛtarāṣṭraṃ janeśvaram //
MBh, 5, 123, 7.2 pituśca bharataśreṣṭha vidurasya ca dhīmataḥ //
MBh, 5, 123, 8.2 pitaraṃ mātaraṃ caiva vṛddhau śokāya mā dadaḥ //
MBh, 5, 123, 19.2 imau tu vṛddhau śocāmi gāndhārīṃ pitaraṃ ca te //
MBh, 5, 125, 22.1 rājyāṃśaścābhyanujñāto yo me pitrā purābhavat /
MBh, 5, 126, 18.1 mātāpitṛbhyāṃ bhīṣmeṇa droṇena vidureṇa ca /
MBh, 5, 126, 23.2 pāṇḍavebhyaḥ pradāsyanti bhīṣmo droṇaḥ pitā ca te //
MBh, 5, 126, 36.2 jīvataḥ pitur aiśvaryaṃ hṛtvā manyuvaśaṃ gataḥ //
MBh, 5, 127, 20.1 bhīṣmasya tu pituścaiva mama cāpacitiḥ kṛtā /
MBh, 5, 127, 40.1 bhīṣmeṇa hi mahāprājña pitrā te bāhlikena ca /
MBh, 5, 130, 24.1 putreṣvāśāsate nityaṃ pitaro daivatāni ca /
MBh, 5, 131, 5.1 na mayā tvaṃ na pitrāsi jātaḥ kvābhyāgato hyasi /
MBh, 5, 136, 24.1 kuru vākyaṃ pitur mātur asmākaṃ ca hitaiṣiṇām /
MBh, 5, 138, 8.2 voḍhāraṃ pitaraṃ tasya prāhuḥ śāstravido janāḥ //
MBh, 5, 138, 10.1 pitṛpakṣe hi te pārthā mātṛpakṣe ca vṛṣṇayaḥ /
MBh, 5, 139, 8.2 pitaraṃ cābhijānāmi tam ahaṃ sauhṛdāt sadā //
MBh, 5, 139, 32.1 anuyātaśca pitaram adhiko vā parākrame /
MBh, 5, 142, 19.2 āhvānaṃ devasaṃyuktaṃ vasantyāḥ pitṛveśmani //
MBh, 5, 142, 22.2 doṣaṃ pariharantī ca pituścāritrarakṣiṇī //
MBh, 5, 143, 2.2 kaunteyastvaṃ na rādheyo na tavādhirathaḥ pitā /
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 143, 7.2 yat tuṣyantyasya pitaro mātā cāpyekadarśinī //
MBh, 5, 144, 1.3 duratyayāṃ praṇayinīṃ pitṛvad bhāskareritām //
MBh, 5, 144, 3.1 evam uktasya mātrā ca svayaṃ pitrā ca bhānunā /
MBh, 5, 145, 8.1 pitā yavīyān asmākaṃ kṣattā dharmabhṛtāṃ varaḥ /
MBh, 5, 145, 16.1 mama tāta pitā rājañ śaṃtanur lokaviśrutaḥ /
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 5, 145, 21.1 svaryāte 'haṃ pitari taṃ svarājye saṃnyaveśayam /
MBh, 5, 145, 31.2 tebhyo nyavedayaṃ putra pratijñāṃ pitṛgauravāt /
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 145, 37.1 sa rājā tasya te putrāḥ pitur dāyādyahāriṇaḥ /
MBh, 5, 145, 39.2 matam etat pitustubhyaṃ gāndhāryā vidurasya ca //
MBh, 5, 146, 17.3 pitur vadanam anvīkṣya parivṛtya ca dharmavit //
MBh, 5, 146, 20.3 atikrāmati yaḥ śāstraṃ pitur dharmārthadarśinaḥ //
MBh, 5, 147, 2.2 tathā tat kuru bhadraṃ te yadyasti pitṛgauravam //
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 5, 147, 8.2 avamene ca pitaraṃ bhrātṝṃścāpyaparājitaḥ //
MBh, 5, 147, 10.1 taṃ pitā paramakruddho yayātir nahuṣātmajaḥ /
MBh, 5, 147, 14.1 tathaiva sarvadharmajñaḥ pitur mama pitāmahaḥ /
MBh, 5, 147, 17.2 dhārmikaḥ satyavādī ca pituḥ śuśrūṣaṇe rataḥ //
MBh, 5, 147, 19.2 vartamānaḥ pituḥ śāstre brāhmaṇānāṃ tathaiva ca //
MBh, 5, 147, 27.2 pitṛbhrātṝn parityajya prāptavān puram ṛddhimat //
MBh, 5, 147, 28.2 pitaryuparate rājan rājā rājyam akārayat //
MBh, 5, 148, 16.2 avaśyaṃ bharaṇīyā hi pituste rājasattama //
MBh, 5, 149, 16.1 pitevāsmān samādhatte yaḥ sadā pārthivarṣabhaḥ /
MBh, 5, 162, 2.1 hatam eva hi paśyāmi gāṅgeyaṃ pitaraṃ raṇe /
MBh, 5, 164, 12.1 pitā tvasya mahātejā vṛddho 'pi yuvabhir varaḥ /
MBh, 5, 167, 3.2 saṃsmaran vai parikleśaṃ svapitur vikramiṣyati //
MBh, 5, 169, 17.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 5, 170, 4.1 mahārājo mama pitā śaṃtanur bharatarṣabhaḥ /
MBh, 5, 171, 6.2 tena cāsmi vṛtā pūrvaṃ rahasyavidite pituḥ //
MBh, 5, 173, 3.2 āhosvit pitaraṃ mūḍhaṃ yo me 'kārṣīt svayaṃvaram //
MBh, 5, 173, 5.1 dhig bhīṣmaṃ dhik ca me mandaṃ pitaraṃ mūḍhacetasam /
MBh, 5, 174, 2.1 kecid āhuḥ pitur veśma nīyatām iti tāpasāḥ /
MBh, 5, 174, 5.2 ito gacchasva bhadraṃ te pitur eva niveśanam //
MBh, 5, 174, 6.1 pratipatsyati rājā sa pitā te yad anantaram /
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 174, 7.1 patir vāpi gatir nāryāḥ pitā vā varavarṇini /
MBh, 5, 174, 7.2 gatiḥ patiḥ samasthāyā viṣame tu pitā gatiḥ //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 11.2 na śakyaṃ kāśinagarīṃ punar gantuṃ pitur gṛhān /
MBh, 5, 174, 12.1 uṣitā hyanyathā bālye pitur veśmani tāpasāḥ /
MBh, 5, 174, 12.2 nāhaṃ gamiṣye bhadraṃ vastatra yatra pitā mama /
MBh, 5, 174, 17.2 sa vepamāna utthāya mātur asyāḥ pitā tadā /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 5, 174, 24.2 abravīt pitaraṃ mātuḥ sā tadā hotravāhanam //
MBh, 5, 178, 34.1 api yatra tvayā rāma kṛtaṃ śaucaṃ purā pituḥ /
MBh, 5, 184, 1.3 brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ //
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 186, 9.1 tato 'paśyat pitaraṃ jāmadagnyaḥ pitustathā pitaraṃ tasya cānyam /
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 21.1 evam uktaḥ sa pitṛbhiḥ pitṝn rāmo 'bravīd idam /
MBh, 5, 186, 30.2 nyāsayāṃcakrire śastraṃ pitaro bhṛgunandanam //
MBh, 5, 192, 27.1 āpanno me pitā yakṣa nacirād vinaśiṣyati /
MBh, 5, 192, 28.2 tasmād rakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me //
MBh, 5, 193, 9.2 viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat /
MBh, 6, 3, 44.2 pitur vaco niśamyaitad dhṛtarāṣṭro 'bravīd idam /
MBh, 6, 7, 49.3 śṛṅgavāṃstu mahārāja pitṝṇāṃ pratisaṃcaraḥ //
MBh, 6, 10, 74.1 pitā mātā ca putraśca khaṃ dyauśca narapuṃgava /
MBh, 6, 13, 30.1 sa rājā sa śivo rājan sa pitā sa pitāmahaḥ /
MBh, 6, 13, 49.2 prīyante pitarastasya tathaiva ca pitāmahāḥ //
MBh, 6, 14, 9.2 narasiṃhaḥ pitā te 'dya pāñcālyena nipātitaḥ //
MBh, 6, 15, 1.3 kathaṃ rathāt sa nyapatat pitā me vāsavopamaḥ //
MBh, 6, 15, 38.2 kāṅkṣito dānavān ghnadbhiḥ pitā mama mahāvrataḥ //
MBh, 6, 15, 51.2 ghātayitvā mahāvīryaṃ pitaraṃ lokadhārmikam //
MBh, 6, 15, 64.2 kathaṃ vā nihato bhīṣmaḥ pitā saṃjaya me paraiḥ //
MBh, 6, 15, 69.2 pitaraṃ bhīmakarmāṇaṃ śrutvā me duḥkham āviśat //
MBh, 6, 16, 7.1 namaskṛtvā pituste 'haṃ pārāśaryāya dhīmate /
MBh, 6, 16, 26.2 atīva śuśubhe tatra pitā te pūrṇacandravat //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, BhaGī 1, 26.1 tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān /
MBh, 6, BhaGī 1, 34.1 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ /
MBh, 6, BhaGī 1, 42.2 patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ //
MBh, 6, BhaGī 9, 17.1 pitāhamasya jagato mātā dhātā pitāmahaḥ /
MBh, 6, BhaGī 9, 25.1 yānti devavratā devān pitṝnyānti pitṛvratāḥ /
MBh, 6, BhaGī 9, 25.1 yānti devavratā devān pitṝnyānti pitṛvratāḥ /
MBh, 6, BhaGī 10, 29.2 pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham //
MBh, 6, BhaGī 11, 43.1 pitāsi lokasya carācarasya tvamasya pūjyaśca gururgarīyān /
MBh, 6, BhaGī 11, 44.2 piteva putrasya sakheva sakhyuḥ priyaḥ priyāyārhasi deva soḍhum //
MBh, 6, BhaGī 14, 4.2 tāsāṃ brahma mahadyonir ahaṃ bījapradaḥ pitā //
MBh, 6, 41, 4.1 atha devāḥ sagandharvāḥ pitaraśca janeśvara /
MBh, 6, 42, 30.2 ati sarvāṇyanīkāni pitā te 'bhivyarocata //
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 2.1 na putraḥ pitaraṃ jajñe na pitā putram aurasam /
MBh, 6, 44, 36.1 putrān anye pitṝn anye bhrātṝṃśca saha bāndhavaiḥ /
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 44, 45.1 ahanat tu pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 48, 37.2 evam uktastato rājan pitā devavratastava /
MBh, 6, 50, 100.1 pratyavidhyata tān sarvān pitā devavratastava /
MBh, 6, 50, 103.1 aprāptām eva tāṃ śaktiṃ pitā devavratastava /
MBh, 6, 51, 36.1 tat prabhagnaṃ balaṃ dṛṣṭvā pitā devavratastava /
MBh, 6, 52, 3.1 garuḍasya svayaṃ tuṇḍe pitā devavratastava /
MBh, 6, 54, 14.2 atītya pitaraṃ yuddhe yad ayudhyata bhārata //
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 55, 26.3 amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava //
MBh, 6, 55, 30.2 nārācena sutīkṣṇena nijaghāna pitā tava //
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 55, 37.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 55, 53.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 62, 29.1 yasyāsāvātmajo brahmā sarvasya jagataḥ pitā /
MBh, 6, 63, 14.1 eṣa mātā pitā caiva sarveṣāṃ prāṇināṃ hariḥ /
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 64, 17.1 evam uktvā tava pitā tūṣṇīm āsīd viśāṃ pate /
MBh, 6, 65, 5.1 sa niryayau rathānīkaṃ pitā devavratastava /
MBh, 6, 68, 25.2 śarair bahubhir ānarchat pitaraṃ te janeśvara //
MBh, 6, 70, 14.2 vayaṃ vā tvāṃ parājitya prītiṃ dāsyāmahe pituḥ //
MBh, 6, 70, 35.1 avahāraṃ tataścakre pitā devavratastava /
MBh, 6, 71, 14.1 vyūhaṃ dṛṣṭvā tu tat sainyaṃ pitā devavratastava /
MBh, 6, 78, 22.2 dhanustyaktvā śarāṃścaiva pitur eva samīpataḥ //
MBh, 6, 81, 18.1 uktvā tathā tvaṃ pitur agrato mām ahaṃ haniṣyāmi mahāvrataṃ tam /
MBh, 6, 82, 17.1 sa samantāt parivṛtaḥ pitā devavratastava /
MBh, 6, 83, 5.1 bhīṣmaḥ kṛtvā mahāvyūhaṃ pitā tava viśāṃ pate /
MBh, 6, 84, 6.1 virathān rathinaścakre pitā devavratastava /
MBh, 6, 84, 38.1 etacchrutvā vacaḥ krūraṃ pitā devavratastava /
MBh, 6, 86, 11.1 so 'bhigamya mahātmānaṃ pitaraṃ satyavikramam /
MBh, 6, 87, 27.2 saindhavena parikliṣṭā paribhūya pitṝnmama //
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 89, 23.1 pitā putraṃ na jānīte putro vā pitaraṃ tathā /
MBh, 6, 92, 46.1 nyahanacca pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 92, 46.1 nyahanacca pitā putraṃ putraśca pitaraṃ raṇe /
MBh, 6, 95, 9.1 lokastad veda yad ahaṃ pituḥ priyacikīrṣayā /
MBh, 6, 97, 9.2 ārśyaśṛṅgiṃ maheṣvāsaṃ pitur atyantavairiṇam //
MBh, 6, 97, 31.1 sa teṣāṃ rathināṃ vīraḥ pitustulyaparākramaḥ /
MBh, 6, 97, 32.1 ubhayoḥ sadṛśaṃ karma sa pitur mātulasya ca /
MBh, 6, 97, 34.1 tathaiva samare rājan pitā devavratastava /
MBh, 6, 98, 5.2 nirmaryādaṃ hi yudhyante pitṛbhir bhrātṛbhiḥ saha //
MBh, 6, 99, 3.1 saṃmamarda ca tat sainyaṃ pitā devavratastava /
MBh, 6, 102, 1.2 tataḥ pitā tava kruddho niśitaiḥ sāyakottamaiḥ /
MBh, 6, 102, 15.1 amoghā hyapatan bāṇāḥ pituste bharatarṣabha /
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 102, 27.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 6, 102, 44.2 nimeṣāntaramātreṇa sajyaṃ cakre pitā tava //
MBh, 6, 102, 72.1 prāṇāṃścādatta yodhānāṃ pitā devavratastava /
MBh, 6, 102, 73.2 tathā pāṇḍavasainyāni babhañja yudhi te pitā //
MBh, 6, 103, 48.2 bālāḥ pitrā vihīnāśca tena saṃvardhitā vayam //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 103, 87.2 tātetyavocaṃ pitaraṃ pituḥ pāṇḍor mahātmanaḥ //
MBh, 6, 103, 88.1 nāhaṃ tātastava pitustāto 'smi tava bhārata /
MBh, 6, 104, 37.1 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava /
MBh, 6, 105, 23.1 evam ukto mahārāja pitā devavratastava /
MBh, 6, 110, 35.1 taṃ bhīmaḥ samaraślāghī guruṃ pitṛsamaṃ raṇe /
MBh, 6, 111, 12.1 cintayitvā mahābāhuḥ pitā devavratastava /
MBh, 6, 112, 71.1 amoghā hyapatan bāṇāḥ pituste manujeśvara /
MBh, 6, 112, 85.1 acintayitvā tān bāṇān pitā devavratastava /
MBh, 6, 112, 99.1 na ca te 'sya rujaṃ cakruḥ pitustava janeśvara /
MBh, 6, 113, 18.1 vadhyamānastato rājan pitā śāṃtanavastava /
MBh, 6, 113, 23.2 śikṣābalena nihataṃ pitrā tava viśāṃ pate //
MBh, 6, 114, 33.1 pitrā tuṣṭena me pūrvaṃ yadā kālīm udāvahat /
MBh, 6, 114, 81.1 evaṃ vibho tava pitā śarair viśakalīkṛtaḥ /
MBh, 6, 114, 99.1 yaśca datto varo mahyaṃ pitrā tena mahātmanā /
MBh, 6, 114, 111.1 ṛṣayaḥ pitaraścaiva praśaśaṃsur mahāvratam /
MBh, 6, 115, 3.2 yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ //
MBh, 6, 115, 13.1 ayaṃ pitaram ājñāya kāmārtaṃ śaṃtanuṃ purā /
MBh, 6, 115, 57.1 upadhānaṃ tato dattvā pitustava janeśvara /
MBh, 6, 116, 49.2 pitā putraṃ mātulaṃ bhāgineyo bhrātā caiva bhrātaraṃ praitu rājan //
MBh, 6, 117, 7.2 piteva putraṃ gāṅgeyaḥ pariṣvajyaikabāhunā //
MBh, 7, 1, 2.2 kim aceṣṭata viprarṣe hate pitari vīryavān //
MBh, 7, 1, 5.2 nihataṃ pitaraṃ śrutvā dhṛtarāṣṭro janādhipaḥ /
MBh, 7, 1, 35.2 pitṛvittāmbudeveśān api yo yoddhum utsahet //
MBh, 7, 2, 3.2 piteva putrāṃstvarito 'bhyayāt tataḥ saṃtārayiṣyaṃstava putrasya senām //
MBh, 7, 3, 6.2 dhanaṃjayaśaravyāptaṃ pitaraṃ te mahāvratam //
MBh, 7, 3, 12.2 yodhāṃstvam aplave hitvā pitṛlokaṃ gamiṣyasi //
MBh, 7, 5, 26.2 pitṝṇām iva dharmo 'tha ādityānām ivāmburāṭ //
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 13, 17.2 vahantīṃ pitṛlokāya śataśo rājasattama //
MBh, 7, 13, 61.1 vṛddhakṣatrasya dāyādaṃ pitur atyantavairiṇam /
MBh, 7, 16, 37.2 āhvayanto 'rjunaṃ vīrāḥ pitṛjuṣṭāṃ diśaṃ prati //
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 19, 57.1 jaghānātra pitā putraṃ putraśca pitaraṃ tathā /
MBh, 7, 24, 28.2 pitṝṇām arthasiddhyarthaṃ cakratur yuddham uttamam //
MBh, 7, 24, 29.2 drauṇir mānaṃ pituḥ kurvanmārgaṇaiḥ samavārayat //
MBh, 7, 24, 30.2 siṃhalāṅgūlalakṣmāṇaṃ pitur arthe vyavasthitam //
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 29, 41.1 pitā sutaṃ tyajati suhṛdvaraṃ suhṛt tathaiva putraḥ pitaraṃ śarāturaḥ /
MBh, 7, 31, 19.1 hanti smātra pitā putraṃ rathenābhyativartate /
MBh, 7, 31, 19.2 putraśca pitaraṃ mohānnirmaryādam avartata //
MBh, 7, 32, 18.1 taṃ cābhimanyur vacanāt pitur jyeṣṭhasya bhārata /
MBh, 7, 34, 16.2 pitṝṇāṃ mātulānāṃ ca sainyānāṃ caiva sarvaśaḥ //
MBh, 7, 34, 18.3 pitṝṇāṃ jayam ākāṅkṣann avagāhe bhinadmi ca //
MBh, 7, 34, 19.1 upadiṣṭo hi me pitrā yogo 'nīkasya bhedane /
MBh, 7, 34, 25.2 mātulasya ca yā prītir bhaviṣyati pituśca me //
MBh, 7, 35, 7.2 pitaraṃ cārjunaṃ saṃkhye na bhīr mām upayāsyati //
MBh, 7, 35, 44.1 hatān putrāṃstathā pitṝn suhṛtsaṃbandhibāndhavān /
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 39, 5.1 pitṝṇāṃ mama rājyasya haraṇasyogradhanvinām /
MBh, 7, 39, 7.2 amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ //
MBh, 7, 45, 5.1 hatān bhrātṝn pitṝn putrān suhṛtsaṃbandhibāndhavān /
MBh, 7, 45, 9.1 tam anvag evāsya pitā putragṛddhī nyavartata /
MBh, 7, 45, 11.2 pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam //
MBh, 7, 46, 17.2 aśvatthāmā tathāṣṭau ca parīpsan pitaraṃ raṇe //
MBh, 7, 47, 11.1 pitā tavāhavaṃ tyaktvā gataḥ kāpuruṣo yathā /
MBh, 7, 47, 19.1 anvasya pitaraṃ hyadya carataḥ sarvatodiśam /
MBh, 7, 47, 27.1 upadiṣṭā mayā asya pituḥ kavacadhāraṇā /
MBh, 7, 50, 32.1 sveṣāṃ priyahite yuktaṃ pitṝṇāṃ jayagṛddhinam /
MBh, 7, 50, 36.1 abhivādanadakṣaṃ taṃ pitṝṇāṃ vacane ratam /
MBh, 7, 51, 25.1 ye lokā mātṛhantṝṇāṃ ye cāpi pitṛghātinām /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 7, 53, 35.1 pitaraḥ sahagandharvāḥ suparṇāḥ sāgarādrayaḥ /
MBh, 7, 54, 14.1 diṣṭyā mahāratho vīraḥ pitustulyaparākramaḥ /
MBh, 7, 54, 23.1 anu jātaśca pitaraṃ mātṛpakṣaṃ ca vīryavān /
MBh, 7, 55, 2.2 nidhanaṃ prāptavāṃstāta pitṛtulyaparākramaḥ //
MBh, 7, 62, 8.1 sa kṛtvā pitṛkarma tvaṃ putraṃ saṃsthāpya satpathe /
MBh, 7, 66, 4.1 bhavān pitṛsamo mahyaṃ dharmarājasamo 'pi ca /
MBh, 7, 68, 28.2 kirantau vividhān bāṇān pitṛvyasanakarśitau //
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 85, 33.1 tatra devāḥ sagandharvāḥ pitaraścābruvannṛpa /
MBh, 7, 102, 85.1 pitā nastvaṃ gurur bandhustathā putrā hi te vayam /
MBh, 7, 121, 17.1 vṛddhakṣatraḥ saindhavasya pitā jagati viśrutaḥ /
MBh, 7, 126, 34.1 yacca pitrānuśiṣṭo 'si tad vacaḥ paripālaya /
MBh, 7, 129, 8.2 dhṛṣṭadyumnapitā rājan droṇam evābhyavartata //
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 131, 57.3 na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum //
MBh, 7, 131, 135.1 taṃ siddhagandharvapiśācasaṃghā nāgāḥ suparṇāḥ pitaro vayāṃsi /
MBh, 7, 135, 2.1 priyā hi pāṇḍavā nityaṃ mama cāpi pituśca me /
MBh, 7, 135, 31.2 nihatya pitaraṃ te 'dya tatastvām api saṃyuge /
MBh, 7, 140, 12.2 aśvatthāmā pitur mānaṃ kurvāṇaḥ pratyaṣedhayat //
MBh, 7, 144, 40.2 avadhīt samare putraṃ pitā bharatasattama //
MBh, 7, 144, 41.1 putraśca pitaraṃ mohāt sakhāyaṃ ca sakhā tathā /
MBh, 7, 147, 16.1 putrān anye pitṝn anye bhrātṝn anye ca mātulān /
MBh, 7, 148, 47.2 mātulānāṃ pitṝṇāṃ ca tejaso 'strabalasya ca //
MBh, 7, 149, 7.1 jaṭāsuro mama pitā rakṣasām agraṇīḥ purā /
MBh, 7, 157, 40.1 na pitā na ca me mātā na yūyaṃ bhrātarastathā /
MBh, 7, 161, 43.1 pitṛputravadhaṃ prāpya pumān kaḥ parihāpayet /
MBh, 7, 165, 106.2 madhyaṃgata ivādityo duṣprekṣyaste pitābhavat //
MBh, 7, 165, 113.1 bhīmasenastu savrīḍam abravīt pitaraṃ tava /
MBh, 7, 165, 113.2 aśvatthāmā hata iti taccābudhyata te pitā //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 165, 123.2 hata eva nṛśaṃsena pitā tava nararṣabha //
MBh, 7, 165, 124.2 vayaṃ cāpi nirutsāhā hate pitari te 'nagha //
MBh, 7, 165, 125.2 tacchrutvā droṇaputrastu nidhanaṃ pitur āhave /
MBh, 7, 166, 1.3 brāhmaṇaṃ pitaraṃ vṛddham aśvatthāmā kim abravīt //
MBh, 7, 166, 16.2 chadmanā nihataṃ śrutvā pitaraṃ pāpakarmaṇā /
MBh, 7, 166, 19.1 pitā mama yathā kṣudrair nyastaśastro nipātitaḥ /
MBh, 7, 166, 22.1 gataḥ sa vīralokāya pitā mama na saṃśayaḥ /
MBh, 7, 166, 31.1 pitrā tu mama sāvasthā prāptā nirbandhunā yathā /
MBh, 7, 166, 33.2 paralokagatasyāpi gamiṣyāmyanṛṇaḥ pituḥ //
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 166, 43.1 nārāyaṇāya me pitrā praṇamya vidhipūrvakam /
MBh, 7, 166, 44.2 vavre pitā me paramam astraṃ nārāyaṇaṃ tataḥ //
MBh, 7, 166, 50.1 tajjagrāha pitā mahyam abravīccaiva sa prabhuḥ /
MBh, 7, 167, 7.3 bhṛśaṃ śokābhitaptena pitur vadham amṛṣyatā //
MBh, 7, 167, 17.1 putrān pitṝn sakhīn bhrātṝn samāropya dṛḍhakṣatān /
MBh, 7, 167, 40.2 so 'dya keśagrahaṃ śrutvā pitur dhakṣyati no raṇe //
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 167, 43.1 piteva nityaṃ sauhārdāt piteva sa hi dharmataḥ /
MBh, 7, 167, 48.1 putrān bhrātṝn pitṝn dārāñ jīvitaṃ caiva vāsaviḥ /
MBh, 7, 168, 37.2 yathā tvayā hataḥ śūro bhagadattaḥ pituḥ sakhā //
MBh, 7, 169, 17.1 sa cāpi sṛṣṭaḥ pitrā te bhīṣmasyāntakaraḥ kila /
MBh, 7, 169, 39.2 yudhyasva kauravaiḥ sārdhaṃ mā gāḥ pitṛniveśanam //
MBh, 7, 171, 34.2 jānan pituḥ sa nidhanaṃ siṃhalāṅgūlaketanaḥ /
MBh, 7, 171, 41.2 vivyādha cainaṃ daśabhiḥ pitur vadham anusmaran //
MBh, 8, 4, 13.2 vartamānaḥ pituḥ śāstre saubhadreṇa nipātitaḥ //
MBh, 8, 18, 18.1 sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam /
MBh, 8, 24, 2.1 yad uktavān pitur mahyaṃ mārkaṇḍeyo mahān ṛṣiḥ /
MBh, 8, 24, 49.1 kumārapitre tryakṣāya pravarāyudhadhāriṇe /
MBh, 8, 24, 53.1 pitṛdevarṣisaṃghebhyo vare datte mahātmanā /
MBh, 8, 24, 129.2 pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit //
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 27, 75.1 pitā mātā ca putraś ca śvaśrūśvaśuramātulāḥ /
MBh, 8, 30, 37.1 na devāḥ pratigṛhṇanti pitaro brāhmaṇās tathā /
MBh, 8, 30, 76.2 dakṣiṇāṃ pitaro guptāṃ yamena śubhakarmaṇā //
MBh, 8, 32, 45.1 pitaraṃ tu parīpsantaḥ karṇaputrāḥ prahāriṇaḥ /
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 8, 36, 22.2 dṛṣṭvā ca bāndhavān anye pitṝn anye pitāmahān //
MBh, 8, 36, 38.2 pitṛnāmāni ca raṇe gotranāmāni cābhitaḥ //
MBh, 8, 42, 26.3 yenaiva te pitur dattaṃ yatamānasya saṃyuge //
MBh, 8, 44, 34.2 pituḥ samīpe tiṣṭhantaṃ tribhir anyair avidhyata //
MBh, 8, 44, 41.2 trigartānāṃ balaṃ pūrṇaṃ jagāma pitṛnandanaḥ //
MBh, 8, 49, 35.1 so 'ndhau ca mātāpitarau bibharty anyāṃś ca saṃśritān /
MBh, 8, 49, 58.1 bhavān mātṛsamo 'smākaṃ tathā pitṛsamo 'pi ca /
MBh, 8, 63, 40.1 devās tu pitṛbhiḥ sārdhaṃ sagaṇārjunato 'bhavan /
MBh, 8, 63, 44.2 maharṣayo vedavidaḥ pitaraś ca svadhābhujaḥ //
MBh, 8, 65, 44.2 hatān avākīrya śarakṣatāṃś ca lālapyamānāṃs tanayān pitṝṃś ca //
MBh, 9, 3, 11.1 putro bhrātā pitā caiva svasreyo mātulastathā /
MBh, 9, 4, 28.2 pitṝṇāṃ gatam ānṛṇyaṃ kṣatradharmasya cobhayoḥ //
MBh, 9, 4, 36.1 paśyanti nūnaṃ pitaraḥ pūjitāñ śakrasaṃsadi /
MBh, 9, 8, 33.1 tāṃ nadīṃ pitṛlokāya vahantīm atibhairavām /
MBh, 9, 9, 41.2 sutasomo 'bhidudrāva parīpsan pitaraṃ raṇe //
MBh, 9, 22, 87.2 pitṝn bhrātṝn vayasyāṃśca putrān api tathāpare //
MBh, 9, 23, 35.1 maurkhyād yena pitā vṛddhaḥ pratyākhyāto janārdana /
MBh, 9, 24, 6.2 vicukruśuḥ pitṝn anye sahāyān apare punaḥ //
MBh, 9, 24, 12.2 putrān anye pitṝn anye punar yuddham arocayan //
MBh, 9, 27, 26.2 sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe //
MBh, 9, 30, 23.2 imānnipatitān dṛṣṭvā putrān bhrātṝn pitṝṃstathā //
MBh, 9, 30, 46.1 suhṛdastādṛśān hitvā putrān bhrātṝn pitṝn api /
MBh, 9, 34, 45.1 tā gatvā pitaraṃ prāhuḥ prajāpatim atandritāḥ /
MBh, 9, 34, 50.1 tatastāḥ sahitāḥ sarvā bhūyaḥ pitaram abruvan /
MBh, 9, 34, 53.1 gatvā ca pitaraṃ prāhuḥ praṇamya śirasā tadā /
MBh, 9, 35, 9.2 abhavad gautamo nityaṃ pitā dharmarataḥ sadā //
MBh, 9, 35, 12.2 tritaḥ sa śreṣṭhatāṃ prāpa yathaivāsya pitā tathā //
MBh, 9, 36, 7.1 tatra modanti devāśca pitaraśca savīrudhaḥ /
MBh, 9, 43, 29.2 sādhyā viśve 'tha maruto vasavaḥ pitarastathā //
MBh, 9, 44, 6.2 viśvedevair marudbhiśca sādhyaiśca pitṛbhiḥ saha //
MBh, 9, 44, 26.2 gandharvayakṣarakṣāṃsi munayaḥ pitarastathā //
MBh, 9, 44, 49.1 evaṃ sādhyāśca rudrāśca vasavaḥ pitarastathā /
MBh, 9, 49, 27.1 tasmācca pitṛlokaṃ taṃ vrajantaṃ so 'nvapaśyata /
MBh, 9, 49, 27.2 pitṛlokācca taṃ yāntaṃ yāmyaṃ lokam apaśyata //
MBh, 9, 49, 55.1 saṃnyāsakṛtabuddhiṃ taṃ bhūtāni pitṛbhiḥ saha /
MBh, 9, 50, 17.1 viśve devāḥ sapitaro gandharvāpsarasāṃ gaṇāḥ /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 9, 51, 6.1 upavāsaiḥ pūjayantī pitṝn devāṃśca sā purā /
MBh, 9, 51, 7.1 sā pitrā dīyamānāpi bhartre naicchad aninditā /
MBh, 9, 51, 8.2 pitṛdevārcanaratā babhūva vijane vane //
MBh, 9, 55, 23.2 samāptaṃ bharataśreṣṭha mātāpitrośca darśanam //
MBh, 9, 58, 21.1 ghātayitvā vayasyāṃśca bhrātṝn atha pitṝṃstathā /
MBh, 9, 63, 17.1 abhijñau kṣatradharmasya mama mātā pitā ca me /
MBh, 9, 63, 36.1 snuṣābhiḥ prasnuṣābhiśca vṛddho rājā pitā mama /
MBh, 9, 64, 36.1 pitā me nihataḥ kṣudraiḥ sunṛśaṃsena karmaṇā /
MBh, 10, 1, 12.1 kathaṃ rājñaḥ pitā bhūtvā svayaṃ rājā ca saṃjaya /
MBh, 10, 3, 23.2 pitaraṃ nihataṃ dṛṣṭvā kiṃ nu vakṣyāmi saṃsadi //
MBh, 10, 3, 24.2 gantāsmi padavīṃ rājñaḥ pituścāpi mahādyuteḥ //
MBh, 10, 3, 31.2 prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 10, 4, 23.1 kiṃ nāma duḥkhaṃ loke 'smin pitur vadham anusmaran /
MBh, 10, 4, 24.1 yathā ca nihataḥ pāpaiḥ pitā mama viśeṣataḥ /
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 10, 5, 17.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 5, 25.1 pitṛhantṝn ahaṃ hatvā pāñcālānniśi sauptike /
MBh, 10, 5, 31.1 aśvatthāmā tu saṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 5, 32.2 nyastaśastro mama pitā dhṛṣṭadyumnena pātitaḥ //
MBh, 10, 7, 9.1 kumārapitaraṃ piṅgaṃ govṛṣottamavāhanam /
MBh, 10, 8, 48.1 tataḥ paramasaṃkruddhaḥ pitur vadham anusmaran /
MBh, 10, 8, 91.2 nājānan pitaraḥ putrān bhrātṝn bhrātara eva ca //
MBh, 10, 8, 104.1 tataḥ prakāśe śibire khaḍgena pitṛnandanaḥ /
MBh, 10, 8, 115.1 mātṝr anye pitṝn anye bhrātṝn anye vicukruśuḥ /
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 10, 9, 29.2 hataputrāṃ tu śocāmi gāndhārīṃ pitaraṃ ca te /
MBh, 10, 9, 36.1 kṛpasya tava vīryeṇa mama caiva pituśca me /
MBh, 10, 9, 53.1 na me 'karot tad gāṅgeyo na karṇo na ca te pitā /
MBh, 10, 10, 11.1 hatvā bhrātṝn vayasyāṃśca pitṝn putrān suhṛdgaṇān /
MBh, 10, 10, 24.2 bhrātṝṃśca putrāṃśca hatānniśamya pāñcālarājaṃ pitaraṃ ca vṛddham /
MBh, 10, 12, 10.1 sa tad ājñāya duṣṭātmā pitur vacanam apriyam /
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 10, 12, 14.2 tad adya mayi dāśārha yathā pitari me tathā //
MBh, 10, 15, 21.1 brahmāstram apyavāpyaitad upadeśāt pitustava /
MBh, 10, 17, 13.1 so 'bravīt pitaraṃ dṛṣṭvā giriśaṃ magnam ambhasi /
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 11, 1, 8.1 pitṝṇāṃ putrapautrāṇāṃ jñātīnāṃ suhṛdāṃ tathā /
MBh, 11, 2, 12.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
MBh, 11, 8, 10.1 ityuktvā tu mahātmānaṃ pitaraṃ brahmavittamam /
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 11, 1.3 śuśruve pitaraṃ vṛddhaṃ niryātaṃ gajasāhvayāt //
MBh, 11, 11, 7.2 yadāvadhīt pitṝn bhrātṝn gurūn putrān sakhīn api //
MBh, 11, 11, 9.1 kiṃ nu rājyena te kāryaṃ pitṝn bhrātṝn apaśyataḥ /
MBh, 11, 11, 10.2 vavande pitaraṃ jyeṣṭhaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 11, 11, 11.1 tato 'bhivādya pitaraṃ dharmeṇāmitrakarśanāḥ /
MBh, 11, 11, 12.1 tam ātmajāntakaraṇaṃ pitā putravadhārditaḥ /
MBh, 11, 16, 11.2 apaśyanta hatāṃstatra putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 19.2 pṛthag evābhyadhāvanta putrān bhrātṝn pitṝn patīn //
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 11, 16, 56.2 bhrātṛbhiḥ pitṛbhiḥ putrair upakīrṇāṃ vasuṃdharām //
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 11, 20, 1.3 pitrā tvayā ca dāśārha dṛptaṃ siṃham ivotkaṭam //
MBh, 11, 20, 14.2 pitṝnmāṃ caiva duḥkhārtāṃ vihāya kva gamiṣyasi //
MBh, 11, 20, 23.2 pitṛloke sametyānyāṃ mām ivāmantrayiṣyasi //
MBh, 11, 23, 20.1 pālayānaḥ pituḥ śāstram ūrdhvaretā mahāyaśāḥ /
MBh, 11, 25, 24.1 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha /
MBh, 11, 25, 25.1 evaṃ mamāpi putrasya putraḥ pitaram anvagāt /
MBh, 11, 26, 39.1 pitṛmedhāśca keṣāṃcid avartanta mahātmanām /
MBh, 11, 27, 2.2 tataḥ pitṝṇāṃ pautrāṇāṃ bhrātṝṇāṃ svajanasya ca //
MBh, 12, 3, 28.1 pitā gurur na saṃdeho vedavidyāpradaḥ prabhuḥ /
MBh, 12, 6, 5.2 bhāskareṇa ca devena pitrā dharmabhṛtāṃ vara //
MBh, 12, 7, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 7, 17.2 pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam //
MBh, 12, 7, 18.1 yadaiṣām aṅga pitarau jātau kāmamayāviva /
MBh, 12, 7, 26.1 taṃ pitā putragṛddhitvād anumene 'naye sthitam /
MBh, 12, 7, 26.2 anavekṣyaiva pitaraṃ gāṅgeyaṃ viduraṃ tathā /
MBh, 12, 8, 31.1 jitvā mamatvaṃ bruvate putrā iva pitur dhane /
MBh, 12, 9, 10.2 pitṝn devāṃśca vanyena vāgbhir adbhiśca tarpayan //
MBh, 12, 10, 22.2 abibhratā putrapautrān devarṣīn atithīn pitṝn //
MBh, 12, 11, 3.2 tyaktvā gṛhān pitṝṃścaiva tān indro 'nvakṛpāyata //
MBh, 12, 11, 17.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 19.1 devavaṃśān pitṛvaṃśān brahmavaṃśāṃśca śāśvatān /
MBh, 12, 11, 24.1 dattvātithibhyo devebhyaḥ pitṛbhyaḥ svajanasya ca /
MBh, 12, 12, 4.1 anāstikān āstikānāṃ prāṇadāḥ pitaraśca ye /
MBh, 12, 12, 17.1 pitṛdevātithikṛte samārambho 'tra śasyate /
MBh, 12, 12, 31.1 aniṣṭvā ca mahāyajñair akṛtvā ca pitṛsvadhām /
MBh, 12, 13, 12.1 bhavān pitā bhavānmātā bhavān bhrātā bhavān guruḥ /
MBh, 12, 15, 42.2 tiṣṭhet pitṛmate dharme yadi daṇḍo na pālayet //
MBh, 12, 17, 14.1 panthānau pitṛyānaśca devayānaśca viśrutau /
MBh, 12, 17, 14.2 ījānāḥ pitṛyānena devayānena mokṣiṇaḥ //
MBh, 12, 18, 9.1 naitenātithayo rājan devarṣipitarastathā /
MBh, 12, 18, 10.1 devatātithibhiścaiva pitṛbhiścaiva pārthiva /
MBh, 12, 23, 4.1 gṛhasthaṃ hi sadā devāḥ pitara ṛṣayastathā /
MBh, 12, 24, 22.2 devān pitṝn ṛṣīṃścaiva mā cādharme manaḥ kṛthāḥ //
MBh, 12, 24, 27.3 sa ca pūto narapatistvaṃ cāpi pitṛbhiḥ saha //
MBh, 12, 25, 6.1 atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata /
MBh, 12, 25, 13.3 kāmakrodhāvanādṛtya piteva samadarśanaḥ //
MBh, 12, 26, 17.1 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 28, 8.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 28, 38.1 mātṛpitṛsahasrāṇi putradāraśatāni ca /
MBh, 12, 28, 52.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 28, 54.2 pitṛdevamaharṣīṇām ānṛṇyāyānasūyakaḥ //
MBh, 12, 29, 47.2 sarvasyāsīt pitṛsamo rāmo rājyaṃ yadānvaśāt //
MBh, 12, 29, 74.2 yaṃ devā maruto garbhaṃ pituḥ pārśvād apāharan //
MBh, 12, 29, 76.1 yaṃ dṛṣṭvā pitur utsaṅge śayānaṃ devarūpiṇam /
MBh, 12, 29, 109.2 pitṝn svadhābhiḥ kāmaiśca striyaḥ svāḥ puruṣarṣabha //
MBh, 12, 30, 13.2 kanye viprāvupacara devavat pitṛvacca ha //
MBh, 12, 30, 14.1 sā tu kanyā tathetyuktvā pitaraṃ dharmacāriṇī /
MBh, 12, 31, 42.2 cittaṃ prasādayāmāsa pitur mātuśca vīryavān //
MBh, 12, 31, 43.1 kārayāmāsa rājyaṃ sa pitari svargate vibhuḥ /
MBh, 12, 31, 44.2 tarpayāmāsa devāṃśca pitṝṃścaiva mahādyutiḥ //
MBh, 12, 33, 1.2 hatāḥ putrāśca pautrāśca bhrātaraḥ pitarastathā /
MBh, 12, 33, 9.1 apaśyantyaḥ pitṝn bhrātṝn patīn putrāṃśca yoṣitaḥ /
MBh, 12, 34, 5.1 na yasya mātāpitarau nānugrāhyo 'sti kaścana /
MBh, 12, 35, 14.1 pitrā vibhajate putro yaśca syād gurutalpagaḥ /
MBh, 12, 36, 25.1 niveśyaṃ tu bhavet tena sadā tārayitā pitṝn /
MBh, 12, 37, 27.1 devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ /
MBh, 12, 37, 42.1 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ /
MBh, 12, 38, 40.1 narayānena tu jyeṣṭhaḥ pitā pārthasya bhārata /
MBh, 12, 39, 17.2 dhaumyaṃ guruṃ puraskṛtya jyeṣṭhaṃ pitaram eva ca //
MBh, 12, 41, 4.1 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param /
MBh, 12, 41, 17.1 utthāyotthāya yat kāryam asya rājñaḥ pitur mama /
MBh, 12, 47, 24.1 śukle devān pitṝn kṛṣṇe tarpayatyamṛtena yaḥ /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 49, 44.1 tataḥ pitṛvadhāmarṣād rāmaḥ paramamanyumān /
MBh, 12, 49, 76.1 eteṣāṃ pitaraścaiva tathaiva ca pitāmahāḥ /
MBh, 12, 50, 15.1 varadānāt pituḥ kāmaṃ chandamṛtyur asi prabho /
MBh, 12, 54, 36.1 tebhyaḥ piteva putrebhyo rājan brūhi paraṃ nayam /
MBh, 12, 55, 15.1 pitṝn pitāmahān putrān gurūn saṃbandhibāndhavān /
MBh, 12, 57, 9.2 nyamajjayad ataḥ pitrā nirbhartsya sa vivāsitaḥ //
MBh, 12, 57, 33.1 putrā iva pitur gehe viṣaye yasya mānavāḥ /
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 63, 20.1 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi /
MBh, 12, 63, 20.1 arcayitvā pitṝn samyak pitṛyajñair yathāvidhi /
MBh, 12, 65, 17.2 mātāpitror hi kartavyā śuśrūṣā sarvadasyubhiḥ /
MBh, 12, 65, 19.1 pitṛyajñāstathā kūpāḥ prapāśca śayanāni ca /
MBh, 12, 66, 8.1 āhnikaṃ bhūtayajñāṃśca pitṛyajñāṃśca mānuṣān /
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 70, 30.2 samyaṅ nītā daṇḍanītir yathā mātā yathā pitā //
MBh, 12, 73, 21.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 73, 22.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 12, 74, 3.1 ubhau prajā vardhayato devān pūrvān parān pitṝn /
MBh, 12, 76, 23.1 śauryaṃ balaṃ ca sattvaṃ ca pitā tava sadābravīt /
MBh, 12, 76, 24.2 putreṣvāśāsate nityaṃ pitaro daivatāni ca //
MBh, 12, 81, 17.2 tasmin kurvīta viśvāsaṃ yathā pitari vai tathā //
MBh, 12, 81, 24.2 viśvāsaste bhavet tatra yathā pitari vai tathā //
MBh, 12, 83, 62.1 pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ /
MBh, 12, 83, 62.2 vyāpanne bhavato rājye rājan pitari saṃsthite //
MBh, 12, 86, 26.2 yo hanyāt pitarastasya bhrūṇahatyām avāpnuyuḥ //
MBh, 12, 90, 24.1 ito dattena jīvanti devāḥ pitṛgaṇāstathā /
MBh, 12, 92, 5.2 śīladoṣān vinirhantuṃ sa pitā sa prajāpatiḥ //
MBh, 12, 92, 54.2 devarṣipitṛgandharvāḥ kīrtayantyamitaujasaḥ //
MBh, 12, 99, 8.1 atithīn annapānena pitṝṃśca svadhayā tathā /
MBh, 12, 105, 17.1 kva nu te 'dya pitā rājan kva nu te 'dya pitāmahaḥ /
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 8.2 pitṛvṛttyā tvimaṃ lokaṃ mātṛvṛttyā tathāparam /
MBh, 12, 109, 15.2 daśācāryān upādhyāya upādhyāyān pitā daśa //
MBh, 12, 109, 16.1 pitṝn daśa tu mātaikā sarvāṃ vā pṛthivīm api /
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 109, 17.1 ubhau hi mātāpitarau janmani vyupayujyataḥ /
MBh, 12, 109, 17.2 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 12, 109, 18.1 avadhyā hi sadā mātā pitā cāpyapakāriṇau /
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 109, 22.1 yena prītāśca pitarastena prītaḥ pitāmahaḥ /
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 12, 109, 23.3 ṛṣayaśca hi devāśca prīyante pitṛbhiḥ saha //
MBh, 12, 109, 24.2 na ca mātā na ca pitā tādṛśo yādṛśo guruḥ //
MBh, 12, 109, 26.1 upādhyāyaṃ pitaraṃ mātaraṃ ca ye 'bhidruhyanti manasā karmaṇā vā /
MBh, 12, 111, 5.1 mātāpitrośca ye vṛttiṃ vartante dharmakovidāḥ /
MBh, 12, 112, 9.1 vasan pitṛvane raudre śaucaṃ lapsitum icchasi /
MBh, 12, 112, 24.2 pūjayethā mahābhāgān yathācāryān yathā pitṝn //
MBh, 12, 121, 2.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 121, 57.1 mātā pitā ca bhrātā ca bhāryā cātha purohitaḥ /
MBh, 12, 122, 27.2 yamaṃ vaivasvataṃ cāpi pitṝṇām akarot patim //
MBh, 12, 124, 6.2 duryodhanastadāsīnaḥ sarvaṃ pitre nyavedayat //
MBh, 12, 124, 61.3 duryodhanastu pitaraṃ bhūya evābravīd idam //
MBh, 12, 126, 4.2 pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā //
MBh, 12, 126, 11.1 nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha /
MBh, 12, 126, 14.2 bhūridyumnapitā dhīmān raghuśreṣṭho mahāyaśāḥ //
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 127, 8.2 mātāpitṛbhyām ānṛṇyaṃ kiṃ kṛtvā samavāpnuyāt /
MBh, 12, 127, 9.3 mātāpitror aharahaḥ pūjanaṃ kāryam añjasā //
MBh, 12, 133, 6.2 sa vṛddhāvandhapitarau mahāraṇye 'bhyapūjayat //
MBh, 12, 133, 12.2 pālayāsmān yathānyāyaṃ yathā mātā yathā pitā //
MBh, 12, 133, 15.2 pūjyante yatra devāśca pitaro 'tithayastathā //
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 136, 81.2 mārjārorasi visrabdhaḥ suṣvāpa pitṛmātṛvat //
MBh, 12, 136, 126.1 amātyo me bhava prājña piteva hi praśādhi mām /
MBh, 12, 136, 139.1 arthayuktyā hi dṛśyante pitā mātā sutāstathā /
MBh, 12, 136, 140.1 putraṃ hi mātāpitarau tyajataḥ patitaṃ priyam /
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 99.1 pitā mātā gurur goptā vahnir vaiśravaṇo yamaḥ /
MBh, 12, 137, 100.1 pitā hi rājā rāṣṭrasya prajānāṃ yo 'nukampakaḥ /
MBh, 12, 138, 47.1 putro vā yadi vā bhrātā pitā vā yadi vā suhṛt /
MBh, 12, 142, 39.1 devānāṃ ca munīnāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 144, 6.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
MBh, 12, 146, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 146, 14.1 pitṛvaṃśam imaṃ paśya tvatkṛte narakaṃ gatam /
MBh, 12, 147, 9.2 brahman piteva putrebhyaḥ prati māṃ vāñcha śaunaka //
MBh, 12, 149, 21.2 na ca puṣṇanti saṃvṛddhāste mātāpitarau kvacit //
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 149, 34.1 na karmaṇā pituḥ putraḥ pitā vā putrakarmaṇā /
MBh, 12, 149, 48.2 pitṝṇāṃ vaṃśakartāraṃ vane tyaktvā kva yāsyatha //
MBh, 12, 149, 60.3 gṛdhravākyāt kathaṃ putraṃ tyajadhvaṃ pitṛpiṇḍadam //
MBh, 12, 149, 77.1 mātaraṃ pitaraṃ caiva bāndhavān suhṛdastathā /
MBh, 12, 152, 23.1 pitṛdevātitheyāśca nityodyuktāstathaiva ca /
MBh, 12, 155, 11.1 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ /
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 159, 13.3 athainaṃ parirakṣeta pitā putram ivaurasam //
MBh, 12, 159, 57.1 tyajatyakāraṇe yaśca pitaraṃ mātaraṃ tathā /
MBh, 12, 160, 18.1 tābhyo viśvāni bhūtāni devāḥ pitṛgaṇāstathā /
MBh, 12, 168, 6.2 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 168, 7.2 naṣṭe dhane vā dāre vā putre pitari vā mṛte /
MBh, 12, 169, 2.3 pituḥ putreṇa saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 169, 4.1 so 'bravīt pitaraṃ putraḥ svādhyāyakaraṇe ratam /
MBh, 12, 169, 5.2 pitastad ācakṣva yathārthayogaṃ mamānupūrvyā yena dharmaṃ careyam //
MBh, 12, 169, 6.1 pitovāca /
MBh, 12, 169, 6.2 vedān adhītya brahmacaryeṇa putra putrān icchet pāvanārthaṃ pitṝṇām /
MBh, 12, 169, 8.1 pitovāca /
MBh, 12, 169, 36.2 ātmānam anviccha guhāṃ praviṣṭaṃ pitāmahaste kva gataḥ pitā ca //
MBh, 12, 169, 37.2 putrasyaitad vacaḥ śrutvā tathākārṣīt pitā nṛpa /
MBh, 12, 170, 18.1 sa prasiktamanā bhogān visṛjya pitṛsaṃcitān /
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 201, 20.2 te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ //
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 214, 14.1 devatābhyaḥ pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 217, 29.1 devā manuṣyāḥ pitaro gandharvoragarākṣasāḥ /
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 220, 111.2 putraśca pitaraṃ mohāt preṣayiṣyati karmasu //
MBh, 12, 221, 42.1 pitṛdevātithīṃścaiva yathāvat te 'bhyapūjayan /
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 221, 54.2 putrāḥ pitṝn abhyavadan bhāryāścābhyavadan patīn //
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 221, 56.2 aniṣṭvā saṃvibhajyātha pitṛdevātithīn gurūn //
MBh, 12, 221, 72.1 pitā caiva janitrī ca śrāntau vṛttotsavāviva /
MBh, 12, 221, 76.1 prayatnenāpi cārakṣaccittaṃ putrasya vai pitā /
MBh, 12, 224, 10.1 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate /
MBh, 12, 224, 45.2 ajo janayate brahmā devarṣipitṛmānavān //
MBh, 12, 226, 13.2 devarṣipitṛgurvarthaṃ vṛddhāturabubhukṣatām //
MBh, 12, 235, 13.2 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā //
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 235, 18.1 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ /
MBh, 12, 242, 3.2 sarvato niṣpatiṣṇūni pitā bālān ivātmajān //
MBh, 12, 250, 5.1 priyān putrān vayasyāṃśca bhrātṝnmātṝḥ pitṝn api /
MBh, 12, 253, 33.2 tyaktā mātṛpitṛbhyāṃ te na cākampata jājaliḥ //
MBh, 12, 256, 4.1 saṃbhāvayanti pitaraṃ tvayā saṃbhāvitāḥ khagāḥ /
MBh, 12, 256, 4.2 asaṃśayaṃ pitā ca tvaṃ putrān āhvaya jājale //
MBh, 12, 258, 7.2 pitroktaḥ kupitenātha jahīmāṃ jananīm iti //
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 258, 11.2 pitaraṃ cāpyavajñāya kaḥ pratiṣṭhām avāpnuyāt //
MBh, 12, 258, 12.1 anavajñā pitur yuktā dhāraṇaṃ mātṛrakṣaṇam /
MBh, 12, 258, 13.1 pitā hyātmānam ādhatte jāyāyāṃ jajñiyām iti /
MBh, 12, 258, 14.1 so 'ham ātmā svayaṃ pitrā putratve prakṛtaḥ punaḥ /
MBh, 12, 258, 15.1 jātakarmaṇi yat prāha pitā yaccopakarmaṇi /
MBh, 12, 258, 15.2 paryāptaḥ sa dṛḍhīkāraḥ pitur gauravaniścaye //
MBh, 12, 258, 16.2 pitā yad āha dharmaḥ sa vedeṣvapi suniścitaḥ //
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 258, 18.1 tasmāt pitur vacaḥ kāryaṃ na vicāryaṃ kathaṃcana /
MBh, 12, 258, 18.2 pātakānyapi pūyante pitur vacanakāriṇaḥ //
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 20.1 pitā svargaḥ pitā dharmaḥ pitā paramakaṃ tapaḥ /
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 21.1 āśiṣastā bhajantyenaṃ puruṣaṃ prāha yāḥ pitā /
MBh, 12, 258, 21.2 niṣkṛtiḥ sarvapāpānāṃ pitā yad abhinandati //
MBh, 12, 258, 22.2 kliśyann api sutasnehaiḥ pitā snehaṃ na muñcati //
MBh, 12, 258, 23.1 etad vicintitaṃ tāvat putrasya pitṛgauravam /
MBh, 12, 258, 23.2 pitā hyalpataraṃ sthānaṃ cintayiṣyāmi mātaram //
MBh, 12, 258, 32.2 taṃ mātā vā pitā veda bhūtārtho mātari sthitaḥ //
MBh, 12, 258, 33.2 mātur bharaṇamātreṇa prītiḥ snehaḥ pituḥ prajāḥ //
MBh, 12, 258, 40.1 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ /
MBh, 12, 258, 41.2 dīrghaḥ kālo vyatikrāntastatastasyāgamat pitā //
MBh, 12, 258, 57.1 cirakārī tu pitaraṃ dṛṣṭvā paramaduḥkhitaḥ /
MBh, 12, 258, 61.1 buddhiścāsīt sutaṃ dṛṣṭvā pituścaraṇayor natam /
MBh, 12, 258, 62.1 tataḥ pitrā ciraṃ stutvā ciraṃ cāghrāya mūrdhani /
MBh, 12, 259, 3.2 vadhāya nīyamāneṣu pitur evānuśāsanāt //
MBh, 12, 259, 10.2 bhāryā mātā pitā putro hanyate puruṣe hate /
MBh, 12, 259, 21.2 na gandharvapitṝṇāṃ ca kaḥ kasyeha na kaścana //
MBh, 12, 261, 14.1 arciṣmanto barhiṣadaḥ kravyādāḥ pitaraḥ smṛtāḥ /
MBh, 12, 261, 15.2 ṛṇavanto yadā martyāḥ pitṛdevadvijātiṣu //
MBh, 12, 268, 1.2 bhrātaraḥ pitaraḥ putrā jñātayaḥ suhṛdastathā /
MBh, 12, 276, 18.1 devatābhyaḥ pitṛbhyaśca saṃvibhāgo 'tithiṣvapi /
MBh, 12, 277, 17.1 bhojanācchādane caiva mātrā pitrā ca saṃgraham /
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 281, 10.2 pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca //
MBh, 12, 281, 22.1 agnir ātmā ca mātā ca pitā janayitā tathā /
MBh, 12, 284, 16.2 viśvedevāstathā sādhyāḥ pitaro 'tha marudgaṇāḥ //
MBh, 12, 286, 1.2 pitā sakhāyo guravaḥ striyaśca na nirguṇā nāma bhavanti loke /
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 287, 37.1 na mātā na pitā kiṃcit kasyacit pratipadyate /
MBh, 12, 287, 38.1 mātā putraḥ pitā bhrātā bhāryā mitrajanastathā /
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 290, 7.1 pitṝṇāṃ viṣayāñjñātvā tiryakṣu caratāṃ nṛpa /
MBh, 12, 293, 16.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija //
MBh, 12, 299, 7.3 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama //
MBh, 12, 299, 7.3 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama //
MBh, 12, 299, 8.1 devāḥ pitṝṇāṃ ca sutā devair lokāḥ samāvṛtāḥ /
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 306, 18.2 vyāpto yajño mahārāja pitustava mahātmanaḥ //
MBh, 12, 306, 20.2 pitrā te munibhiścaiva tato 'ham anumānitaḥ //
MBh, 12, 306, 60.1 kaśyapasya pituścaiva pūrvam eva mayā śrutam /
MBh, 12, 306, 61.1 daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ /
MBh, 12, 306, 63.2 kathyate devaloke ca pitṛloke ca brāhmaṇa //
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 309, 29.2 nivasati bhṛśam asukhaṃ pitṛviṣayavipinam avagāhya sa pāpaḥ //
MBh, 12, 309, 49.1 na mātṛpitṛbāndhavā na saṃstutaḥ priyo janaḥ /
MBh, 12, 309, 84.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
MBh, 12, 309, 92.2 śuko gataḥ parityajya pitaraṃ mokṣadeśikam //
MBh, 12, 311, 11.1 bibhrat pituśca kauravya rūpavarṇam anuttamam /
MBh, 12, 311, 22.2 upatasthur mahārāja yathāsya pitaraṃ tathā //
MBh, 12, 312, 1.2 sa mokṣam anucintyaiva śukaḥ pitaram abhyagāt /
MBh, 12, 312, 4.1 pitur niyogājjagrāha śuko brahmavidāṃ varaḥ /
MBh, 12, 312, 7.1 pitur niyogād agamanmaithilaṃ janakaṃ nṛpam /
MBh, 12, 312, 16.1 pitur vacanam ājñāya tam evārthaṃ vicintayan /
MBh, 12, 313, 10.2 pitrāham ukto bhadraṃ te mokṣadharmārthakovidaḥ /
MBh, 12, 313, 12.1 so 'haṃ pitur niyogāt tvām upapraṣṭum ihāgataḥ /
MBh, 12, 313, 15.2 devatānāṃ pitṝṇāṃ cāpyanṛṇaścānasūyakaḥ //
MBh, 12, 314, 25.2 tatrāśramapadaṃ puṇyaṃ dadarśa pitur uttamam /
MBh, 12, 314, 28.1 so 'bhigamya pituḥ pādāvagṛhṇād araṇīsutaḥ /
MBh, 12, 314, 29.1 tato nivedayāmāsa pitre sarvam aśeṣataḥ /
MBh, 12, 315, 26.1 apṛcchat pitaraṃ brahman kuto vāyur abhūd ayam /
MBh, 12, 315, 30.1 devayānacaro viṣṇoḥ pitṛyānaśca tāmasaḥ /
MBh, 12, 318, 17.2 āyuṣmāñ jāyate putraḥ kathaṃ pretaḥ pitaiva saḥ //
MBh, 12, 318, 19.1 apare dhanadhānyāni bhogāṃśca pitṛsaṃcitān /
MBh, 12, 318, 60.2 tasmād anujñāṃ samprāpya jagāma pitaraṃ prati //
MBh, 12, 318, 63.3 pitaraṃ samparityajya jagāma dvijasattamaḥ //
MBh, 12, 319, 21.3 pitṛśuśrūṣayā siddhiṃ samprāpto 'yam anuttamām //
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 319, 22.1 pitṛbhakto dṛḍhatapāḥ pituḥ sudayitaḥ sutaḥ /
MBh, 12, 319, 22.2 ananyamanasā tena kathaṃ pitrā vivarjitaḥ //
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 12, 320, 18.1 taṃ prakramantam ājñāya pitā snehasamanvitaḥ /
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 8.2 dharmātmajaḥ saṃbabhūva pitaivaṃ me 'bhyabhāṣata //
MBh, 12, 321, 19.2 pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau /
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 12, 321, 26.1 pitā mātā ca sarvasya jagataḥ śāśvato guruḥ /
MBh, 12, 321, 26.2 kaṃ tvadya yajase devaṃ pitaraṃ kaṃ na vidmahe //
MBh, 12, 321, 31.1 nāsti tasmāt paro 'nyo hi pitā devo 'thavā dvijaḥ /
MBh, 12, 322, 16.2 vistīrṇaiṣā kathā rājañśrutā me pitṛsaṃnidhau /
MBh, 12, 322, 18.1 dhārmiko nityabhaktaśca pitṝnnityam atandritaḥ /
MBh, 12, 322, 20.1 pitṛśeṣeṇa viprāṃśca saṃvibhajyāśritāṃśca saḥ /
MBh, 12, 322, 50.1 tataste lokapitaraḥ sarvalokārthacintakāḥ /
MBh, 12, 326, 54.1 mūrtimantaḥ pitṛgaṇāṃścaturaḥ paśya sattama /
MBh, 12, 326, 55.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 55.2 devānāṃ ca pitṝṇāṃ ca pitā hyeko 'ham āditaḥ //
MBh, 12, 326, 60.2 pitṝṇāṃ ca mahābhāga satataṃ saṃśitavrata /
MBh, 12, 326, 110.2 śrāvayāmāsa rājendra pitṝṇāṃ munisattamaḥ //
MBh, 12, 326, 111.1 mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ /
MBh, 12, 326, 119.2 sa hi mātā pitā caiva kṛtsnasya jagato guruḥ //
MBh, 12, 327, 69.2 eṣa mātā pitā caiva yuṣmākaṃ ca pitāmahaḥ /
MBh, 12, 329, 45.4 tatastāḥ śeṣāḥ patnya īrṣyāvatyaḥ pituḥ samīpaṃ gatvemam arthaṃ śaśaṃsuḥ /
MBh, 12, 333, 6.1 mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat /
MBh, 12, 333, 7.1 yajāmyahaṃ pitṝn sādho nārāyaṇavidhau kṛte /
MBh, 12, 333, 7.2 evaṃ sa eva bhagavān pitā mātā pitāmahaḥ /
MBh, 12, 333, 7.3 ijyate pitṛyajñeṣu mayā nityaṃ jagatpatiḥ //
MBh, 12, 333, 8.1 śrutiścāpyaparā deva putrān hi pitaro 'yajan /
MBh, 12, 333, 8.3 tataste mantradāḥ putrāḥ pitṛtvam upapedire //
MBh, 12, 333, 9.2 putrāśca pitaraścaiva parasparam apūjayan //
MBh, 12, 333, 10.2 kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 333, 17.1 tasya cintayataḥ sadyaḥ pitṛkāryavidhiṃ param /
MBh, 12, 333, 17.3 āśritā dharaṇīṃ piṇḍās tasmāt pitara eva te //
MBh, 12, 333, 18.2 bhavantu pitaro loke mayā sṛṣṭāḥ sanātanāḥ //
MBh, 12, 333, 19.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
MBh, 12, 333, 20.2 ko vā mama pitā loke aham eva pitāmahaḥ //
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 333, 23.1 etadarthaṃ śubhamate pitaraḥ piṇḍasaṃjñitāḥ /
MBh, 12, 333, 24.1 ye yajanti pitṝn devān gurūṃścaivātithīṃstathā /
MBh, 12, 334, 6.1 majjanti pitarastasya narake śāśvatīḥ samāḥ /
MBh, 12, 335, 48.1 dantāśca pitaro rājan somapā iti viśrutāḥ /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 48.3 kānīnagarbhaḥ pitṛkanyakāyāṃ tasmād ṛṣestvaṃ bhavitā ca putraḥ //
MBh, 12, 342, 12.1 mātaraṃ pitaraṃ kecicchuśrūṣanto divaṃ gatāḥ /
MBh, 13, 7, 25.1 yena prīṇāti pitaraṃ tena prītaḥ prajāpatiḥ /
MBh, 13, 8, 14.1 na me pitā priyataro brāhmaṇebhyastathābhavat /
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 14.2 na me pituḥ pitā vāpi ye cānye 'pi suhṛjjanāḥ //
MBh, 13, 8, 20.2 pitāputrau ca vijñeyau tayor hi brāhmaṇaḥ pitā //
MBh, 13, 8, 28.1 piteva putrān rakṣethā brāhmaṇān brahmatejasaḥ /
MBh, 13, 9, 23.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 10, 24.2 pitṛkāryaṃ kariṣyāmi tatra me 'nugrahaṃ kuru //
MBh, 13, 10, 30.1 ṛṣiṇā pitṛkārye ca sa ca dharmapathe sthitaḥ /
MBh, 13, 10, 30.2 pitṛkārye kṛte cāpi visṛṣṭaḥ sa jagāma ha //
MBh, 13, 10, 35.1 pitaryuparate cāpi kṛtaśaucaḥ sa bhārata /
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 12, 26.1 bhrātṝṇāṃ nāsti saubhrātraṃ ye 'pyekasya pituḥ sutāḥ /
MBh, 13, 14, 21.1 samudrā dakṣiṇā stobhā ṛkṣāṇi pitaro grahāḥ /
MBh, 13, 14, 24.2 pituḥ samīpe narasattamasya mātuśca rājñaśca tathāhukasya //
MBh, 13, 14, 160.1 śakro 'si marutāṃ deva pitṝṇāṃ dharmarāḍ asi /
MBh, 13, 15, 17.1 yogīśvarāḥ subahavo yogadaṃ pitaraṃ gurum /
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
MBh, 13, 16, 45.2 ayaṃ ca pitṛyānānāṃ candramā dvāram ucyate //
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 18, 38.2 viśvāmitrābhyanujñāto hyahaṃ pitaram āgataḥ /
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 18, 41.1 pitā mātā ca te tvaṃ ca putra mṛtyuvivarjitāḥ /
MBh, 13, 18, 41.2 bhaviṣyatha viśa kṣipraṃ draṣṭāsi pitaraṃ kṣaye //
MBh, 13, 18, 42.2 apaśyaṃ pitaraṃ tāta iṣṭiṃ kṛtvā viniḥsṛtam //
MBh, 13, 18, 43.2 tān visṛjya ca māṃ prāha pitā sāsrāvilekṣaṇaḥ //
MBh, 13, 20, 66.1 naitā jānanti pitaraṃ na kulaṃ na ca mātaram /
MBh, 13, 21, 19.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 22, 7.1 preṣitastena vipreṇa kanyāpitrā dvijarṣabha /
MBh, 13, 24, 33.2 adeyaṃ pitṛdevebhyo yacca klaibyād upārjitam //
MBh, 13, 24, 36.2 kṣatriyasyāpyatho brūyāt prīyantāṃ pitarastviti //
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
MBh, 13, 24, 91.1 mātaraṃ pitaraṃ caiva śuśrūṣanti jitendriyāḥ /
MBh, 13, 26, 23.1 āśrame kṛttikānāṃ tu snātvā yastarpayet pitṝn /
MBh, 13, 26, 37.1 marudgaṇa upaspṛśya pitṝṇām āśrame śuciḥ /
MBh, 13, 27, 48.1 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā /
MBh, 13, 27, 61.1 saptāvarān sapta parān pitṝṃstebhyaśca ye pare /
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 27, 73.1 divi jyotir yathādityaḥ pitṝṇāṃ caiva candramāḥ /
MBh, 13, 27, 74.1 mātrā pitrā sutair dārair viyuktasya dhanena vā /
MBh, 13, 28, 8.1 sa yajñakāraḥ kaunteya pitrā sṛṣṭaḥ paraṃtapa /
MBh, 13, 28, 17.2 tam āgatam abhiprekṣya pitā vākyam athābravīt //
MBh, 13, 28, 19.3 kuśalaṃ tu kutastasya yasyeyaṃ jananī pitaḥ //
MBh, 13, 28, 20.1 brāhmaṇyāṃ vṛṣalājjātaṃ pitar vedayatīha mām /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 30, 5.2 brāhmaṇebhyo 'nutṛpyanti pitaro devatāstathā //
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 13, 32, 32.1 mātāpitror guruṣu ca samyag vartanti ye sadā /
MBh, 13, 32, 33.1 tasmāt tvam api kaunteya pitṛdevadvijātithīn /
MBh, 13, 33, 6.1 te pūjyāste namaskāryāste rakṣyāḥ pitaro yathā /
MBh, 13, 33, 14.1 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām /
MBh, 13, 33, 15.1 naite devair na pitṛbhir na gandharvair na rākṣasaiḥ /
MBh, 13, 34, 2.2 sadā pūjyā namaskāryā rakṣyāśca pitṛvannṛpaiḥ /
MBh, 13, 34, 5.2 pitaraḥ sarvabhūtānāṃ naitebhyo vidyate param //
MBh, 13, 34, 7.1 na tasyāśnanti pitaro yasya viprā na bhuñjate /
MBh, 13, 34, 8.1 brāhmaṇeṣu tu tuṣṭeṣu prīyante pitaraḥ sadā /
MBh, 13, 34, 10.2 tena tenaiva prīyante pitaro devatāstathā //
MBh, 13, 36, 11.2 yuddhaṃ pitā me hṛṣṭātmā vismitaḥ pratyapadyata //
MBh, 13, 36, 15.1 api cejjātisampannaḥ sarvān vedān pitur gṛhe /
MBh, 13, 36, 18.1 ityetanme pitā śrutvā somād adbhutadarśanāt /
MBh, 13, 37, 18.2 pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam //
MBh, 13, 44, 1.3 pitṛdevātithīnāṃ ca tanme brūhi pitāmaha //
MBh, 13, 44, 14.1 yasyāstu na bhaved bhrātā pitā vā bharatarṣabha /
MBh, 13, 44, 17.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
MBh, 13, 44, 38.1 pāṇau gṛhītā tatraiva visṛjyā iti me pitā /
MBh, 13, 44, 39.1 apyanyām anupapraccha śaṅkamānaḥ pitur vacaḥ /
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 44, 41.2 pitā mama mahārāja bāhlīko vākyam abravīt //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 45, 11.3 putravaddhi pitustasya kanyā bhavitum arhati //
MBh, 13, 45, 13.2 dauhitra eva vā riktham aputrasya pitur haret //
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
MBh, 13, 45, 16.2 vikrītāsu ca ye putrā bhavanti pitur eva te //
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
MBh, 13, 46, 13.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
MBh, 13, 47, 6.1 kena vā kiṃ tato hāryaṃ pitṛvittāt pitāmaha /
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 12.2 tatra tenaiva hartavyāścatvāro 'ṃśāḥ pitur dhanāt //
MBh, 13, 47, 18.2 haret tu daśamaṃ bhāgaṃ śūdrāputraḥ pitur dhanāt //
MBh, 13, 47, 19.1 tat tu dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 47, 25.1 striyāstu yad bhaved vittaṃ pitrā dattaṃ yudhiṣṭhira /
MBh, 13, 47, 38.3 bhūyo 'pi bhūyasā hāryaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 45.2 bhūyastenāpi hartavyaṃ pitṛvittād yudhiṣṭhira //
MBh, 13, 47, 49.1 kṣatriyāyā haret putraścaturo 'ṃśān pitur dhanāt /
MBh, 13, 47, 49.2 yuddhāvahārikaṃ yacca pituḥ syāt sa harecca tat //
MBh, 13, 47, 50.2 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati //
MBh, 13, 47, 54.1 vaiśyāputreṇa hartavyāścatvāro 'ṃśāḥ pitur dhanāt /
MBh, 13, 47, 55.1 so 'pi dattaṃ haret pitrā nādattaṃ hartum arhati /
MBh, 13, 48, 29.1 ityetāḥ saṃkare jātyaḥ pitṛmātṛvyatikramāt /
MBh, 13, 48, 42.1 yathaiva sadṛśo rūpe mātāpitror hi jāyate /
MBh, 13, 49, 20.2 mātāpitṛbhyāṃ saṃtyaktaṃ pathi yaṃ tu pralakṣayet /
MBh, 13, 49, 20.3 na cāsya mātāpitarau jñāyete sa hi kṛtrimaḥ //
MBh, 13, 49, 24.1 tyakto mātāpitṛbhyāṃ yaḥ savarṇaṃ pratipadyate /
MBh, 13, 58, 36.1 na me pitā priyataro na tvaṃ tāta tathā priyaḥ /
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 58, 36.2 na me pituḥ pitā rājanna cātmā na ca jīvitam //
MBh, 13, 59, 17.2 yad devebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi //
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 61, 47.1 eṣā mātā pitā caiva jagataḥ pṛthivīpate /
MBh, 13, 61, 92.1 akṣayaṃ ca bhaved dattaṃ pitṛbhyastanna saṃśayaḥ /
MBh, 13, 62, 15.1 pitṝn devān ṛṣīn viprān atithīṃśca janādhipa /
MBh, 13, 62, 20.1 āśaṃsante hi pitaraḥ suvṛṣṭim iva karṣakāḥ /
MBh, 13, 63, 20.1 pitṝn devāṃśca prīṇāti pretya cānantyam aśnute /
MBh, 13, 63, 24.2 pitṝn prīṇayate cāpi gatim iṣṭāṃ ca gacchati //
MBh, 13, 63, 32.2 sa pitṝn prīṇayati vai pretya cānantyam aśnute //
MBh, 13, 64, 2.1 pavitraṃ śucyathāyuṣyaṃ pitṝṇām akṣayaṃ ca tat /
MBh, 13, 65, 6.1 pitṝṇāṃ prathamaṃ bhojyaṃ tilāḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 8.1 sarvakāmaiḥ sa yajate yastilair yajate pitṝn /
MBh, 13, 65, 32.1 pārakye bhūmideśe tu pitṝṇāṃ nirvapet tu yaḥ /
MBh, 13, 65, 32.2 tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate //
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 67, 26.1 tathā praśaṃsate dīpān yamaḥ pitṛhitepsayā /
MBh, 13, 67, 26.2 tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn //
MBh, 13, 67, 27.2 devānāṃ ca pitṝṇāṃ ca cakṣuṣyāste matāḥ prabho //
MBh, 13, 68, 10.1 pitṛsadmāni satataṃ devatāyatanāni ca /
MBh, 13, 68, 17.2 yaścāsya kurute vṛttiṃ sarve te pitarastrayaḥ //
MBh, 13, 69, 20.2 pitṛlokam ahaṃ prāpya dharmarājam upāgamam //
MBh, 13, 70, 5.2 na paśyāmi tad ityevaṃ pitaraṃ so 'bravīnmuniḥ //
MBh, 13, 70, 7.1 tathā sa pitrābhihato vāgvajreṇa kṛtāñjaliḥ /
MBh, 13, 70, 8.1 nāciketaṃ pitā dṛṣṭvā patitaṃ duḥkhamūrchitaḥ /
MBh, 13, 70, 13.1 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā /
MBh, 13, 70, 13.2 anvarthaṃ taṃ pitur madhye maharṣīṇāṃ nyavedayat //
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 72, 10.2 mātāpitror arcitā satyayuktaḥ śuśrūṣitā brāhmaṇānām anindyaḥ //
MBh, 13, 73, 11.3 indro daśarathāyāha rāmāyāha pitā tathā //
MBh, 13, 74, 6.1 pitṛśuśrūṣaṇe kiṃ ca mātṛśuśrūṣaṇe tathā /
MBh, 13, 74, 26.1 guruśuśrūṣayā śūrāḥ pitṛśuśrūṣayāpare /
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 74, 38.1 mātāpitroḥ pūjane yo dharmastam api me śṛṇu /
MBh, 13, 74, 38.2 śuśrūṣate yaḥ pitaraṃ na cāsūyet kathaṃcana /
MBh, 13, 75, 7.1 gaur me mātā govṛṣabhaḥ pitā me divaṃ śarma jagatī me pratiṣṭhā /
MBh, 13, 76, 15.2 vṛttidaṃ cānvapadyanta tṛṣitāḥ pitṛmātṛvat //
MBh, 13, 78, 17.2 pradāya vastrasaṃvītāṃ pitṛloke mahīyate //
MBh, 13, 79, 8.1 daśa cobhayataḥ pretya mātāpitroḥ pitāmahān /
MBh, 13, 80, 7.3 pitaraṃ paripapraccha dṛṣṭalokaparāvaram //
MBh, 13, 80, 45.1 ityuktaḥ sa mahātejāḥ śukaḥ pitrā mahātmanā /
MBh, 13, 82, 44.2 havyakavyeṣu yajñeṣu pitṛkāryeṣu caiva ha /
MBh, 13, 82, 44.3 sārvakāmikam akṣayyaṃ pitṝṃstasyopatiṣṭhati //
MBh, 13, 83, 11.1 pitā mama mahātejāḥ śaṃtanur nidhanaṃ gataḥ /
MBh, 13, 83, 12.1 tatrāgamya pituḥ putra śrāddhakarma samārabham /
MBh, 13, 83, 16.2 pratigrahītā sākṣānme piteti bharatarṣabha //
MBh, 13, 83, 18.1 sākṣānneha manuṣyasya pitaro 'ntarhitāḥ kvacit /
MBh, 13, 83, 19.1 tato 'haṃ tad anādṛtya pitur hastanidarśanam /
MBh, 13, 83, 21.1 tataḥ so 'ntarhito bāhuḥ pitur mama narādhipa /
MBh, 13, 83, 21.2 tato māṃ darśayāmāsuḥ svapnānte pitarastadā //
MBh, 13, 83, 23.2 ātmā dharmaḥ śrutaṃ vedāḥ pitaraśca maharṣibhiḥ //
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 87, 3.3 dhanyaṃ yaśasyaṃ putrīyaṃ pitṛyajñaṃ paraṃtapa //
MBh, 13, 87, 4.2 piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā //
MBh, 13, 87, 5.1 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai /
MBh, 13, 87, 6.1 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate /
MBh, 13, 87, 9.1 pitṝn arcya pratipadi prāpnuyāt svagṛhe striyaḥ /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 3.2 dattena māsaṃ prīyante śrāddhena pitaro nṛpa //
MBh, 13, 88, 5.1 dvau māsau tu bhavet tṛptir matsyaiḥ pitṛgaṇasya ha /
MBh, 13, 88, 6.1 ājena māsān prīyante pañcaiva pitaro nṛpa /
MBh, 13, 88, 8.1 māsān ekādaśa prītiḥ pitṝṇāṃ māhiṣeṇa tu /
MBh, 13, 88, 10.1 ānantyāya bhaved dattaṃ khaḍgamāṃsaṃ pitṛkṣaye /
MBh, 13, 88, 11.1 gāthāścāpyatra gāyanti pitṛgītā yudhiṣṭhira /
MBh, 13, 88, 15.1 āpo mūlaṃ phalaṃ māṃsam annaṃ vāpi pitṛkṣaye /
MBh, 13, 89, 7.2 svātiyoge pitṝn arcya vāṇijyam upajīvati //
MBh, 13, 90, 8.1 pitrā vivadamānaśca yasya copapatir gṛhe /
MBh, 13, 90, 21.1 mātāpitror yaśca vaśyaḥ śrotriyo daśapūruṣaḥ /
MBh, 13, 90, 34.2 na prīṇāti pitṝn devān svargaṃ ca na sa gacchati //
MBh, 13, 90, 39.1 saṃbhojanī nāma piśācadakṣiṇā sā naiva devānna pitṝn upaiti /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 91, 20.1 nime saṃkalpitaste 'yaṃ pitṛyajñastapodhanaḥ /
MBh, 13, 91, 24.1 viśvedevāśca ye nityaṃ pitṛbhiḥ saha gocarāḥ /
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 91, 28.2 saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā //
MBh, 13, 91, 42.2 pitaraścaiva devāśca nābhinandanti taddhaviḥ //
MBh, 13, 92, 1.3 pitṛyajñān akurvanta vidhidṛṣṭena karmaṇā //
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 4.1 ajīrṇenābhihanyante te devāḥ pitṛbhiḥ saha /
MBh, 13, 92, 5.1 te 'bruvan somam āsādya pitaro 'jīrṇapīḍitāḥ /
MBh, 13, 92, 7.1 te somavacanād devāḥ pitṛbhiḥ saha bhārata /
MBh, 13, 92, 8.1 pitara ūcuḥ /
MBh, 13, 92, 11.1 etacchrutvā tu pitarastataste vijvarābhavan /
MBh, 13, 92, 13.1 pūrvaṃ piṇḍaṃ pitur dadyāt tato dadyāt pitāmahe /
MBh, 13, 92, 16.2 nadīm āsādya kurvīta pitṝṇāṃ piṇḍatarpaṇam //
MBh, 13, 92, 18.2 pitaro 'bhilaṣante vai nāvaṃ cāpyadhirohataḥ /
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 93, 15.1 devebhyaśca pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 13, 93, 17.1 devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 99, 8.1 devā manuṣyā gandharvāḥ pitaroragarākṣasāḥ /
MBh, 13, 99, 25.1 labhate nāma loke ca pitṛbhiśca mahīyate /
MBh, 13, 99, 26.1 atītānāgate cobhe pitṛvaṃśaṃ ca bhārata /
MBh, 13, 99, 28.1 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn /
MBh, 13, 100, 5.2 ṛṣayaḥ pitaro devā manuṣyāścaiva mādhava /
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 100, 15.1 yadā śrāddhaṃ pitṛbhyaśca dātum iccheta mānavaḥ /
MBh, 13, 100, 16.1 pitṝn saṃtarpayitvā tu baliṃ kuryād vidhānataḥ /
MBh, 13, 100, 19.1 ācāryasya pituścaiva sakhyur āptasya cātitheḥ /
MBh, 13, 101, 24.2 pitṝṇāṃ mānuṣāṇāṃ ca kāntā yāstvanupūrvaśaḥ //
MBh, 13, 101, 58.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 105, 17.2 jyeṣṭhāṃ svasāraṃ pitaraṃ mātaraṃ ca guruṃ yathā mānayantaścaranti /
MBh, 13, 107, 67.1 mātāpitaram utthāya pūrvam evābhivādayet /
MBh, 13, 107, 137.1 mātuḥ pitur gurūṇāṃ ca kāryam evānuśāsanam /
MBh, 13, 108, 11.1 anujaṃ hi pitur dāyo jaṅghāśramaphalo 'dhvagaḥ /
MBh, 13, 108, 12.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
MBh, 13, 108, 14.1 daśācāryān upādhyāya upādhyāyān pitā daśa /
MBh, 13, 108, 14.2 daśa caiva pitṝnmātā sarvāṃ vā pṛthivīm api //
MBh, 13, 108, 16.1 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata /
MBh, 13, 108, 16.1 jyeṣṭho bhrātā pitṛsamo mṛte pitari bhārata /
MBh, 13, 108, 17.2 tam eva copajīveran yathaiva pitaraṃ tathā //
MBh, 13, 108, 18.1 śarīram etau sṛjataḥ pitā mātā ca bhārata /
MBh, 13, 109, 20.1 pitṛbhakto māghamāsam ekabhaktena yaḥ kṣapet /
MBh, 13, 110, 46.2 anṛtaṃ ca na bhāṣeta mātāpitroḥ kṛte 'pi vā //
MBh, 13, 111, 17.1 prārthanāccaiva tīrthasya snānācca pitṛtarpaṇāt /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 12.1 asahāyaḥ pitā mātā tathā bhrātā suto guruḥ /
MBh, 13, 112, 51.1 pitaraṃ mātaraṃ vāpi yastu putro 'vamanyate /
MBh, 13, 112, 53.1 mātāpitaram ākruśya sārikaḥ samprajāyate /
MBh, 13, 112, 75.1 devakāryam upākṛtya pitṛkāryam athāpi ca /
MBh, 13, 112, 77.1 jyeṣṭhaṃ pitṛsamaṃ cāpi bhrātaraṃ yo 'vamanyate /
MBh, 13, 113, 9.1 annam eva praśaṃsanti devarṣipitṛmānavāḥ /
MBh, 13, 115, 11.1 mātāpitṛsamāyoge putratvaṃ jāyate yathā /
MBh, 13, 116, 1.3 śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ //
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 117, 14.1 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate /
MBh, 13, 117, 40.2 ahiṃsraḥ sarvabhūtānāṃ yathā mātā yathā pitā //
MBh, 13, 118, 21.1 devārthaṃ pitṛyajñārtham annaṃ śraddhākṛtaṃ mayā /
MBh, 13, 122, 8.1 tasmiṃstṛpte ca tṛpyante pitaro daivatāni ca /
MBh, 13, 124, 10.1 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane /
MBh, 13, 126, 27.2 teṣāṃ pitā tvaṃ mātā ca prabhuḥ prabhava eva ca //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 13, 129, 44.1 pitṛlokasamīpasthāsta uñchanti yathāvidhi /
MBh, 13, 129, 46.1 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā /
MBh, 13, 129, 50.1 nityaṃ yajñakriyā dharmaḥ pitṛdevārcane ratiḥ /
MBh, 13, 130, 6.1 trikālam abhiṣekārthaḥ pitṛdevārcanaṃ kriyā /
MBh, 13, 131, 41.2 pitṛdevātithikṛte sādhanaṃ kurute ca yaḥ //
MBh, 13, 133, 37.2 maitradṛṣṭiḥ pitṛsamo nirvairo niyatendriyaḥ //
MBh, 13, 134, 47.2 mātāpitṛparā nityaṃ yā nārī sā tapodhanā //
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
MBh, 13, 143, 19.2 sa devānāṃ mānuṣāṇāṃ pitṝṇāṃ tam evāhur yajñavidāṃ vitānam //
MBh, 13, 143, 40.1 tato devān asurānmānuṣāṃśca lokān ṛṣīṃścātha pitṝn prajāśca /
MBh, 13, 144, 4.2 etad brūhi pitaḥ sarvaṃ sumahān saṃśayo 'tra me //
MBh, 13, 148, 25.2 aṣṭakāḥ pitṛdaivatyā vṛddhānām abhipūjanam //
MBh, 13, 151, 11.1 ādityā vasavo rudrāḥ sāśvinaḥ pitaro 'pi ca /
MBh, 13, 152, 7.1 kṣatradharmarataḥ pārtha pitṝn devāṃśca tarpaya /
MBh, 13, 153, 45.1 pitṛbhakto 'si rājarṣe mārkaṇḍeya ivāparaḥ /
MBh, 13, 154, 12.1 tato 'sya vidhivaccakruḥ pitṛmedhaṃ mahātmanaḥ /
MBh, 13, 154, 20.2 satkartā kuruvṛddhānāṃ pitṛbhakto dṛḍhavrataḥ //
MBh, 14, 1, 19.1 vṛddhau hi te svaḥ pitarau paśyāvāṃ duḥkhitau nṛpa /
MBh, 14, 2, 3.2 devāṃstarpaya somena svadhayā ca pitṝn api //
MBh, 14, 4, 10.1 sa pitur vikriyāṃ dṛṣṭvā rājyānnirasanaṃ tathā /
MBh, 14, 4, 23.1 tasya putro 'ticakrāma pitaraṃ guṇavattayā /
MBh, 14, 5, 11.3 vikrameṇa guṇaiścaiva pitevāsīt sa pārthivaḥ //
MBh, 14, 14, 17.1 sa samāśvāsya pitaraṃ prajñācakṣuṣam īśvaram /
MBh, 14, 16, 32.1 mātaro vividhā dṛṣṭāḥ pitaraśca pṛthagvidhāḥ /
MBh, 14, 18, 16.1 mātāpitrośca śuśrūṣā devatātithipūjanam /
MBh, 14, 28, 12.1 anu tvā manyatāṃ mātā pitā bhrātā sakhāpi ca /
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 29, 22.1 pitara ūcuḥ /
MBh, 14, 30, 1.1 pitara ūcuḥ /
MBh, 14, 30, 26.1 pitara ūcuḥ /
MBh, 14, 32, 23.1 devebhyaśca pitṛbhyaśca bhūtebhyo 'tithibhiḥ saha /
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 43, 6.2 yamaḥ pitṝṇām adhipaḥ saritām atha sāgaraḥ //
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 50, 49.1 mayā tu bharataśreṣṭha ciradṛṣṭaḥ pitā vibho /
MBh, 14, 51, 40.2 bhavantaṃ samanujñāpya pitaraṃ draṣṭum icchati //
MBh, 14, 51, 46.1 ānartān avalokya tvaṃ pitaraṃ ca mahābhuja /
MBh, 14, 55, 12.3 pitur niyogād dharmajñā śirasāvanatā tadā //
MBh, 14, 58, 18.2 abhyavādayata prītaḥ pitaraṃ mātaraṃ tathā //
MBh, 14, 58, 20.2 kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam //
MBh, 14, 59, 5.1 ityuktaḥ puṇḍarīkākṣaḥ pitrā mātustadantike /
MBh, 14, 59, 16.2 pitur nikārān saṃsmṛtya raṇe karmākaronmahat //
MBh, 14, 59, 31.2 nihataṃ droṇaputreṇa pitur vadham amṛṣyatā //
MBh, 14, 60, 1.3 mahābhāratayuddhaṃ tat kathānte pitur agrataḥ //
MBh, 14, 60, 15.2 pitaraṃ duḥkhitataro govindo vākyam abravīt //
MBh, 14, 60, 20.1 tataḥ śatrukṣayaṃ kṛtvā sumahāntaṃ raṇe pituḥ /
MBh, 14, 60, 32.2 pitrā ca pālito bālaḥ sa hataḥ kāladharmaṇā //
MBh, 14, 61, 2.2 dayitasya pitur nityam akarod aurdhvadehikam //
MBh, 14, 61, 17.1 pitāpi tava dharmajña garbhe tasminmahāmate /
MBh, 14, 65, 8.2 jajñe tava pitā rājan parikṣit paravīrahā //
MBh, 14, 66, 7.1 abhimanyuḥ priyaḥ kṛṣṇa pitṝṇāṃ nātra saṃśayaḥ /
MBh, 14, 67, 3.1 tataḥ sa prāviśat tūrṇaṃ janmaveśma pitustava /
MBh, 14, 67, 7.1 tathāyuktaṃ ca tad dṛṣṭvā janmaveśma pitustava /
MBh, 14, 68, 7.1 putra gatvā mama vaco brūyāstvaṃ pitaraṃ tava /
MBh, 14, 69, 1.3 tadā tad veśma te pitrā tejasābhividīpitam //
MBh, 14, 69, 3.2 tataḥ prāṇān punar lebhe pitā tava janeśvara /
MBh, 14, 69, 9.2 pitustava mahārāja satyasaṃdho janārdanaḥ //
MBh, 14, 69, 11.1 so 'vardhata yathākālaṃ pitā tava narādhipa /
MBh, 14, 69, 12.1 māsajātastu te vīra pitā bhavati bhārata /
MBh, 14, 70, 8.2 śuśruvuste tadā vīrāḥ pituste janma bhārata //
MBh, 14, 71, 18.2 abhimanyoḥ pitā vīraḥ sa enam anuyāsyati //
MBh, 14, 75, 3.2 tvāṃ nihatya kariṣyāmi pitustoyaṃ yathāvidhi //
MBh, 14, 75, 4.1 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā /
MBh, 14, 75, 4.1 tvayā vṛddho mama pitā bhagadattaḥ pituḥ sakhā /
MBh, 14, 77, 26.1 ityuktastasya pitaraṃ sa papracchārjunastadā /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 77, 28.3 pituśca mṛtyuduḥkhārto 'jahāt prāṇān dhanaṃjaya //
MBh, 14, 78, 1.2 śrutvā tu nṛpatir vīraṃ pitaraṃ babhruvāhanaḥ /
MBh, 14, 78, 20.1 tayoḥ samabhavad yuddhaṃ pituḥ putrasya cātulam /
MBh, 14, 78, 30.2 padātiḥ pitaraṃ kopād yodhayāmāsa pāṇḍavam //
MBh, 14, 78, 32.1 sa hanyamāno vimukhaṃ pitaraṃ babhruvāhanaḥ /
MBh, 14, 78, 33.1 tataḥ sa bālyāt pitaraṃ vivyādha hṛdi patriṇā /
MBh, 14, 78, 37.1 vyāyamya saṃyuge rājā dṛṣṭvā ca pitaraṃ hatam /
MBh, 14, 80, 8.1 bho bho paśyata me vīraṃ pitaraṃ brāhmaṇā bhuvi /
MBh, 14, 80, 10.2 sunṛśaṃsasya pāpasya pitṛhantū raṇājire //
MBh, 14, 80, 11.1 duścarā dvādaśa samā hatvā pitaram adya vai /
MBh, 14, 80, 12.1 śiraḥkapāle cāsyaiva bhuñjataḥ pitur adya me /
MBh, 14, 80, 12.2 prāyaścittaṃ hi nāstyanyaddhatvādya pitaraṃ mama //
MBh, 14, 80, 14.1 so 'ham apyadya yāsyāmi gatiṃ pitṛniṣevitām /
MBh, 14, 80, 18.1 yadi nottiṣṭhati jayaḥ pitā me bharatarṣabhaḥ /
MBh, 14, 80, 19.1 na hi me pitaraṃ hatvā niṣkṛtir vidyate kvacit /
MBh, 14, 80, 20.2 pitaraṃ tu nihatyaivaṃ dustarā niṣkṛtir mayā //
MBh, 14, 80, 21.2 pitā ca mama dharmātmā tasya me niṣkṛtiḥ kutaḥ //
MBh, 14, 81, 1.3 pitṛśokasamāviṣṭe saha mātrā paraṃtapa //
MBh, 14, 81, 5.2 priyārthaṃ puruṣendrasya pituste 'dya yaśasvinaḥ //
MBh, 14, 81, 10.1 etam asyorasi tvaṃ tu sthāpayasva pituḥ prabho /
MBh, 14, 81, 11.2 pārthasyāmitatejāḥ sa pituḥ snehād apāpakṛt //
MBh, 14, 81, 13.2 samīkṣya pitaraṃ svasthaṃ vavande babhruvāhanaḥ //
MBh, 14, 82, 16.1 tad ahaṃ pitur āvedya bhṛśaṃ pravyathitendriyā /
MBh, 14, 82, 17.1 pitā tu me vasūn gatvā tvadarthaṃ samayācata /
MBh, 14, 82, 25.2 uvāca pitaraṃ dhīmān idam asrāvilekṣaṇaḥ //
MBh, 14, 83, 7.1 adattānunayo yuddhe yadi tvaṃ pitṛbhir mama /
MBh, 14, 89, 23.1 so 'bhivādya pituḥ pādau dharmarājasya dhīmataḥ /
MBh, 14, 91, 34.2 svarājye pitṛbhir gupte prītyā samabhiṣecayat //
MBh, 14, 93, 25.1 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ /
MBh, 14, 93, 31.2 sādhūnāṃ kāṅkṣitaṃ hyetat pitur vṛddhasya poṣaṇam //
MBh, 14, 93, 34.1 pitovāca /
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
MBh, 14, 93, 38.1 pitovāca /
MBh, 14, 93, 45.1 pitṝṃstrāṇāt tārayati putra ityanuśuśruma /
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 93, 61.1 pitṛlokagatāḥ sarve tāritāḥ pitarastvayā /
MBh, 14, 96, 10.2 pitaras te mahābhāgās tebhyo budhyasva gamyatām //
MBh, 14, 96, 11.2 pitṝṇām abhiṣaṅgāt tu nakulatvam upāgataḥ //
MBh, 15, 1, 3.1 kiyantaṃ caiva kālaṃ te pitaro mama pūrvakāḥ /
MBh, 15, 4, 1.2 yudhiṣṭhirasya nṛpater duryodhanapitustathā /
MBh, 15, 6, 6.1 bhavān pitā bhavānmātā bhavānnaḥ paramo guruḥ /
MBh, 15, 7, 6.2 evam uktastu kaunteyaḥ pitrā jyeṣṭhena bhārata /
MBh, 15, 7, 15.1 dharmaputraḥ sa pitaraṃ pariṣvajya mahābhujaḥ /
MBh, 15, 8, 8.1 ahaṃ tu putro bhagavān pitā rājā guruśca me /
MBh, 15, 8, 8.2 nideśavartī ca pituḥ putro bhavati dharmataḥ //
MBh, 15, 8, 13.1 pitrā tu tava rājendra pāṇḍunā pṛthivīkṣitā /
MBh, 15, 8, 17.1 anujānīhi pitaraṃ samayo 'sya tapovidhau /
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 13, 8.2 gāndhāryaham anujñātaḥ svayaṃ pitrā mahātmanā /
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 15, 15, 7.2 ruruduḥ śokasaṃtaptā muhūrtaṃ pitṛmātṛvat //
MBh, 15, 15, 16.1 pitṛvad bhrātṛvaccaiva bhavantaḥ pālayanti naḥ /
MBh, 15, 15, 19.2 bhīṣmavīryopagūḍhena pitrā ca tava pārthiva //
MBh, 15, 15, 21.2 pitarīva suviśvastāstasminn api narādhipe /
MBh, 15, 17, 9.1 bhīma rājā pitā vṛddho vanavāsāya dīkṣitaḥ /
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 17, 21.2 na tadā tvā pitā jyeṣṭhaḥ pitṛtvenābhivīkṣate //
MBh, 15, 20, 14.1 evaṃ sa putrapautrāṇāṃ pitṝṇām ātmanastathā /
MBh, 15, 28, 9.1 tathaiva pitaraṃ vṛddhaṃ hataputraṃ janeśvaram /
MBh, 15, 28, 16.1 vairāṭyāstu sutaṃ dṛṣṭvā pitaraṃ te parikṣitam /
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 15, 31, 8.1 tataste satvarā jagmuḥ pitur darśanakāṅkṣiṇaḥ /
MBh, 15, 33, 6.1 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ /
MBh, 15, 36, 33.3 iti me cintayānasya pitaḥ śarma na vidyate //
MBh, 15, 37, 10.2 nihataḥ somadattaśca pitrā saha mahāraṇe //
MBh, 15, 38, 2.1 tapasvī kopano vipro durvāsā nāma me pituḥ /
MBh, 15, 38, 14.1 tato 'ham antarbhavane pitur vṛttāntarakṣiṇī /
MBh, 15, 39, 2.2 draupadī pañca putrāṃśca pitṝn bhrātṝṃstathaiva ca //
MBh, 15, 41, 3.1 putraḥ pitrā ca mātrā ca bhāryā ca patinā saha /
MBh, 15, 41, 10.1 samāgatāstāḥ pitṛbhir bhrātṛbhiḥ patibhiḥ sutaiḥ /
MBh, 15, 43, 4.2 mamāpi varado vyāso darśayet pitaraṃ yadi /
MBh, 15, 43, 7.2 śrīmantaṃ pitaraṃ rājā dadarśa janamejayaḥ //
MBh, 15, 43, 9.2 pitaraṃ snāpayāmāsa svayaṃ sasnau ca pārthivaḥ //
MBh, 15, 43, 11.2 yad adyāyaṃ pitā prāpto mama śokapraṇāśanaḥ //
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 15, 44, 26.2 rājā yad āha tat kāryaṃ tvayā putra pitur vacaḥ //
MBh, 15, 45, 8.1 kathaṃ ca vartate cādya pitā mama sa pārthivaḥ /
MBh, 15, 45, 10.2 kurukṣetrāt pitā tubhyaṃ gaṅgādvāraṃ yayau nṛpa //
MBh, 15, 45, 12.1 ātasthe sa tapastīvraṃ pitā tava tapodhanaḥ /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 16, 3, 8.2 prādviṣan brāhmaṇāṃścāpi pitṝn devāṃstathaiva ca //
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 4, 40.1 avadhīt pitaraṃ putraḥ pitā putraṃ ca bhārata /
MBh, 16, 5, 7.1 tataḥ purīṃ dvāravatīṃ praviśya janārdanaḥ pitaraṃ prāha vākyam /
MBh, 17, 3, 17.1 abhijāto 'si rājendra pitur vṛttena medhayā /
MBh, 18, 4, 12.2 enaṃ ca tvaṃ vijānīhi bhrātaraṃ pūrvajaṃ pituḥ //
MBh, 18, 4, 16.2 vimānena sadābhyeti pitā tava mamāntikam //
MBh, 18, 5, 18.1 āviveśa raviṃ karṇaḥ pitaraṃ puruṣarṣabha /
MBh, 18, 5, 36.2 akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate //
MBh, 18, 5, 42.1 nārado 'śrāvayad devān asito devalaḥ pitṝn /
MBh, 18, 5, 47.1 mātāpitṛsahasrāṇi putradāraśatāni ca /
Manusmṛti
ManuS, 1, 37.2 nāgān sarpān suparṇāṃś ca pitṝṇāṃ ca pṛthaggaṇam //
ManuS, 1, 95.2 kavyāni caiva pitaraḥ kiṃ bhūtam adhikaṃ tataḥ //
ManuS, 2, 131.1 mātṛsvasā mātulānī śvaśrūr atha pitṛsvasā /
ManuS, 2, 133.1 pitur bhaginyāṃ mātuś ca jyāyasyāṃ ca svasary api /
ManuS, 2, 135.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ManuS, 2, 144.2 sa mātā sa pitā jñeyas taṃ na druhyet kadācana //
ManuS, 2, 145.1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
ManuS, 2, 145.2 sahasraṃ tu pitṝn mātā gauraveṇātiricyate //
ManuS, 2, 146.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 150.2 bālo 'pi vipro vṛddhasya pitā bhavati dharmataḥ //
ManuS, 2, 151.1 adhyāpayāmāsa pitṝn śiśur āṅgirasaḥ kaviḥ /
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 153.2 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
ManuS, 2, 176.1 nityaṃ snātvā śuciḥ kuryād devarṣipitṛtarpaṇam /
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 2, 227.1 yaṃ mātāpitarau kleśaṃ sahete sambhave nṝṇām /
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 2, 233.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ManuS, 3, 3.1 taṃ pratītaṃ svadharmeṇa brahmadāyaharaṃ pituḥ /
ManuS, 3, 5.1 asapiṇḍā ca yā mātur asagotrā ca yā pituḥ /
ManuS, 3, 11.1 yasyās tu na bhaved bhrātā na vijñāyeta vā pitā /
ManuS, 3, 18.2 nāśnanti pitṛdevās tan na ca svargaṃ sa gacchati //
ManuS, 3, 37.2 brāhmīputraḥ sukṛtakṛn mocayaty enasaḥ pitṝn //
ManuS, 3, 51.1 na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api /
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
ManuS, 3, 70.1 adhyāpanaṃ brahmayajñaḥ pitṛyajñas tu tarpaṇam /
ManuS, 3, 72.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
ManuS, 3, 74.2 brāhmyaṃ hutaṃ dvijāgryārcā prāśitaṃ pitṛtarpaṇam //
ManuS, 3, 80.1 ṛṣayaḥ pitaro devā bhūtāny atithayas tathā /
ManuS, 3, 81.2 pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā //
ManuS, 3, 82.2 payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan //
ManuS, 3, 83.1 ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike /
ManuS, 3, 91.2 pitṛbhyo baliśeṣaṃ tu sarvaṃ dakṣiṇato haret //
ManuS, 3, 117.1 devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ /
ManuS, 3, 122.1 pitṛyajñaṃ tu nirvartya vipraś candrakṣaye 'gnimān /
ManuS, 3, 123.1 pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ /
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
ManuS, 3, 136.1 aśrotriyaḥ pitā yasya putraḥ syād vedapāragaḥ /
ManuS, 3, 136.2 aśrotriyo vā putraḥ syāt pitā syād vedapāragaḥ //
ManuS, 3, 137.1 jyāyāṃsam anayor vidyād yasya syācchrotriyaḥ pitā /
ManuS, 3, 146.2 pitṝṇāṃ tasya tṛptiḥ syācchāśvatī sāptapauruṣī //
ManuS, 3, 157.1 akāraṇe parityaktā mātāpitror guros tathā /
ManuS, 3, 159.1 pitrā vivadamānaś ca kitavo madyapas tathā /
ManuS, 3, 189.1 nimantritān hi pitara upatiṣṭhanti tān dvijān /
ManuS, 3, 192.2 nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ //
ManuS, 3, 194.2 teṣām ṛṣīṇāṃ sarveṣāṃ putrāḥ pitṛgaṇāḥ smṛtāḥ //
ManuS, 3, 195.1 virāṭsutāḥ somasadaḥ sādhyānāṃ pitaraḥ smṛtāḥ /
ManuS, 3, 200.1 ya ete tu gaṇā mukhyāḥ pitṝṇāṃ parikīrtitāḥ /
ManuS, 3, 201.1 ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
ManuS, 3, 201.1 ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
ManuS, 3, 203.1 daivakāryād dvijātīnāṃ pitṛkāryaṃ viśiṣyate /
ManuS, 3, 203.2 daivaṃ hi pitṛkāryasya pūrvam āpyāyanaṃ smṛtam //
ManuS, 3, 205.1 daivādyantaṃ tad īheta pitrādyantaṃ na tad bhavet /
ManuS, 3, 205.2 pitrādyantaṃ tv īhamānaḥ kṣipraṃ naśyati sānvayaḥ //
ManuS, 3, 207.2 vivikteṣu ca tuṣyanti dattena pitaraḥ sadā //
ManuS, 3, 211.2 havirdānena vidhivat paścāt saṃtarpayet pitṝn //
ManuS, 3, 217.2 ṣaḍ ṛtūṃś ca namaskuryāt pitṝn eva ca mantravat //
ManuS, 3, 220.1 dhriyamāṇe tu pitari pūrveṣām eva nirvapet /
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 3, 221.1 pitā yasya nivṛttaḥ syāj jīveccāpi pitāmahaḥ /
ManuS, 3, 221.2 pituḥ sa nāma saṃkīrtya kīrtayet prapitāmaham //
ManuS, 3, 224.2 viprāntike pitṝn dhyāyan śanakair upanikṣipet //
ManuS, 3, 231.2 brahmodyāś ca kathāḥ kuryāt pitṝṇām etad īpsitam //
ManuS, 3, 237.2 pitaras tāvad aśnanti yāvan noktā havirguṇāḥ //
ManuS, 3, 250.2 tasyāḥ purīṣe taṃ māsaṃ pitaras tasya śerate //
ManuS, 3, 252.2 svadhākāraḥ parā hy āśīḥ sarveṣu pitṛkarmasu //
ManuS, 3, 258.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
ManuS, 3, 262.1 pativratā dharmapatnī pitṛpūjanatatparā /
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 3, 267.2 dattena māsaṃ tṛpyanti vidhivat pitaro nṝṇām //
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 3, 277.2 ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām //
ManuS, 3, 283.1 yad eva tarpayaty adbhiḥ pitṝn snātvā dvijottamaḥ /
ManuS, 3, 283.2 tenaiva kṛtsnam āpnoti pitṛyajñakriyāphalam //
ManuS, 3, 284.1 vasūn vadanti tu pitṝn rudrāṃś caiva pitāmahān /
ManuS, 4, 21.2 nṛyajñaṃ pitṛyajñaṃ ca yathāśakti na hāpayet //
ManuS, 4, 150.2 pitṝṃś caivāṣṭakāsv arcen nityam anvaṣṭakāsu ca //
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 4, 178.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
ManuS, 4, 180.1 mātāpitṛbhyāṃ jāmībhir bhrātrā putreṇa bhāryayā /
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 4, 184.2 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ //
ManuS, 4, 239.1 nāmutra hi sahāyārthaṃ pitā mātā ca tiṣṭhataḥ /
ManuS, 4, 249.1 nāśnanti pitaras tasya daśavarṣāṇi pañca ca /
ManuS, 4, 257.1 maharṣipitṛdevānāṃ gatvānṛṇyaṃ yathāvidhi /
ManuS, 5, 32.2 devān pitṝṃś cārcayitvā khādan māṃsaṃ na duṣyati //
ManuS, 5, 41.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ManuS, 5, 52.2 anabhyarcya pitṝn devāṃs tato 'nyo nāsty apuṇyakṛt //
ManuS, 5, 62.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ManuS, 5, 62.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ManuS, 5, 65.1 guroḥ pretasya śiṣyas tu pitṛmedhaṃ samācaran /
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ManuS, 5, 148.1 bālye pitur vaśe tiṣṭhet pāṇigrāhasya yauvane /
ManuS, 5, 149.1 pitrā bhartrā sutair vāpi necched viraham ātmanaḥ /
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 5, 151.1 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
ManuS, 6, 24.1 upaspṛśaṃs triṣavaṇaṃ pitṝn devāṃś ca tarpayet /
ManuS, 7, 80.2 syāc cāmnāyaparo loke varteta pitṛvan nṛṣu //
ManuS, 7, 135.2 saṃrakṣet sarvataś cainaṃ pitā putram ivaurasam //
ManuS, 8, 275.1 mātaraṃ pitaraṃ jāyāṃ bhrātaraṃ tanayaṃ gurum /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 8, 366.2 śulkaṃ dadyāt sevamānaḥ samām icchet pitā yadi //
ManuS, 8, 389.1 na mātā na pitā na strī na putras tyāgam arhati /
ManuS, 9, 3.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 9, 20.2 tan me retaḥ pitā vṛṅktām ity asyaitan nidarśanam //
ManuS, 9, 28.2 dārādhīnas tathā svargaḥ pitṝṇām ātmanaś ca ha //
ManuS, 9, 92.1 pitre na dadyāc chulkaṃ tu kanyām ṛtumatīṃ haran /
ManuS, 9, 103.1 ūrdhvaṃ pituś ca mātuś ca sametya bhrātaraḥ samam /
ManuS, 9, 104.2 śeṣās tam upajīveyur yathaiva pitaraṃ tathā //
ManuS, 9, 105.2 pitṝṇām anṛṇaś caiva sa tasmāt sarvam arhati //
ManuS, 9, 107.1 piteva pālayet putrān jyeṣṭho bhrātṝṇ yavīyasaḥ /
ManuS, 9, 109.1 yo jyeṣṭho jyeṣṭhavṛttiḥ syān māteva sa piteva saḥ /
ManuS, 9, 120.2 pitā pradhānaṃ prajane tasmād dharmeṇa taṃ bhajet //
ManuS, 9, 131.1 dauhitro hy akhilaṃ riktham aputrasya pitur haret /
ManuS, 9, 131.2 sa eva dadyād dvau piṇḍau pitre mātāmahāya ca //
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 9, 137.1 punnāmno narakād yasmāt trāyate pitaraṃ sutaḥ /
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 139.2 dvitīyaṃ tu pitus tasyās tṛtīyaṃ tatpituḥ pituḥ //
ManuS, 9, 153.2 yad evāsya pitā dadyāt tad evāsya dhanaṃ bhavet //
ManuS, 9, 163.1 aurasakṣetrajau putrau pitṛrikthasya bhāginau /
ManuS, 9, 166.1 mātā pitā vā dadyātāṃ yam adbhiḥ putram āpadi /
ManuS, 9, 169.1 mātāpitṛbhyām utsṛṣṭaṃ tayor anyatareṇa vā /
ManuS, 9, 170.1 pitṛveśmani kanyā tu yaṃ putraṃ janayed rahaḥ /
ManuS, 9, 172.1 krīṇīyād yas tv apatyārthaṃ mātāpitror yam antikāt /
ManuS, 9, 175.1 mātāpitṛvihīno yas tyakto vā syād akāraṇāt /
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 182.3 na bhrātaro na pitaraḥ putrā rikthaharāḥ pituḥ //
ManuS, 9, 183.1 pitā hared aputrasya rikthaṃ bhrātara eva ca /
ManuS, 9, 190.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
ManuS, 9, 193.2 aprajāyām atītāyāṃ mātāpitros tad iṣyate //
ManuS, 9, 194.1 striyāṃ tu yad bhaved vittaṃ pitrā dattaṃ kathaṃcana /
ManuS, 9, 200.1 yat kiṃcit pitari prete dhanaṃ jyeṣṭho 'dhigacchati /
ManuS, 9, 204.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
ManuS, 9, 211.2 na putrabhāgaṃ viṣamaṃ pitā dadyāt kathaṃcana //
ManuS, 9, 213.2 mātary api ca vṛttāyāṃ pitur mātā hared dhanam //
ManuS, 10, 40.1 saṃkare jātayas tv etāḥ pitṛmātṛpradarśitāḥ /
ManuS, 10, 91.2 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
ManuS, 11, 1.2 gurvarthaṃ pitṛmātṛarthaṃ svādhyāyārthyupatāpinaḥ //
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 211.2 tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān //
ManuS, 12, 49.2 pitaraś caiva sādhyāś ca dvitīyā sāttvikī gatiḥ //
ManuS, 12, 94.1 pitṛdevamanuṣyāṇāṃ vedaś cakṣuḥ sanātanam /
Nyāyasūtra
NyāSū, 3, 2, 63.0 na utpattinimittatvāt mātāpitroḥ //
Pāśupatasūtra
PāśupSūtra, 2, 10.0 devavat pitṛvac ca //
PāśupSūtra, 2, 11.0 ubhayaṃ tu rudre devāḥ pitaraśca //
Rāmāyaṇa
Rām, Bā, 1, 22.2 pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt //
Rām, Bā, 1, 25.1 paurair anugato dūraṃ pitrā daśarathena ca /
Rām, Bā, 3, 9.2 prasādanaṃ ca rāmasya pituś ca salilakriyām //
Rām, Bā, 8, 8.2 nānyaṃ jānāti viprendro nityaṃ pitranuvartanāt //
Rām, Bā, 8, 10.2 agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam //
Rām, Bā, 9, 8.2 pituḥ sa nityasaṃtuṣṭo nāticakrāma cāśramāt //
Rām, Bā, 9, 13.2 hārdāt tasya matir jātā ākhyātuṃ pitaraṃ svakam //
Rām, Bā, 9, 14.1 pitā vibhāṇḍako 'smākaṃ tasyāhaṃ suta aurasaḥ /
Rām, Bā, 9, 22.2 gacchanti smāpadeśāt tā bhītās tasya pituḥ striyaḥ //
Rām, Bā, 15, 7.2 pitaraṃ rocayāmāsa tadā daśarathaṃ nṛpam //
Rām, Bā, 17, 13.1 teṣāṃ ketur iva jyeṣṭho rāmo ratikaraḥ pituḥ /
Rām, Bā, 21, 2.1 kṛtasvastyayanaṃ mātrā pitrā daśarathena ca /
Rām, Bā, 25, 2.1 pitur vacananirdeśāt pitur vacanagauravāt /
Rām, Bā, 25, 2.1 pitur vacananirdeśāt pitur vacanagauravāt /
Rām, Bā, 25, 3.2 pitrā daśarathenāhaṃ nāvajñeyaṃ ca tad vacaḥ //
Rām, Bā, 25, 4.1 so 'haṃ pitur vacaḥ śrutvā śāsanād brahmavādinaḥ /
Rām, Bā, 31, 18.1 mā bhūt sa kālo durmedhaḥ pitaraṃ satyavādinam /
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 31, 19.2 yasya no dāsyati pitā sa no bhartā bhaviṣyati //
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Bā, 33, 6.1 sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ /
Rām, Bā, 34, 8.1 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ /
Rām, Bā, 37, 21.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt //
Rām, Bā, 38, 17.1 jagmur mahītalaṃ rāma pitur vacanayantritāḥ /
Rām, Bā, 39, 6.2 sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan //
Rām, Bā, 39, 11.1 pitur vacanam āsthāya sagarasya mahātmanaḥ /
Rām, Bā, 40, 2.2 pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ //
Rām, Bā, 40, 6.1 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ /
Rām, Bā, 40, 8.2 pitṝn sa paripapraccha vājihartāram eva ca //
Rām, Bā, 40, 12.2 bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ //
Rām, Bā, 40, 16.2 pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam //
Rām, Bā, 43, 11.1 dilīpena mahābhāga tava pitrātitejasā /
Rām, Bā, 48, 5.2 pitṛdevān upetyāhuḥ saha sarvair marudgaṇaiḥ //
Rām, Bā, 48, 8.1 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ /
Rām, Bā, 48, 9.1 tadā prabhṛti kākutstha pitṛdevāḥ samāgatāḥ /
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Rām, Bā, 60, 20.1 pitā jyeṣṭham avikreyaṃ mātā cāha kanīyasam /
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 61, 6.3 piteva putraṃ dharmātmaṃs trātum arhasi kilbiṣāt //
Rām, Bā, 61, 8.1 yatkṛte pitaraḥ putrāñ janayanti śubhārthinaḥ /
Rām, Bā, 70, 13.1 māṃ tu jyeṣṭhaṃ pitā rājye so 'bhiṣicya narādhipaḥ /
Rām, Bā, 70, 14.1 vṛddhe pitari svaryāte dharmeṇa dhuram āvaham /
Rām, Bā, 73, 5.1 dadau kanyāpitā tāsāṃ dāsīdāsam anuttamam /
Rām, Bā, 73, 20.1 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati /
Rām, Bā, 74, 22.2 pitur mama dadau divyaṃ jamadagner mahātmanaḥ //
Rām, Bā, 74, 23.1 nyastaśastre pitari me tapobalasamanvite /
Rām, Bā, 74, 24.1 vadham apratirūpaṃ tu pituḥ śrutvā sudāruṇam /
Rām, Bā, 75, 1.2 gauravād yantritakathaḥ pitū rāmam athābravīt //
Rām, Bā, 75, 2.2 anurudhyāmahe brahman pitur ānṛṇyam āsthitaḥ //
Rām, Bā, 76, 2.2 pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ //
Rām, Bā, 76, 12.2 śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ //
Rām, Bā, 76, 15.1 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti /
Rām, Ay, 1, 4.1 āpṛcchya pitaraṃ śūro rāmaṃ cākliṣṭakāriṇam /
Rām, Ay, 1, 5.2 svapuraṃ prāviśad vīraḥ pitā tasya tutoṣa ha //
Rām, Ay, 1, 10.1 teṣām api mahātejā rāmo ratikaraḥ pituḥ /
Rām, Ay, 1, 11.2 pitaraṃ devasaṃkāśaṃ pūjayāmāsatus tadā //
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 1, 26.1 tathā sarvaprajākāntaiḥ prītisaṃjananaiḥ pituḥ /
Rām, Ay, 2, 26.2 nikhilenānupūrvyā ca pitā putrān ivaurasān //
Rām, Ay, 2, 28.2 utsaveṣu ca sarveṣu piteva parituṣyati //
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 3, 16.1 sa prāñjalir abhipretya praṇataḥ pitur antike /
Rām, Ay, 3, 16.2 nāma svaṃ śrāvayan rāmo vavande caraṇau pituḥ //
Rām, Ay, 4, 10.1 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ /
Rām, Ay, 4, 10.2 dadarśa pitaraṃ dūrāt praṇipatya kṛtāñjaliḥ //
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ay, 4, 28.2 vrajeti rāmaḥ pitaram abhivādyābhyayād gṛham //
Rām, Ay, 4, 35.1 amba pitrā niyukto 'smi prajāpālanakarmaṇi /
Rām, Ay, 4, 35.2 bhavitā śvo 'bhiṣeko me yathā me śāsanaṃ pituḥ //
Rām, Ay, 4, 36.2 evam ṛtvigupādhyāyaiḥ saha mām uktavān pitā //
Rām, Ay, 4, 40.2 yena tvayā daśaratho guṇair ārādhitaḥ pitā //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 5, 9.2 pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā //
Rām, Ay, 8, 8.1 bhrātṝn bhṛtyāṃś ca dīrghāyuḥ pitṛvat pālayiṣyati /
Rām, Ay, 10, 37.2 jīvitaṃ vātmano rāmaṃ na tv eva pitṛvatsalam //
Rām, Ay, 14, 5.1 prativeditam ājñāya sūtam abhyantaraṃ pituḥ /
Rām, Ay, 14, 11.1 kausalyā suprabhā deva pitā tvāṃ draṣṭum icchati /
Rām, Ay, 15, 6.1 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 15, 14.1 tataḥ praviṣṭe pitur antikaṃ tadā janaḥ sa sarvo mudito nṛpātmaje /
Rām, Ay, 16, 1.1 sa dadarśāsane rāmo niṣaṇṇaṃ pitaraṃ śubhe /
Rām, Ay, 16, 2.1 sa pituś caraṇau pūrvam abhivādya vinītavat /
Rām, Ay, 16, 7.1 acintyakalpaṃ hi pitus taṃ śokam upadhārayan /
Rām, Ay, 16, 8.1 cintayāmāsa ca tadā rāmaḥ pitṛhite rataḥ /
Rām, Ay, 16, 9.1 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
Rām, Ay, 16, 11.1 kaccin mayā nāparādham ajñānād yena me pitā /
Rām, Ay, 16, 14.1 atoṣayan mahārājam akurvan vā pitur vacaḥ /
Rām, Ay, 16, 16.1 kaccit te paruṣaṃ kiṃcid abhimānāt pitā mama /
Rām, Ay, 16, 18.3 niyukto guruṇā pitrā nṛpeṇa ca hitena ca //
Rām, Ay, 16, 21.1 purā devāsure yuddhe pitrā te mama rāghava /
Rām, Ay, 16, 23.1 yadi satyapratijñaṃ tvaṃ pitaraṃ kartum icchasi /
Rām, Ay, 16, 24.1 sa nideśe pitus tiṣṭha yathā tena pratiśrutam /
Rām, Ay, 16, 31.1 hitena guruṇā pitrā kṛtajñena nṛpeṇa ca /
Rām, Ay, 16, 34.1 kiṃ punar manujendreṇa svayaṃ pitrā pracoditaḥ /
Rām, Ay, 16, 37.2 avicārya pitur vākyaṃ samāvastuṃ caturdaśa //
Rām, Ay, 16, 42.2 pitā tāvan na te rāma snāsyate bhokṣyate 'pi vā //
Rām, Ay, 16, 48.2 yathā pitari śuśrūṣā tasya vā vacanakriyā //
Rām, Ay, 16, 52.1 bharataḥ pālayed rājyaṃ śuśrūṣec ca pitur yathā /
Rām, Ay, 16, 53.1 sa rāmasya vacaḥ śrutvā bhṛśaṃ duḥkhahataḥ pitā /
Rām, Ay, 16, 54.1 vanditvā caraṇau rāmo visaṃjñasya pitus tadā /
Rām, Ay, 16, 55.1 sa rāmaḥ pitaraṃ kṛtvā kaikeyīṃ ca pradakṣiṇam /
Rām, Ay, 17, 12.1 satyapratijñaṃ pitaraṃ rājānaṃ paśya rāghava /
Rām, Ay, 18, 26.1 nāsti śaktiḥ pitur vākyaṃ samatikramituṃ mama /
Rām, Ay, 18, 27.1 ṛṣiṇā ca pitur vākyaṃ kurvatā vratacāriṇā /
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 18, 29.2 kṛttā paraśunāraṇye pitur vacanakāriṇā //
Rām, Ay, 18, 30.1 na khalv etan mayaikena kriyate pitṛśāsanam /
Rām, Ay, 18, 31.2 pitur hi vacanaṃ kurvan na kaścin nāma hīyate //
Rām, Ay, 18, 33.2 dharmasaṃśritam etac ca pitur vacanam uttamam //
Rām, Ay, 18, 34.1 saṃśrutya ca pitur vākyaṃ mātur vā brāhmaṇasya vā /
Rām, Ay, 18, 35.1 so 'haṃ na śakṣyāmi pitur niyogam ativartitum /
Rām, Ay, 18, 35.2 pitur hi vacanād vīra kaikeyyāhaṃ pracoditaḥ //
Rām, Ay, 19, 6.2 mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam //
Rām, Ay, 19, 7.2 paralokabhayād bhīto nirbhayo 'stu pitā mama //
Rām, Ay, 20, 16.2 na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā //
Rām, Ay, 20, 18.1 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava /
Rām, Ay, 21, 1.1 taṃ samīkṣya tv avahitaṃ pitur nirdeśapālane /
Rām, Ay, 21, 10.1 yāvaj jīvati kākutsthaḥ pitā me jagatīpatiḥ /
Rām, Ay, 21, 13.1 mayā caiva bhavatyā ca kartavyaṃ vacanaṃ pituḥ /
Rām, Ay, 21, 16.3 yadi te gamane buddhiḥ kṛtā pitur apekṣayā //
Rām, Ay, 23, 20.1 rājñā satyapratijñena pitrā daśarathena me /
Rām, Ay, 23, 22.2 pitrā me bharataś cāpi yauvarājye niyojitaḥ /
Rām, Ay, 23, 27.2 vanditavyo daśarathaḥ pitā mama nareśvaraḥ //
Rām, Ay, 24, 2.1 āryaputra pitā mātā bhrātā putras tathā snuṣā /
Rām, Ay, 24, 4.1 na pitā nātmajo nātmā na mātā na sakhījanaḥ /
Rām, Ay, 24, 8.1 anuśiṣṭāsmi mātrā ca pitrā ca vividhāśrayam /
Rām, Ay, 24, 9.1 sukhaṃ vane nivatsyāmi yathaiva bhavane pituḥ /
Rām, Ay, 24, 17.2 vane nivatsyāmi yathā pitur gṛhe tavaiva pādāv upagṛhya saṃmatā //
Rām, Ay, 26, 6.2 purā pitṛgṛhe satyaṃ vastavyaṃ kila me vane //
Rām, Ay, 26, 11.1 kanyayā ca pitur gehe vanavāsaḥ śruto mayā /
Rām, Ay, 26, 16.1 iha loke ca pitṛbhir yā strī yasya mahāmate /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Ay, 27, 15.1 na mātur na pitus tatra smariṣyāmi na veśmanaḥ /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ay, 27, 30.1 sa māṃ pitā yathā śāsti satyadharmapathe sthitaḥ /
Rām, Ay, 30, 1.2 jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau //
Rām, Ay, 30, 7.2 necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt //
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 30, 22.2 jagāma rāmaḥ pitaraṃ didṛkṣuḥ pitur nideśaṃ vidhivac cikīrṣuḥ //
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 30, 24.1 pitur nideśena tu dharmavatsalo vanapraveśe kṛtabuddhiniścayaḥ /
Rām, Ay, 31, 24.2 pratyuvācāñjaliṃ kṛtvā pitaraṃ vākyakovidaḥ //
Rām, Ay, 31, 28.1 atha rāmas tathā śrutvā pitur ārtasya bhāṣitam /
Rām, Ay, 33, 8.2 tāpasāc chādane caiva jagrāha pitur agrataḥ //
Rām, Ay, 33, 16.1 evaṃ bruvantaṃ pitaraṃ rāmaḥ samprasthito vanam /
Rām, Ay, 34, 11.2 pitrā mātrā ca yat sādhur vīro nirvāsyate vanam //
Rām, Ay, 34, 26.1 mitaṃ dadāti hi pitā mitaṃ mātā mitaṃ sutaḥ /
Rām, Ay, 34, 30.1 amba mā duḥkhitā bhūs tvaṃ paśya tvaṃ pitaraṃ mama /
Rām, Ay, 35, 26.1 pitā ca rājā kākutsthaḥ śrīmān sannas tadā babhau /
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 37, 9.2 yan me sa dadyāt pitrarthaṃ mā mā tad dattam āgamat //
Rām, Ay, 39, 3.2 sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām //
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 40, 4.2 kurvāṇaḥ pitaraṃ satyaṃ vanam evānvapadyata //
Rām, Ay, 41, 4.1 adyāyodhyā tu nagarī rājadhānī pitur mama /
Rām, Ay, 41, 5.1 bharataḥ khalu dharmātmā pitaraṃ mātaraṃ ca me /
Rām, Ay, 41, 6.2 nānuśocāmi pitaraṃ mātaraṃ cāpi lakṣmaṇa //
Rām, Ay, 43, 1.2 jagāma puruṣavyāghraḥ pitur ājñām anusmaran //
Rām, Ay, 43, 13.2 mṛgayāṃ paryaṭiṣyāmi mātrā pitrā ca saṃgataḥ //
Rām, Ay, 44, 22.1 ete hi dayitā rājñaḥ pitur daśarathasya me /
Rām, Ay, 45, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 45, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 45, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 48, 14.1 pitrā pravrājyamānaṃ māṃ saumitrir anujaḥ priyaḥ /
Rām, Ay, 48, 15.1 pitrā niyuktā bhagavan pravekṣyāmas tapovanam /
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 51, 12.2 iti rāmeṇa nagaraṃ pitṛvat paripālitam //
Rām, Ay, 52, 16.2 pitaraṃ yauvarājyastho rājyastham anupālaya //
Rām, Ay, 52, 21.1 ahaṃ tāvan mahārāje pitṛtvaṃ nopalakṣaye /
Rām, Ay, 52, 21.2 bhrātā bhartā ca bandhuś ca pitā ca mama rāghavaḥ //
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 55, 16.2 svayam eva hataḥ pitrā jalajenātmajo yathā //
Rām, Ay, 57, 23.2 mātaraṃ pitaraṃ cobhāv anuśocāmi madvidhe //
Rām, Ay, 57, 25.1 vṛddhau ca mātāpitarāv ahaṃ caikeṣuṇā hataḥ /
Rām, Ay, 57, 32.2 pitā yan māṃ na jānāti śayānaṃ patitaṃ bhuvi //
Rām, Ay, 57, 34.1 pitus tvam eva me gatvā śīghram ācakṣva rāghava /
Rām, Ay, 57, 35.1 iyam ekapadī rājan yato me pitur āśramaḥ /
Rām, Ay, 58, 3.2 apaśyaṃ tasya pitarau lūnapakṣāv iva dvijau //
Rām, Ay, 58, 25.2 nipetatuḥ śarīre 'sya pitā cāsyedam abravīt //
Rām, Ay, 58, 33.2 kṣamatāṃ dharmarājo me bibhṛyāt pitarāv ayam //
Rām, Ay, 58, 40.2 āśvāsya ca muhūrtaṃ tu pitarau vākyam abravīt //
Rām, Ay, 61, 9.2 nārājake pituḥ putro bhāryā vā vartate vaśe //
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 63, 8.1 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam /
Rām, Ay, 64, 6.1 kaccit sukuśalī rājā pitā daśaratho mama /
Rām, Ay, 64, 13.1 rājan pitur gamiṣyāmi sakāśaṃ dūtacoditaḥ /
Rām, Ay, 64, 15.2 mātaraṃ kuśalaṃ brūyāḥ pitaraṃ ca paraṃtapa //
Rām, Ay, 65, 27.2 avākśirā dīnamanā na hṛṣṭaḥ pitur mahātmā praviveśa veśma //
Rām, Ay, 66, 1.1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
Rām, Ay, 66, 1.1 apaśyaṃs tu tatas tatra pitaraṃ pitur ālaye /
Rām, Ay, 66, 13.1 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ /
Rām, Ay, 66, 14.3 yā gatiḥ sarvabhūtānāṃ tāṃ gatiṃ te pitā gataḥ //
Rām, Ay, 66, 15.2 papāta sahasā bhūmau pitṛśokabalārditaḥ //
Rām, Ay, 66, 16.1 tataḥ śokena saṃvītaḥ pitur maraṇaduḥkhitaḥ /
Rām, Ay, 66, 17.1 etat suruciraṃ bhāti pitur me śayanaṃ purā /
Rām, Ay, 66, 22.2 pitaraṃ yo na paśyāmi nityaṃ priyahite ratam //
Rām, Ay, 66, 23.2 dhanyā rāmādayaḥ sarve yaiḥ pitā saṃskṛtaḥ svayam //
Rām, Ay, 66, 26.1 yo me bhrātā pitā bandhur yasya dāso 'smi dhīmataḥ /
Rām, Ay, 66, 27.1 pitā hi bhavati jyeṣṭho dharmam āryasya jānataḥ /
Rām, Ay, 66, 28.1 ārye kim abravīd rājā pitā me satyavikramaḥ /
Rām, Ay, 66, 30.1 imāṃ tu paścimāṃ vācaṃ vyājahāra pitā tava /
Rām, Ay, 66, 41.2 yācitas te pitā rājyaṃ rāmasya ca vivāsanam //
Rām, Ay, 66, 42.1 sa svavṛttiṃ samāsthāya pitā te tat tathākarot /
Rām, Ay, 67, 1.1 śrutvā tu pitaraṃ vṛttaṃ bhrātarau ca vivāsitau /
Rām, Ay, 67, 2.2 vihīnasyātha pitrā ca bhrātrā pitṛsamena ca //
Rām, Ay, 67, 2.2 vihīnasyātha pitrā ca bhrātrā pitṛsamena ca //
Rām, Ay, 67, 4.2 aṅgāram upagūhya sma pitā me nāvabuddhavān //
Rām, Ay, 68, 6.1 tvatkṛte me pitā vṛtto rāmaś cāraṇyam āśritaḥ /
Rām, Ay, 68, 9.2 rākṣasī tatra jātāsi kulapradhvaṃsinī pituḥ //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 68, 11.1 yatpradhānāsi tat pāpaṃ mayi pitrā vinākṛte /
Rām, Ay, 68, 13.2 jyeṣṭhaṃ pitṛsamaṃ rāmaṃ kausalyāyā ātmasambhavam //
Rām, Ay, 68, 26.1 ahaṃ hy apacitiṃ bhrātuḥ pituś ca sakalām imām /
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 71, 5.2 citāmūle pitur vākyam idam āha suduḥkhitaḥ //
Rām, Ay, 71, 8.2 pituḥ śarīranirvāṇaṃ niṣṭanan viṣasāda ha //
Rām, Ay, 71, 12.2 smṛtvā pitur guṇāṅgāni tāni tāni tadā tadā //
Rām, Ay, 71, 17.1 pitari svargam āpanne rāme cāraṇyam āśrite /
Rām, Ay, 71, 18.1 hīno bhrātrā ca pitrā ca śūnyām ikṣvākupālitām /
Rām, Ay, 71, 21.1 tataḥ prakṛtimān vaidyaḥ pitur eṣāṃ purohitaḥ /
Rām, Ay, 72, 3.2 kiṃ na mocayate rāmaṃ kṛtvāpi pitṛnigraham //
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ay, 76, 6.1 pitrā bhrātrā ca te dattaṃ rājyaṃ nihatakaṇṭakam /
Rām, Ay, 78, 4.1 atha dāśarathiṃ rāmaṃ pitrā rājyād vivāsitam /
Rām, Ay, 79, 9.2 rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama //
Rām, Ay, 80, 17.2 rājye rāmam anikṣipya pitā me vinaśiṣyati //
Rām, Ay, 80, 18.1 siddhārthāḥ pitaraṃ vṛttaṃ tasmin kāle hy upasthite /
Rām, Ay, 80, 21.2 sukhitā vicariṣyanti rājadhānīṃ pitur mama //
Rām, Ay, 84, 12.1 niyuktaḥ strīniyuktena pitrā yo 'sau mahāyaśāḥ /
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 88, 17.2 pituś cānṛṇatā dharme bharatasya priyaṃ tathā //
Rām, Ay, 91, 6.1 kathaṃ nu putrāḥ pitaraṃ hanyuḥ kasyāṃcid āpadi /
Rām, Ay, 94, 2.1 kva nu te 'bhūt pitā tāta yad araṇyaṃ tvam āgataḥ /
Rām, Ay, 94, 46.1 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca /
Rām, Ay, 95, 6.1 uttiṣṭha puruṣavyāghra kriyatām udakaṃ pituḥ /
Rām, Ay, 95, 7.1 priyeṇa kila dattaṃ hi pitṛlokeṣu rāghava /
Rām, Ay, 95, 7.2 akṣayyaṃ bhavatīty āhur bhavāṃś caiva pituḥ priyaḥ //
Rām, Ay, 95, 8.1 tāṃ śrutvā karuṇāṃ vācaṃ pitur maraṇasaṃhitām /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 95, 19.1 sīte mṛtas te śvaśuraḥ pitrā hīno 'si lakṣmaṇa /
Rām, Ay, 95, 28.2 pitṛlokagatasyādya maddattam upatiṣṭhatu //
Rām, Ay, 95, 29.2 pituś cakāra tejasvī nivāpaṃ bhrātṛbhiḥ saha //
Rām, Ay, 95, 35.3 teṣām eva mahāñ śabdaḥ śocatāṃ pitaraṃ mṛtam //
Rām, Ay, 95, 45.2 paryaṣvajata dharmajñaḥ pitṛvan mātṛvac ca saḥ //
Rām, Ay, 96, 6.2 pitur iṅgudīpiṇyākaṃ nyastam āyatalocanā //
Rām, Ay, 96, 7.1 taṃ bhūmau pitur ārtena nyastaṃ rāmeṇa vīkṣya sā /
Rām, Ay, 96, 8.2 rāghaveṇa pitur dattaṃ paśyataitad yathāvidhi //
Rām, Ay, 96, 11.2 yatra rāmaḥ pitur dadyād iṅgudīkṣodam ṛddhimān //
Rām, Ay, 96, 12.1 rāmeṇeṅgudīpiṇyākaṃ pitur dattaṃ samīkṣya me /
Rām, Ay, 97, 18.1 yāvat pitari dharmajña gauravaṃ lokasatkṛte /
Rām, Ay, 97, 19.2 mātāpitṛbhyām ukto 'haṃ katham anyat samācare //
Rām, Ay, 97, 22.2 pitrā dattaṃ yathābhāgam upabhoktuṃ tvam arhasi //
Rām, Ay, 97, 23.2 upabhokṣye tv ahaṃ dattaṃ bhāgaṃ pitrā mahātmanā //
Rām, Ay, 97, 24.1 yad abravīn māṃ naralokasatkṛtaḥ pitā mahātmā vibudhādhipopamaḥ /
Rām, Ay, 98, 31.2 dhūtapāpo gataḥ svargaṃ pitā naḥ pṛthivīpatiḥ //
Rām, Ay, 98, 32.2 arthādānāc ca dhārmeṇa pitā nas tridivaṃ gataḥ //
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ay, 98, 37.2 tathā pitrā niyukto 'si vaśinā vadatāṃ vara //
Rām, Ay, 98, 38.2 tatraivāhaṃ kariṣyāmi pitur āryasya śāsanam //
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 98, 49.1 guruḥ kriyāvān vṛddhaś ca rājā pretaḥ piteti ca /
Rām, Ay, 98, 53.1 pitur hi samatikrāntaṃ putro yaḥ sādhu manyate /
Rām, Ay, 98, 54.1 tad apatyaṃ bhavān astu mā bhavān duṣkṛtaṃ pituḥ /
Rām, Ay, 98, 66.2 adya tatra bhavantaṃ ca pitaraṃ rakṣa kilbiṣāt //
Rām, Ay, 98, 69.2 na caiva cakre gamanāya sattvavān matiṃ pitus tadvacane pratiṣṭhitaḥ //
Rām, Ay, 99, 3.1 purā bhrātaḥ pitā naḥ sa mātaraṃ te samudvahan /
Rām, Ay, 99, 7.1 tena pitrāham apy atra niyuktaḥ puruṣarṣabha /
Rām, Ay, 99, 8.2 sītayā cāpratidvandvaḥ satyavāde sthitaḥ pituḥ //
Rām, Ay, 99, 9.1 bhavān api tathety eva pitaraṃ satyavādinam /
Rām, Ay, 99, 10.2 pitaraṃ trāhi dharmajña mātaraṃ cābhinandaya //
Rām, Ay, 99, 11.2 gayena yajamānena gayeṣv eva pitṝn prati //
Rām, Ay, 99, 12.1 puṃnāmnā narakād yasmāt pitaraṃ trāyate sutaḥ /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 99, 14.2 tasmāt trāhi naraśreṣṭha pitaraṃ narakāt prabho //
Rām, Ay, 100, 4.1 tasmān mātā pitā ceti rāma sajjeta yo naraḥ /
Rām, Ay, 100, 6.1 evam eva manuṣyāṇāṃ pitā mātā gṛhaṃ vasu /
Rām, Ay, 101, 16.1 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye /
Rām, Ay, 101, 18.2 naiva devā na pitaraḥ pratīcchantīti naḥ śrutam //
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ay, 102, 20.2 jīvann eva sa pitrā tu nirastaḥ pāpakarmakṛt //
Rām, Ay, 102, 31.2 prabhūtaratnām anuśādhi medinīṃ prabhūtarāṣṭrāṃ pitṛvan mahāyaśāḥ //
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 103, 3.1 pitā hy enaṃ janayati puruṣaṃ puruṣarṣabha /
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ay, 103, 9.1 yan mātāpitarau vṛttaṃ tanaye kurutaḥ sadā /
Rām, Ay, 103, 9.2 na supratikaraṃ tat tu mātrā pitrā ca yat kṛtam //
Rām, Ay, 103, 11.1 sa hi rājā janayitā pitā daśaratho mama /
Rām, Ay, 103, 21.1 eṣo 'pi hi mahābhāgaḥ pitur vacasi tiṣṭhati /
Rām, Ay, 103, 25.1 na yāce pitaraṃ rājyaṃ nānuśāsāmi mātaram /
Rām, Ay, 103, 26.1 yadi tv avaśyaṃ vastavyaṃ kartavyaṃ ca pitur vacaḥ /
Rām, Ay, 103, 28.1 vikrītam āhitaṃ krītaṃ yat pitrā jīvatā mama /
Rām, Ay, 103, 29.2 yuktam uktaṃ ca kaikeyyā pitrā me sukṛtaṃ kṛtam //
Rām, Ay, 103, 32.2 anṛtān mocayānena pitaraṃ taṃ mahīpatim //
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 104, 6.1 sadānṛṇam imaṃ rāmaṃ vayam icchāmahe pituḥ /
Rām, Ay, 104, 18.2 atīyāt sāgaro velāṃ na pratijñām ahaṃ pituḥ //
Rām, Ay, 105, 10.1 pituḥ pratijñāṃ tām eva pālayiṣyāmi tattvataḥ /
Rām, Ay, 105, 10.2 caturdaśa hi varṣāṇi yā pratijñā pitur mama //
Rām, Ay, 105, 17.1 amṛtaḥ sa mahābāhuḥ pitā daśarathas tava /
Rām, Ay, 106, 24.1 evaṃ bahuvidhaṃ jalpan viveśa vasatiṃ pituḥ /
Rām, Ay, 110, 4.2 sthirānurāgo dharmātmā mātṛvartī pitṛpriyaḥ //
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Rām, Ay, 110, 33.1 patisaṃyogasulabhaṃ vayo dṛṣṭvā tu me pitā /
Rām, Ay, 110, 34.1 sadṛśāc cāpakṛṣṭāc ca loke kanyāpitā janāt /
Rām, Ay, 110, 40.1 tad dhanuḥ prāpya me pitrā vyāhṛtaṃ satyavādinā /
Rām, Ay, 110, 44.2 viśvāmitras tu dharmātmā mama pitrā supūjitaḥ //
Rām, Ay, 110, 45.1 provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau /
Rām, Ay, 110, 48.1 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā /
Rām, Ay, 110, 49.2 avijñāya pituś chandam ayodhyādhipateḥ prabhoḥ //
Rām, Ay, 110, 50.2 mama pitrā ahaṃ dattā rāmāya viditātmane //
Rām, Ay, 110, 51.2 bhāryārthe lakṣmaṇasyāpi dattā pitrā mama svayam //
Rām, Ār, 2, 19.2 pitur vināśāt saumitre svarājyaharaṇāt tathā //
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 11, 4.1 te vayaṃ vanam atyugraṃ praviṣṭāḥ pitṛśāsanāt /
Rām, Ār, 12, 14.2 ramasva tvaṃ pitur vākyaṃ yathoktam anupālayan //
Rām, Ār, 13, 3.2 uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ //
Rām, Ār, 13, 4.1 sa taṃ pitṛsakhaṃ buddhvā pūjayāmāsa rāghavaḥ /
Rām, Ār, 13, 35.2 pitur hi śuśrāva sakhitvam ātmavāñ jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ //
Rām, Ār, 14, 27.2 tvayā putreṇa dharmātmā na saṃvṛttaḥ pitā mama //
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Ār, 16, 15.1 niyogāt tu narendrasya pitur mātuś ca yantritaḥ /
Rām, Ār, 34, 10.1 pitrā nirastaḥ kruddhena sabhāryaḥ kṣīṇajīvitaḥ /
Rām, Ār, 35, 8.1 na ca pitrā parityakto nāmaryādaḥ kathaṃcana /
Rām, Ār, 35, 10.1 vañcitaṃ pitaraṃ dṛṣṭvā kaikeyyā satyavādinam /
Rām, Ār, 35, 11.1 kaikeyyāḥ priyakāmārthaṃ pitur daśarathasya ca /
Rām, Ār, 38, 5.1 yas tyaktvā suhṛdo rājyaṃ mātaraṃ pitaraṃ tathā /
Rām, Ār, 45, 11.1 abhiṣekāya tu pituḥ samīpaṃ rāmam āgatam /
Rām, Ār, 45, 12.1 tava pitrā samājñaptaṃ mamedaṃ śṛṇu rāghava /
Rām, Ār, 45, 13.2 vane pravraja kākutstha pitaraṃ mocayānṛtāt //
Rām, Ār, 59, 6.2 paraloke mahārājo nūnaṃ drakṣyati me pitā //
Rām, Ār, 59, 8.2 dhik tvām iti pare loke vyaktaṃ vakṣyati me pitā //
Rām, Ār, 62, 8.1 maharṣayo vasiṣṭhas tu yaḥ pitur naḥ purohitaḥ /
Rām, Ār, 63, 24.1 ayaṃ pitṛvayasyo me gṛdhrarājo jarānvitaḥ /
Rām, Ār, 63, 25.2 jaṭāyuṣaṃ ca pasparśa pitṛsnehaṃ nidarśayan //
Rām, Ār, 71, 4.2 upaspṛṣṭaṃ ca vidhivat pitaraś cāpi tarpitāḥ //
Rām, Ki, 4, 7.1 śaraṇyaḥ sarvabhūtānāṃ pitur nirdeśapāragaḥ /
Rām, Ki, 5, 3.2 dharme nigaditaś caiva pitur nirdeśapālakaḥ //
Rām, Ki, 9, 1.2 pitur bahumato nityaṃ mama cāpi tathā purā //
Rām, Ki, 9, 2.1 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ /
Rām, Ki, 11, 37.2 pitrā dattāṃ mahendreṇa yuddhāya vyavatiṣṭhata //
Rām, Ki, 15, 17.1 jñānavijñānasampanno nideśo nirataḥ pituḥ /
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Ki, 18, 13.2 trayas te pitaro jñeyā dharme ca pathi vartinaḥ //
Rām, Ki, 20, 16.1 kuruṣva pitaraṃ putra sudṛṣṭaṃ dharmavatsalam /
Rām, Ki, 21, 14.2 pitṛvyastasya sugrīvaḥ sarvakāryeṣv anantaraḥ //
Rām, Ki, 21, 15.2 pitā hi bandhuḥ putrasya na mātā harisattama //
Rām, Ki, 23, 22.1 avasthāṃ paścimāṃ paśya pituḥ putra sudāruṇām /
Rām, Ki, 23, 23.2 abhivādaya rājānaṃ pitaraṃ putra mānadam //
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 24, 40.1 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan /
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 25, 9.2 na pravekṣyāmi hanuman pitur nirdeśapālakaḥ //
Rām, Ki, 30, 34.2 pituḥ samīpam āgamya saumitrir ayam āgataḥ //
Rām, Ki, 38, 7.2 paulomyāḥ pitaraṃ dṛptaṃ śatakratur ivārihā //
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 38, 17.2 pitā hanumataḥ śrīmān kesarī pratyadṛśyata //
Rām, Ki, 38, 25.2 yuvarājo 'ṅgadaḥ prāptaḥ pitṛtulyaparākramaḥ //
Rām, Ki, 40, 42.2 tataḥ paraṃ na vaḥ sevyaḥ pitṛlokaḥ sudāruṇaḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 43, 4.2 pitus te sadṛśaṃ vīra mārutasya mahaujasaḥ //
Rām, Ki, 53, 4.1 bṛhaspatisamaṃ buddhyā vikrame sadṛśaṃ pituḥ /
Rām, Ki, 53, 8.1 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram /
Rām, Ki, 53, 8.2 dṛḍhaṃ dhārayituṃ śaktaḥ kapirājyaṃ yathā pitā //
Rām, Ki, 56, 6.2 loke viśrutakarmābhūd rājā vālī pitā mama //
Rām, Ki, 56, 8.2 pitur nideśanirato dharmyaṃ panthānam āśritaḥ /
Rām, Ki, 56, 9.1 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ /
Rām, Ki, 56, 12.2 cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama //
Rām, Ki, 56, 13.1 mama pitrā viruddho hi sugrīvaḥ sacivaiḥ saha /
Rām, Ki, 61, 5.2 tasminn arthe niyuktaḥ san pitrā satyaparākramaḥ //
Rām, Su, 1, 112.2 guptapakṣaḥ samagraśca tava pitrābhirakṣitaḥ //
Rām, Su, 1, 120.2 pituḥ panthānam āsthāya jagāma vimale 'mbare //
Rām, Su, 7, 65.1 rājarṣipitṛdaityānāṃ gandharvāṇāṃ ca yoṣitaḥ /
Rām, Su, 11, 31.1 mātāpitror vināśena sugrīvavyasanena ca /
Rām, Su, 26, 14.1 pitur nirdeśaṃ niyamena kṛtvā vanānnivṛttaścaritavrataśca /
Rām, Su, 29, 7.1 tasya satyābhisaṃdhasya vṛddhasya vacanāt pituḥ /
Rām, Su, 30, 4.2 svastyastu rāmāya salakṣmaṇāya tathā pitur me janakasya rājñaḥ //
Rām, Su, 31, 8.1 ko nau putraḥ pitā bhrātā bhartā vā te sumadhyame /
Rām, Su, 31, 20.1 sa pitur vacanaṃ śrīmān abhiṣekāt paraṃ priyam /
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Su, 34, 29.1 na cāsya mātā na pitā na cānyaḥ snehād viśiṣṭo 'sti mayā samo vā /
Rām, Su, 36, 28.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 36, 44.1 pitaraṃ mātaraṃ caiva saṃmānyābhiprasādya ca /
Rām, Su, 36, 46.1 pitṛvad vartate rāme mātṛvanmāṃ samācaran /
Rām, Su, 45, 35.2 mumoca vegāt pitṛtulyavikramo mahītale saṃyati vānarottamaḥ //
Rām, Su, 46, 13.1 tataḥ pitustad vacanaṃ niśamya pradakṣiṇaṃ dakṣasutaprabhāvaḥ /
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Su, 49, 5.2 pitur nideśānniṣkrāntaḥ praviṣṭo daṇḍakāvanam //
Rām, Su, 51, 33.2 pituśca mama sakhyena na māṃ dahati pāvakaḥ //
Rām, Su, 56, 16.1 ahaṃ tu mokṣitastasmāt tava pitrā mahātmanā /
Rām, Su, 62, 8.1 yathaiva hi pitā te 'bhūt pūrvaṃ harigaṇeśvaraḥ /
Rām, Su, 65, 14.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Yu, 15, 8.2 pitrā dattavaraḥ śrīmān pratimo viśvakarmaṇaḥ //
Rām, Yu, 15, 9.2 tam ahaṃ dhārayiṣyāmi tathā hyeṣa yathā pitā //
Rām, Yu, 15, 11.2 pituḥ sāmarthyam āsthāya tattvam āha mahodadhiḥ //
Rām, Yu, 19, 8.2 sumukho vimukhaścaiva mṛtyuputrau pituḥ samau //
Rām, Yu, 23, 18.1 pitrā daśarathena tvaṃ śvaśureṇa mamānagha /
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Yu, 23, 30.1 śrutaṃ mayā vedavidāṃ brāhmaṇānāṃ pitur gṛhe /
Rām, Yu, 27, 4.2 samarthaṃ manyase kena tyaktaṃ pitrā vanālayam //
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 36, 14.1 yatkṛte cintayānasya śokārtasya pitur mama /
Rām, Yu, 36, 39.2 viveśa nagarīṃ laṅkāṃ pitaraṃ cābhyupāgamat //
Rām, Yu, 36, 40.2 ācacakṣe priyaṃ pitre nihatau rāmalakṣmaṇau //
Rām, Yu, 36, 42.2 pṛcchate ca yathāvṛttaṃ pitre sarvaṃ nyavedayat //
Rām, Yu, 42, 26.1 krodhād dviguṇatāmrākṣaḥ pitṛtulyaparākramaḥ /
Rām, Yu, 47, 87.1 pitṛmāhātmyasaṃyogād ātmanaścāpi tejasā /
Rām, Yu, 61, 49.2 sphītāñjanāṃstān api samprapaśyañ jagāma vegāt pitṛtulyavegaḥ //
Rām, Yu, 63, 38.2 ekastvam anujāto 'si pitaraṃ balavattaraḥ //
Rām, Yu, 66, 11.1 yat tadā daṇḍakāraṇye pitaraṃ hatavānmama /
Rām, Yu, 66, 18.1 caturdaśasahasrāṇi rakṣasāṃ tvatpitā ca yaḥ /
Rām, Yu, 67, 4.1 tathokto rākṣasendreṇa pratigṛhya pitur vacaḥ /
Rām, Yu, 67, 16.2 jayaṃ pitre pradāsyāmi rāvaṇāya raṇādhikam //
Rām, Yu, 70, 27.2 anṛtastvayyakaruṇaḥ kiṃ na baddhastvayā pitā //
Rām, Yu, 74, 11.1 iha tvaṃ jātasaṃvṛddhaḥ sākṣād bhrātā pitur mama /
Rām, Yu, 74, 23.1 doṣair etaiḥ parityakto mayā bhrātā pitā tava /
Rām, Yu, 74, 23.2 neyam asti purī laṅkā na ca tvaṃ na ca te pitā //
Rām, Yu, 78, 23.1 ṛṣayaḥ pitaro devā gandharvā garuḍoragāḥ /
Rām, Yu, 86, 20.2 saṃvartayan susaṃkruddhaḥ pitustulyaparākramaḥ //
Rām, Yu, 107, 7.1 eṣa rājā vimānasthaḥ pitā daśarathastava /
Rām, Yu, 107, 9.2 vimānaśikharasthasya praṇāmam akarot pituḥ //
Rām, Yu, 107, 10.2 lakṣmaṇena saha bhrātrā dadarśa pitaraṃ prabhuḥ //
Rām, Yu, 110, 15.1 ayodhyāṃ pratiyāsyāmi rājadhānīṃ pitur mama /
Rām, Yu, 111, 29.1 eṣā sā dṛśyate 'yodhyā rājadhānī pitur mama /
Rām, Yu, 112, 6.1 padātiṃ tyaktasarvasvaṃ pitur vacanakāriṇam /
Rām, Yu, 113, 11.2 mahādevaprasādācca pitrā mama samāgamam //
Rām, Yu, 113, 19.1 laṅghayitvā pitṛpathaṃ bhujagendrālayaṃ śubham /
Rām, Yu, 114, 27.1 gṛdhraṃ hataṃ tadā dagdhvā rāmaḥ priyasakhaṃ pituḥ /
Rām, Yu, 116, 38.2 aikṣvākādhyuṣitaṃ ramyam āsasāda pitur gṛham //
Rām, Yu, 116, 39.1 pitur bhavanam āsādya praviśya ca mahātmanaḥ /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 2, 15.2 idaṃ me kiṃ nviti jñātvā pitur gatvāgrataḥ sthitā //
Rām, Utt, 2, 29.2 piteva tapasā yukto viśravā munipuṃgavaḥ //
Rām, Utt, 3, 1.2 acireṇaiva kālena piteva tapasi sthitaḥ //
Rām, Utt, 3, 20.2 dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ //
Rām, Utt, 3, 27.1 etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ /
Rām, Utt, 3, 30.2 abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 4, 19.2 tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā //
Rām, Utt, 5, 8.1 varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat /
Rām, Utt, 9, 6.1 kanyāpitṛtvaṃ duḥkhaṃ hi sarveṣāṃ mānakāṅkṣiṇām /
Rām, Utt, 9, 7.1 mātuḥ kulaṃ pitṛkulaṃ yatra caiva pradīyate /
Rām, Utt, 9, 11.1 sā tu tāṃ dāruṇāṃ velām acintya pitṛgauravāt /
Rām, Utt, 9, 15.1 kiṃ tu viddhi hi māṃ brahmañśāsanāt pitur āgatām /
Rām, Utt, 9, 25.1 atha nāmākarot tasya pitāmahasamaḥ pitā /
Rām, Utt, 9, 31.2 āgacchat pitaraṃ draṣṭuṃ puṣpakeṇa mahaujasaṃ //
Rām, Utt, 11, 27.2 kiṃ tu tāvat pratīkṣasva pitur yāvannivedaye //
Rām, Utt, 11, 28.1 evam uktvā dhanādhyakṣo jagāma pitur antikam /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 11, 41.1 dhaneśvarastvatha pitṛvākyagauravān nyaveśayacchaśivimale girau /
Rām, Utt, 12, 11.1 kanyāpitṛtvaṃ duḥkhaṃ hi narāṇāṃ mānakāṅkṣiṇām /
Rām, Utt, 12, 28.2 pitā tasyākaronnāma meghanāda iti svayam //
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Rām, Utt, 17, 7.1 kuśadhvajo nāma pitā brahmarṣir mama dhārmikaḥ /
Rām, Utt, 17, 9.2 te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me //
Rām, Utt, 17, 10.1 na ca māṃ sa pitā tebhyo dattavān rākṣaseśvara /
Rām, Utt, 17, 11.1 pitustu mama jāmātā viṣṇuḥ kila surottamaḥ /
Rām, Utt, 17, 11.2 abhipretastrilokeśastasmānnānyasya me pitā //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Rām, Utt, 17, 13.1 tato me jananī dīnā taccharīraṃ pitur mama /
Rām, Utt, 17, 14.1 tato manorathaṃ satyaṃ pitur nārāyaṇaṃ prati /
Rām, Utt, 17, 15.1 ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ /
Rām, Utt, 20, 9.1 mātā pitṛsutasnehair bhāryā bandhumanoramaiḥ /
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 25, 24.1 pitur jyeṣṭho jananyāśca asmākaṃ tvāryako 'bhavat /
Rām, Utt, 29, 32.2 rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam //
Rām, Utt, 34, 4.1 tatastaṃ vānarāmātyastārastārāpitā prabhuḥ /
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 35, 29.2 pitur balācca bālyācca bhāskarābhyāśam āgataḥ //
Rām, Utt, 36, 35.1 atha ṛkṣarajā nāma vālisugrīvayoḥ pitā /
Rām, Utt, 46, 16.1 rājño daśarathasyaiṣa pitur me munipuṃgavaḥ /
Rām, Utt, 49, 6.1 purā mama pitur vākyair daṇḍake vijane vane /
Rām, Utt, 49, 10.2 dṛṣṭam etat purā vipraiḥ pituste lakṣmaṇāgrataḥ //
Rām, Utt, 50, 3.1 tam āśramaṃ mahātejāḥ pitā te sumahāyaśāḥ /
Rām, Utt, 69, 3.1 purā vaidarbhako rājā pitā mama mahāyaśāḥ /
Rām, Utt, 69, 5.1 tataḥ pitari svaryāte paurā mām abhyaṣecayan /
Rām, Utt, 70, 7.1 tatheti ca pratijñātaṃ pituḥ putreṇa rāghava /
Rām, Utt, 70, 15.1 nāma tasya ca daṇḍeti pitā cakre 'lpatejasaḥ /
Rām, Utt, 71, 9.1 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ /
Rām, Utt, 71, 10.2 varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim //
Rām, Utt, 71, 11.2 krodhena hi pitā me 'sau trailokyam api nirdahet //
Rām, Utt, 71, 17.2 pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham //
Rām, Utt, 74, 11.1 prajāśca pitṛvad rājan paśyanti tvāṃ mahābala /
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Rām, Utt, 84, 13.2 pitā hi sarvabhūtānāṃ rājā bhavati dharmataḥ //
Rām, Utt, 89, 15.2 cakāra rāmo dharmātmā pitṝn devān vivardhayan //
Saundarānanda
SaundĀ, 1, 21.2 rarakṣuśca pituḥ satyaṃ yasmācchiśriyire vanam //
SaundĀ, 1, 23.1 ekapitroryathā bhrātroḥ pṛthagguruparigrahāt /
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
SaundĀ, 2, 7.2 śiśyire vigatodvegāḥ pituraṅkagatā iva //
SaundĀ, 2, 30.1 apaprathat pitṝṃścaiva satputrasadṛśairguṇaiḥ /
SaundĀ, 3, 29.1 vijahustu ye 'pi na gṛhāṇi tanayapitṛmātrapekṣayā /
SaundĀ, 3, 35.2 mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ //
SaundĀ, 4, 46.1 atha sa pathi dadarśa muktamānaṃ pitṛnagare 'pi tathā gatābhimānam /
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
SaundĀ, 11, 40.2 tiryakṣu pitṛloke vā narake copapadyate //
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
SaundĀ, 18, 31.1 adyāpadeṣṭuṃ tava yuktarūpaṃ śuddhodano me nṛpatiḥ piteti /
SaundĀ, 18, 31.2 bhraṣṭasya dharmāt pitṛbhirnipātād aślāghanīyo hi kulāpadeśaḥ //
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 13.2 nocet pitṝn bhakṣayati svayaṃ cāśucitāṃ vrajet //
Śira'upaniṣad
ŚiraUpan, 1, 36.13 tad etad upāsīta munayo vāgvadanti na tasya grahaṇam ayaṃ panthā vihita uttareṇa yena devā yānti yena pitaro yena ṛṣayaḥ param aparaṃ parāyaṇaṃ ceti //
Agnipurāṇa
AgniPur, 4, 18.2 pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ //
AgniPur, 4, 18.2 pitaraṃ nihataṃ dṛṣṭvā pitṛnāśābhimarṣitaḥ //
AgniPur, 4, 19.2 kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn //
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
AgniPur, 5, 12.1 dadau rāmāya rāmo 'pi pitrādau hi samāgate /
AgniPur, 6, 1.2 bharate 'tha gate rāmaḥ pitrādīnabhyapūjayat /
AgniPur, 6, 5.1 pitrādivacanaṃ śrutvā tathetyuktvā sa rāghavaḥ /
AgniPur, 6, 27.2 pitaraṃ caiva kaikeyīṃ namaskṛtya pradakṣiṇaṃ //
AgniPur, 6, 38.2 śabdabhedācca kumbhena śabdaṃ kurvaṃś ca tatpitā //
AgniPur, 6, 45.1 pitaraṃ tailadroṇisthaṃ saṃskṛtya sarayūtaṭe /
AgniPur, 6, 47.2 pitā svargaṃ gato rāma ayodhyāyāṃ nṛpo bhava //
AgniPur, 12, 27.1 mathurādhipatiṃ kaṃsaṃ hatvā tatpitaraṃ hariḥ /
AgniPur, 18, 17.2 pitṛbhirdānavaiḥ sarpair vīrudbhiḥ parvatair janaiḥ //
AgniPur, 19, 25.1 pitṝṇāṃ ca yamo rājā bhūtādīnāṃ haraḥ prabhuḥ /
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Amarakośa
AKośa, 2, 292.2 svajāte tvaurasorasyau tātastu janakaḥ pitā //
AKośa, 2, 295.1 patipatnyoḥ prasūḥ śvaśrūḥ śvaśurastu pitā tayoḥ /
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
AKośa, 2, 297.1 pitāmahaḥ pitṛpitā tatpitā prapitāmahaḥ /
AKośa, 2, 301.1 mātāpitarau pitarau mātarapitarau prasūjanayitārau /
AKośa, 2, 301.1 mātāpitarau pitarau mātarapitarau prasūjanayitārau /
AKośa, 2, 436.2 pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 37.1 tarpayitvā pitṝn devān atithīn bālakān gurūn /
AHS, Śār., 6, 6.1 juhvāne pāvakaṃ piṇḍān pitṛbhyo nirvapatyapi /
AHS, Śār., 6, 54.2 harṣo bhṛśaṃ prakupitaiḥ pitṛbhiścāvabhartsanam //
AHS, Śār., 6, 70.1 saṃbādhān niḥsṛtir devaiḥ pitṛbhiścābhinandanam /
AHS, Nidānasthāna, 7, 6.2 arśasāṃ bījataptis tu mātāpitrapacārataḥ //
AHS, Utt., 3, 2.1 skando viśākho meṣākhyaḥ śvagrahaḥ pitṛsaṃjñitaḥ /
AHS, Utt., 3, 18.1 muṣṭibandhaḥ srutiścākṣṇor bālasya syuḥ pitṛgrahe /
AHS, Utt., 4, 12.1 daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare /
AHS, Utt., 4, 42.2 skhaladvācaṃ ca jānīyāt pitṛgrahavaśīkṛtam //
AHS, Utt., 5, 26.1 pitṛnāgagrahe nadyāṃ nāgebhyaḥ pūrvadakṣiṇe /
AHS, Utt., 5, 48.1 devarṣipitṛgandharve tīkṣṇaṃ nasyādi varjayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 2.3 tatra sahajāḥ śukrārtavadoṣānvayāḥ kuṣṭhārśomehādayaḥ pitṛjā mātṛjāśca /
Bodhicaryāvatāra
BoCA, 1, 23.1 kasya mātuḥ piturvāpi hitāśaṃseyamīdṛśī /
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu vā mayā /
BoCA, 8, 123.1 yo lābhasatkriyāhetoḥ pitarāv api mārayet /
BoCA, 9, 64.2 ekaḥ pitā ca putraśca kalpyate na tu tattvataḥ //
BoCA, 9, 65.1 sattvaṃ rajastamo vāpi na putro na pitā yataḥ /
BoCA, 9, 114.1 pitā cen na vinā putrātkutaḥ putrasya sambhavaḥ /
BoCA, 9, 114.2 putrābhāve pitā nāsti tathā sattvaṃ tayor dvayoḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 9.1 atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām /
BKŚS, 1, 15.1 avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā /
BKŚS, 1, 27.2 yena rājyasukhāndhena prajāpālaḥ pitā hataḥ //
BKŚS, 1, 30.2 pitṛghātin mriyasveti nirdayaṃ nirabhartsayat //
BKŚS, 1, 31.1 āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā /
BKŚS, 1, 32.1 kim āryaputra putreṇa yadā rājñā pitā hataḥ /
BKŚS, 1, 36.1 sugṛhītābhidhānasya pradyotasya pitus tava /
BKŚS, 1, 40.1 bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā /
BKŚS, 1, 68.2 yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ //
BKŚS, 1, 82.2 prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā //
BKŚS, 2, 48.2 āvābhyāṃ śrutam etac ca gṛhe kathayataḥ pituḥ //
BKŚS, 2, 74.2 śṛṇu rājan na kopaṃ ca pitṛvat kartum arhasi //
BKŚS, 3, 47.1 siddhamātaṅgavidyo 'yaṃ pitā mama maharddhikaḥ /
BKŚS, 3, 48.2 ipphako nāma tasyaiva pitrāhaṃ ca pratiśrutā //
BKŚS, 3, 53.1 so 'tha śāpopataptena pitrā vijñāpito mama /
BKŚS, 3, 61.1 nirmātaṅgam idaṃ dṛṣṭvā mayā pitṛniveśanam /
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 23.1 jyeṣṭhaś ca tanayas tasya pitṛbhaktyaiva sāgaram /
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 4, 109.2 yavāḍhakaḥ pitur gṛhe brāhmaṇāyopapāditaḥ //
BKŚS, 4, 114.2 saśiṣyavargaṃ pitaraṃ tadgaveṣiṇam āgatam //
BKŚS, 4, 115.1 tapaḥkṛśāṃ sakaruṇaḥ pitā kāritapāraṇām /
BKŚS, 4, 119.1 mameti kathite pitrā māṃ prārthayata sa dvijaḥ /
BKŚS, 4, 119.2 pitrā dattaṃ ca vidhivan muditaḥ pariṇītavān //
BKŚS, 4, 129.2 pitṛbhartṛvihīnāham enaṃ deśam upāgatā //
BKŚS, 5, 3.2 aputratvāt tu pitṛbhir gṛhītaḥ piṇḍabhojibhiḥ //
BKŚS, 5, 22.2 ityādīn darśayantī nau pradeśaṃ pārvatīpituḥ //
BKŚS, 5, 32.2 asāv api śacīśakracaritau pitarāv api //
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 5, 203.1 atha pukvasakas tasya pitaraṃ mayam abravīt /
BKŚS, 5, 266.2 upāyais tava pitrāham asmāt sthānād vivāsitaḥ //
BKŚS, 5, 268.1 tad āstāṃ tāvad ātmā me tava vā dayitaḥ pitā /
BKŚS, 6, 3.2 cakravartipitā lokāv ubhau vijayatām iti //
BKŚS, 6, 18.2 ahaṃ javena mahatā prayātaḥ pitur antikam //
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 7, 30.1 pitur mātaram āsīnāṃ pitaraṃ ca samantriṇam /
BKŚS, 8, 45.1 tenoktam aham apy etān na jānāmi pitā tu me /
BKŚS, 9, 87.1 ekadā pitaraṃ dṛṣṭvā rudantam aham abruvam /
BKŚS, 12, 46.2 ahaṃ tv anicchate tubhyaṃ pitrā dattā balād iti //
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 14, 11.2 tasmān mānasavegākhyaḥ putraḥ pitrā prasādhitaḥ //
BKŚS, 14, 25.1 evaṃ caiva ca kalyāṇi pitā vijñāpyatām iti /
BKŚS, 14, 25.2 uktā vegavatī mātrā pitaraṃ praṇatābravīt //
BKŚS, 14, 43.2 acireṇa pitur mūlaṃ dārikāṃ nayataṃ yuvām //
BKŚS, 14, 44.1 antaraṅgo hi saṃbandhaḥ putraiḥ pitror akṛtrimaḥ /
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 14, 56.2 aṅkam āropitā pitrā rūḍhadarbhāṅkuravraṇam //
BKŚS, 14, 78.1 evam uktvā tatas tasyās tat sarvaṃ kṛtavān pitā /
BKŚS, 15, 15.2 pitāhaṃ varapakṣe 'sya samastam avarodhanam //
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 122.2 pitāpi hi viṣaṃ khādan naiva putrair upekṣyate //
BKŚS, 16, 30.2 dvijo 'haṃ vatsaviṣaye vasataḥ pitarau mama //
BKŚS, 18, 10.1 yaś ca putras tayor jātas tasya nāmākarot pitā /
BKŚS, 18, 11.1 ekaputro 'py asau pitrā durlabhatvāc ca vallabhaḥ /
BKŚS, 18, 13.2 pitarau suhṛdo dārā na kaścin nākulīkṛtaḥ //
BKŚS, 18, 95.2 duḥśravaṃ śrāvito mātrā pituḥ svargādhirohaṇam //
BKŚS, 18, 117.2 pitṛśoko 'pi balavān avārohat tathā tathā //
BKŚS, 18, 120.1 iti vismāritas tābhiḥ pitṛśokam ahaṃ tadā /
BKŚS, 18, 177.2 tyājyās tu nijaśatrutvāt prājñena pitṛbāndhavāḥ //
BKŚS, 18, 198.1 ahaṃ siddhārthako nāma vaṇigbhṛtyaḥ pitus tava /
BKŚS, 18, 232.2 gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama //
BKŚS, 18, 278.1 tayoḥ sāgaradinnākhyaḥ putraḥ pitror guṇaiḥ samaḥ /
BKŚS, 18, 279.2 sutāya sānudāsāya sā ca pitrā pratiśrutā //
BKŚS, 18, 293.2 pitrā ceyaṃ pratijñātā tena vyarthā vicāraṇā //
BKŚS, 18, 424.1 pitā me dhriyate bhartā bhṛtyān āttena kiṃ mama /
BKŚS, 18, 472.1 eka eva priyaḥ putraḥ pitror aham acakṣuṣoḥ /
BKŚS, 18, 474.2 prāṇā yasyopayujyante pitror duścakṣuṣor iti //
BKŚS, 18, 540.1 putri gandharvadatte 'yaṃ sānudāsaḥ pitā tvayā /
BKŚS, 18, 566.1 tayā tu kathitaṃ pitre mām āhūya sa cāvadat /
BKŚS, 18, 638.2 vardhitaḥ śikṣitaś cāsi pitrā vidyācatuṣṭayam //
BKŚS, 18, 661.1 tava putrāya pitrā nas tanayeyaṃ pratiśrutā /
BKŚS, 18, 670.1 etha yāte kvacit kāle pitā vām ittham ādiśat /
BKŚS, 18, 682.1 alaṃ sundari kranditvā jīvataḥ pitarau tava /
BKŚS, 18, 683.1 tataḥ śrutapitṛkṣemā sā śokojjhitamānasā /
BKŚS, 18, 686.2 tathā yathā priyatamau nāsmaraṃ pitarāv api //
BKŚS, 18, 701.2 pitrā tulyo bhavatv eṣa śāpo nāśaṃsitas tava //
BKŚS, 18, 702.2 devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavān iti //
BKŚS, 19, 89.1 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ /
BKŚS, 19, 118.1 tasyāḥ pitaram adrākṣīt tatrārabdhadurodaram /
BKŚS, 19, 152.1 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu /
BKŚS, 19, 175.1 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api /
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 20, 88.1 sarvathā putradārāṇāṃ pitā bhartṛsamo ripuḥ /
BKŚS, 20, 170.2 āsīnāṃ pitur utsaṅge dṛṣṭvā rājānam uktavān //
BKŚS, 20, 320.1 so 'ham ādāya viśrabdhaṃ tvatsakhīm āśrame pituḥ /
BKŚS, 21, 133.2 yair mātāpitarāv eva bālair eva samāhitau //
BKŚS, 21, 135.1 atha mātāpitṛbhyāṃ nas tadbhayād avadhāritam /
BKŚS, 21, 154.2 nārcitāḥ pitaraḥ piṇḍair vāyubhūtena hiṇḍitam //
BKŚS, 22, 18.2 yayoḥ syād īdṛśaḥ putraḥ pitarau tau saputrakau //
BKŚS, 22, 21.1 kasyeyaṃ kundamāleti tām apṛcchad yataḥ pitā /
BKŚS, 22, 28.1 ayaṃ kurubhakaḥ kasmād iti yat taṃ pitābravīt /
BKŚS, 22, 74.2 pitā śrāvitavān etaṃ vṛttāntaṃ pūrvamantritam //
BKŚS, 22, 100.1 pariṇīya nivṛttena labdhājñena satā pituḥ /
BKŚS, 22, 129.2 pitarau draṣṭum icchāmi priyaputrau priyāv iti //
BKŚS, 22, 200.1 tathā hi jāmadagnyena durlaṅghyād vacanāt pituḥ /
BKŚS, 22, 203.1 tīvraśūlāturaśirāḥ putraṃ brūyāt pitā yadi /
BKŚS, 22, 204.1 yac ca mātuḥ śiraḥ kṛttaṃ rāmeṇa vacanāt pituḥ /
BKŚS, 22, 228.1 tatra pitre nidhānaṃ tat prītaḥ kathitavān asau /
BKŚS, 22, 229.1 tam uvāca pitā putraṃ tyaktvā vedān anarthakān /
BKŚS, 22, 249.2 prāvṛtya ca tataḥ paśya sanidhiḥ pitarāv iti //
BKŚS, 22, 274.2 āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ //
BKŚS, 22, 301.1 adhyāsya ca puraḥ pitror asau vāmanam āsanam /
BKŚS, 23, 106.2 śatayajñādhikaśrīkaḥ pañcayajñaḥ pitābhavat //
BKŚS, 23, 111.1 ekadā nau pitāvocat putrakau śṛṇutaṃ hitam /
BKŚS, 23, 119.1 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam /
BKŚS, 25, 36.2 putrābhyāṃ dayite pitros tathā duhitarāv api //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 44.1 vārāṇasyāṃ tataḥ pitrā svasuḥ sumanaso gṛhe /
BKŚS, 25, 81.1 ārye virudhyate strīṇāṃ pitṛbhrātṛsutair api /
BKŚS, 27, 102.2 iti saṃtakṣitaḥ pitrā karkaśair vacanakṣuraiḥ //
Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
DKCar, 1, 1, 62.2 enamāyuṣmantaṃ pitṛrūpo bhavān abhirakṣatād iti //
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 1, 4, 6.2 tatra purato bhayaṅkarajvālākulahutabhugavagāhanasāhasikāṃ mukulitāñjalipuṭāṃ vanitāṃ kāṃcid avalokya sasaṃbhramam analād apanīya kūjantyā vṛddhayā saha matpitur abhyarṇam abhigamayya sthavirāmavocam vṛddhe bhavatyau kutratye /
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 1, 79.1 kāśapitimaithilāṅgarājāṃś ca suhṛnniveditān pitṛvad apaśyat //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 112.1 māṃ jātamātrāṃ dhanamitranāmne 'tratyāyaiva kasmaicid ibhyakumārāyānvajānād bhāryāṃ me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 113.1 sa punar asminnatyudāratayā pitrorante vittairnijaiḥ krītvevārthivargād dāridryaṃ daridrati satyathodāraka iti ca prītalokādhiropitāparaślāghyanāmani varayatyeva tasminmāṃ taruṇībhūtāmadhana ity adattvārthapatināmne kasmaiciditarasmai yathārthanāmne sārthavāhāya ditsati me pitā //
DKCar, 2, 2, 143.1 so 'bhyadhatta na śaknomi caināmatra pitror anabhyanujñayopayamya jīvitum //
DKCar, 2, 2, 223.1 sa bhūyo 'pi tarjayannivābravīt sa eṣa dhanagarvo nāma yatparasya bhāryāṃ śulkakrītāṃ punastatpitarau dravyeṇa vilobhya svīcikīrṣasi //
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
DKCar, 2, 3, 33.1 pitarāvapi tāvanmāṃ na saṃvidāte kimutetare tamenamarthamupāyena sādhayiṣyāmi ityagādiṣam //
DKCar, 2, 3, 78.1 ayaṃ ca niṣṭhuraḥ pitṛdrohī nāpyupapannasaṃsthānaḥ kāmopacāreṣv alabdhavaicakṣaṇyaḥ kalāsu kāvyanāṭakādiṣu mandābhiniveśaḥ śauryonmādī durvikatthano 'nṛtavādī cāsthānavarṣī //
DKCar, 2, 3, 189.1 so 'bravīt asti baddho matpituḥ kanīyānbhrātā prahāravarmā //
DKCar, 2, 3, 204.1 pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe //
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
DKCar, 2, 3, 209.1 śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ so 'pi pitari me prakṛtisthi kimiti nāśyeta tattvayāpi tasminsaṃrambho na kāryaḥ iti //
DKCar, 2, 3, 210.1 ta ime sarvam ābhijñānikam upalabhya sa evāyam iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan //
DKCar, 2, 3, 211.1 ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 9.0 prayatnasaṃvardhito 'pi pitrā daivacchandānuvartī cauryavṛttirāsam //
DKCar, 2, 4, 25.0 amuṣya putraḥ sumitro nāma pitraiva samaḥ prajñāguṇeṣu //
DKCar, 2, 4, 39.0 ādāya cainaṃ tīvrasnehān mama pitroḥ saṃnidhimanaiṣam //
DKCar, 2, 4, 40.0 anaiṣīcca me pitā devasyālakeśvarasyāsthānīm //
DKCar, 2, 4, 81.0 mayāpi tatpitṛvyasanamākarṇya paryaśruṇā so 'bhihitaḥ saumya kiṃ tava gopāyitvā //
DKCar, 2, 4, 83.0 śakṣyāmi sahasramapi subhaṭānāmudāyudhānāṃ hatvā pitaraṃ mocayitum //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 96.0 tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti //
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
DKCar, 2, 4, 103.0 śrutvaitad baddhakalakale mahājane pituraṅge pradīptaśirasamāśīviṣaṃ vyakṣipam //
DKCar, 2, 4, 110.0 atha madambā pūrṇabhadrabodhitārthā tādṛśe 'pi vyasane nātivihvalā kulaparijanānuyātā padbhyāmeva dhīramāgatya matpituruttamāṅgamutsaṅgena dhārayantyāsitvā rājñe samādiśat eṣa me patistavāpakartā na veti daivameva jānāti //
DKCar, 2, 4, 115.0 ānītaśca pitā me viviktāyāṃ bhūmau darbhaśayyāmadhiśāyya sthito 'bhūt //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 4, 126.0 pitā me prābravīt vatsa gṛham evedam asmadīyam ativiśālaprākāravalayam akṣayyāyudhasthānam //
DKCar, 2, 4, 172.0 atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 5, 43.1 eṣā cāhaṃ pituste pādamūlaṃ pratyupasarpeyam iti prāñjaliṃ māṃ bhūyobhūyaḥ pariṣvajya śirasyupāghrāya kapolayoś cumbitvā snehavihvalāgatāsīt //
DKCar, 2, 5, 90.1 mātā ca pitā ca bhūtvāhameva vyavardhayam //
DKCar, 2, 5, 96.1 durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām viśeṣataś cāmātṛkāṇām iha devaṃ mātṛpitṛsthānīyaṃ prajānām āpannaśaraṇam āgato 'smi //
DKCar, 2, 6, 136.1 ekadā tu śibiṣu paṭṭane saha pitṛbhyām avasitamaharddhim avaśīrṇabhavanasārāṃ dhātryā pradarśyamānāṃ kāṃcana viralabhūṣaṇāṃ kumārīṃ dadarśa //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 105.0 avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ //
DKCar, 2, 8, 112.0 evaṃ gate mantriṇi rājani ca kāmavṛtte candrapālito nāmāśvakendrāmātyasyendrapālitasya sūnuḥ asadvṛttaḥ pitṛnirvāsito nāma bhūtvā bahubhiścāraṇagaṇairbahvībhiranalpakauśalābhiḥ śilpakāriṇībhiranekacchannakiṅkaraiśca parivṛto 'bhyetya vividhābhiḥ krīḍābhirvihārabhadram ātmasādakarot //
DKCar, 2, 8, 174.0 yadyevametanmāturmatpituścaiko mātāmahaḥ iti sasnehaṃ tamahaṃ sasvaje //
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 21.0 punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam iti //
DKCar, 2, 9, 22.0 tataste sarve 'pi kumārāstanmunivacanaṃ śirasyādhāya taṃ praṇamya pitarau ca gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaṅmunisamakṣaṃ nyavedayan //
DKCar, 2, 9, 23.0 pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām //
DKCar, 2, 9, 27.0 teṣāṃ tatpitur vānaprasthāśramagrahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānavadat bhoḥ kumārakāḥ ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi vartamānaḥ kāyakleśaṃ vinaiva madāśramastho vānaprasthāśramāśrayaṇaṃ sarvathā bhavadbhirna nivāraṇīyaḥ //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
DKCar, 2, 9, 30.0 rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitroḥ samīpe gatāgatamakurvan //
Divyāvadāna
Divyāv, 1, 12.0 katameṣāṃ trayāṇām mātāpitarau raktau bhavataḥ saṃnipatitau mātā kalyā bhavati ṛtumatī gandharvaḥ pratyupasthito bhavati //
Divyāv, 1, 54.0 tasya pitrā trīṇi vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam //
Divyāv, 1, 59.0 sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam //
Divyāv, 1, 63.0 pitā kathayati putra tāvantaṃ me ratnajātamasti //
Divyāv, 1, 71.0 sa pitrā āhūyoktaḥ putra na tvayā sārthasya purastād gantavyam nāpi pṛṣṭhataḥ //
Divyāv, 1, 117.0 āgacchata kriyākāraṃ tāvat kurmaḥ tāvanna kenacicchroṇasya koṭikarṇasya mātāpitṛbhyām ārocayitavyam yāvad bhāṇḍaṃ pratiśāmitaṃ bhavati //
Divyāv, 1, 119.0 śroṇasya koṭikarṇasya mātāpitṛbhyāṃ śrutam śroṇaḥ koṭikarṇo 'bhyāgata iti //
Divyāv, 1, 159.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 181.2 dānaṃ ca na dattamaṇvapi yena vayaṃ pitṛlokamāgatāḥ //
Divyāv, 1, 224.0 sa tvayā vaktavyaḥ dṛṣṭaste mayā pitā //
Divyāv, 1, 229.0 śroṇa yadi na śraddadhāsyati vaktavyas tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 265.0 sa vaktavyo dṛṣṭaste mayā pitā //
Divyāv, 1, 269.0 etanme kaḥ śraddadhāsyati śroṇa yanna śraddadhāsyati vaktavyas tava pitrā agniṣṭomasyādhastāt suvarṇakalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 318.0 sā tvayā vaktavyā dṛṣṭāste mayā pitā mātā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 343.0 bhoḥ puruṣa adya mama piturdvādaśavarṣāṇi kālagatasya //
Divyāv, 1, 346.0 bhadramukha yadi na śraddadhāsi sa tava pitā kathayati asti sūnādhastāt suvarṇasya kalaśaḥ //
Divyāv, 1, 356.0 upasaṃkramya kathayati bhadramukha dṛṣṭaste mayā pitā //
Divyāv, 1, 359.0 sa kathayati bhoḥ puruṣa adya mama piturdvādaśa varṣāṇi kālaṃ gatasya //
Divyāv, 1, 362.0 sa cāha bhadramukha sacennābhiśraddadhāsi tava pitrā agniṣṭomasyādhastāt suvarṇasya kalaśaḥ pūrayitvā sthāpitaḥ //
Divyāv, 1, 370.0 upasaṃkramya kathayati bhagini dṛṣṭāste mayā mātā pitā bhrātā bhrāturjāyā dāsī //
Divyāv, 1, 373.0 sā kathayati bhoḥ puruṣa mama mātāpitrordvādaśa varṣāṇi kālagatayoḥ //
Divyāv, 1, 388.0 tayā gatvā tasya mātāpitṛbhyāmārocitam //
Divyāv, 1, 407.0 tenāyuṣmato mahākātyāyanasyāntikāddharmaṃ śrutvā srotāpattiphalaṃ sākṣātkṛtam mātāpitarau ca śaraṇagamanaśikṣāpadeṣu pratiṣṭhāpitau //
Divyāv, 1, 409.0 mātāpitarau satyeṣu pratiṣṭhāpitau //
Divyāv, 1, 410.0 apareṇa samayena tasya mātāpitarau kālagatau //
Divyāv, 1, 492.0 sa kathayati bhavantaḥ yanmama pitrā kṛtam devakṛtaṃ na tu brahmakṛtaṃ tat //
Divyāv, 2, 72.0 pūrṇo 'pi pituḥ pādayor nipatya kathayati tāta mamāpi kalyatāmāvārīsamutthitaṃ dravyamiti //
Divyāv, 2, 101.0 tataste śokavinodanaṃ kṛtvā kathayanti yadā asmākaṃ pitā jīvati tadā tadadhīnāḥ prāṇāḥ //
Divyāv, 2, 165.0 sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 629.0 ekenāṃśena putro mātaraṃ dvitīyena pitaraṃ pūrṇavarṣaśataṃ paricaret yadvā asyāṃ mahāpṛthivyāṃ maṇayo muktā vaidūryaśaṅkhaśilāpravālaṃ rajataṃ jātarūpamaśmagarbho musāragalvo lohitikā dakṣiṇāvarta iti evaṃrūpe vā vividhaiśvaryādhipatye pratiṣṭhāpayen neyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ vā //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 630.0 yastu asāvaśrāddhaṃ mātāpitaraṃ śraddhāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati duḥśīlaṃ śīlasampadi matsariṇaṃ tyāgasampadi duṣprajñaṃ prajñāsampadi samādāpayati vinayati niveśayati pratiṣṭhāpayati iyatā putreṇa mātāpitroḥ kṛtaṃ vā syādupakṛtaṃ veti //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 3, 1.0 yadā rājñā māgadhena ajātaśatruṇā vaidehīputreṇa naukramo mātāpitrormāpitastadā vaiśālakairlicchavibhirbhagavato 'rthe naukramo māpitaḥ //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 125.0 dharmatā caiṣā na tāvat putrasya nāma nirgacchati yāvat pitā dhriyate //
Divyāv, 8, 322.0 dākṣyadākṣiṇyacāturyamādhuryopetamupasthānakarmaṇi satputra iva pitaraṃ bhaktyā gauraveṇa śuśrūṣate //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 13, 48.1 apare kathayanti yena bodhasya gṛhapateḥ kukṣigatenaivānekadhanasamuditaṃ gṛhaṃ nidhanamupanītam tasya kīdṛśaṃ kulasadṛśaṃ nāma vyavasthāpyate api tu ayaṃ pitrā jātamātraḥ svāgatavādena samudācaritaḥ tasmādasya svāgata iti nāma bhavatu iti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 137.1 sa mātāpitṛviyogapratispardhinā pūrvakarmāparādhaprabhāveṇa duḥkhadaurmanasyena saṃtāpitamanāḥ sāśrukaṇṭhastūṣṇīmavasthitaḥ //
Divyāv, 13, 151.1 tau tava mātāpitarau kālagatau kālagatau //
Divyāv, 13, 168.1 asmākamapi pitā vistīrṇaparivāraḥ //
Divyāv, 13, 254.1 tena pitur nāmaśravaṇādātmano nāma smṛtam //
Divyāv, 17, 164.1 janapadān gatasya pitā glānībhūtaḥ //
Divyāv, 17, 166.1 tatastairamātyaiḥ saṃdeśo visarjitaḥ pitā te glānībhūtaḥ //
Divyāv, 17, 169.1 tasyānāgacchataḥ pitā kālagataḥ //
Divyāv, 17, 170.1 tairamātyaiḥ punaḥ saṃdeśo visarjitaḥ pitā te kāladharmaṇā saṃyuktaḥ //
Divyāv, 17, 172.1 tato 'sau saṃlakṣayati yadi mama pitā kālagataḥ kiṃ bhūyo 'haṃ gacchāmīti tato bhūyaḥ saṃdeśo 'bhyāgataḥ //
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 153.1 yato bhikṣubhirukto mātāpitṛbhyāmanujñāto 'si sa kathayati nāhaṃ mātāpitṛbhyāmanujñātaḥ //
Divyāv, 18, 154.1 tairukto gaccha vatsa mātāpitṛbhyāmanujñāṃ mārgasva //
Divyāv, 18, 155.1 yataḥ sa mātāpitṛbhyāṃ sakāśādanujñāṃ mārgituṃ pravṛttaḥ //
Divyāv, 18, 156.1 sa mātāpitṛbhyāmabhihito gaccha vatsa yathābhipretaṃ kuru //
Divyāv, 18, 513.1 tato 'sau mātaraṃ pṛcchaty amba kimasmākaṃ kulārthāgataṃ karma sā kathayati vatsa pitā tava āpaṇaṃ vāhayannāsīt //
Divyāv, 18, 558.1 yenaivaṃ hi yathā pitā gacchati putro 'pi tenaiva gacchati //
Divyāv, 18, 561.1 yatraiva hi tīrthe pitā snāti putro 'pi tasmin snāti na ca tīrthaṃ putrasya snāyato doṣakārakaṃ bhavati //
Divyāv, 18, 563.1 api ca pratyanteṣu janapadeṣu dharmataivaiṣā yasyāmeva pitā asaddharmeṇābhigacchati tāmeva putro 'pyadhigacchati //
Divyāv, 18, 571.1 ka upāyaḥ syāt yadahaṃ tamihāsamprāptameva jīvitāt vyaparopayeyam iti saṃcintya taṃ putramāhūya kathayati pitrā te lekhyo 'nupreṣita āgamiṣyatīti //
Divyāv, 18, 572.1 jānase 'smābhiridānīṃ kiṃ karaṇīyamiti gacchasva pitaramasamprāptameva ghātaya //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 573.1 sa kathayati kathamahaṃ pitaraṃ ghātayiṣye yadā asau na prasahate pitṛvadhaṃ kartum tadā tayā mātrā bhūyo 'nuvṛttivacanairabhihitas tasyānuvṛttivacanairucyamānasya kāmeṣu saṃraktasyādhyavasāyo jātaḥ pitṛvadhaṃ prati //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 580.1 tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam //
Divyāv, 18, 581.1 āgamya pitā asya atīva taṃ putraṃ dṛṣṭvā abhirūpaprāsādikaṃ maheśākhyaṃ prāmodyaṃ prāptaḥ //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 583.1 yadā tena dārakeṇa saṃlakṣitaṃ sarvatra ahamanena pitrā pratisaṃvedita iti tatastaṃ pitaramāha tāta ambayā maṇḍilakāḥ praheṇakamanupreṣitam //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 585.1 paścāttena pitrā sārdhamekaphalāyāṃ bhuñjatā tasya pituḥ saviṣā maṇḍilakā dattāḥ ātmanā nirviṣāḥ prabhakṣitāḥ //
Divyāv, 18, 586.1 yato 'sya pitā tān saviṣān maṇḍilakān bhakṣayitvā mṛtaḥ //
Divyāv, 18, 587.1 tasya ca pituḥ kāladharmaṇā yuktasya ca dārako na kenacit pāpakaṃ karma kurvāṇo 'bhiśaṅkito vā pratisaṃvedito vā //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 614.1 tatastena bhikṣuṇā uktaṃ mā tāvat pitṛghātako 'si tena bhikṣurabhihito 'sti mayā ghātitaḥ pitā //
Divyāv, 18, 645.1 yo 'sau pāpakarmakārī sattvo mātāpitrarhadghātakaḥ eṣa eva dharmaruciḥ //
Divyāv, 19, 216.1 ācaritametallokasya na tāvat putrasya nāma prajñāyate yāvat pitā jīvati //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 430.1 te kathayanti bhavantaḥ anena kalirājena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Harivaṃśa
HV, 3, 9.3 taṃ bhūyo janayāmāsa piteva munipuṃgavam //
HV, 4, 5.1 vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat /
HV, 4, 20.1 yathā ca pitṛbhir dugdhā yathā devair yatharṣibhiḥ /
HV, 5, 29.1 pitrāparañjitās tasya prajās tenānurañjitāḥ /
HV, 6, 20.1 pitṛbhiḥ śrūyate cāpi punar dugdhā vasuṃdharā /
HV, 8, 10.2 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
HV, 8, 14.1 pituḥ samīpagā sā tu pitrā nirbhartsitā śubhā /
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
HV, 8, 21.3 śāpo nivarted iti ca provāca pitaraṃ tadā //
HV, 8, 42.2 pitṝṇām ādhipatyaṃ ca lokapālatvam eva ca //
HV, 9, 13.1 nivṛttā sā tu tac chrutvā gacchantī pitur antikam /
HV, 9, 49.3 babhūvātha pitā rājye kuvalāśvaṃ nyayojayat //
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
HV, 9, 92.2 pitā tv enam athovāca śvapākaiḥ saha vartaya /
HV, 9, 93.1 ity uktaḥ sa nirākrāman nagarād vacanāt pituḥ /
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 9, 94.2 pitrā tyakto 'vasad vīraḥ pitāpy asya vanaṃ yayau //
HV, 10, 3.2 pitur niyogād avasat tasmin vanagate nṛpe //
HV, 10, 6.1 pitrā tu taṃ tadā rāṣṭrāt parityaktaṃ priyaṃ sutam /
HV, 10, 10.1 tasminn aparitoṣo yaḥ pitur āsīn mahātmanaḥ /
HV, 10, 12.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat /
HV, 10, 17.1 pituś cāparitoṣeṇa guror dogdhrīvadhena ca /
HV, 10, 68.1 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat /
HV, 11, 1.4 pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ //
HV, 11, 1.4 pitṝṇām ādisargaṃ ca ka ete pitaraḥ smṛtāḥ //
HV, 11, 2.2 svargasthāḥ pitaro 'nye sma devānām api devatāḥ /
HV, 11, 3.2 yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn //
HV, 11, 4.1 prītāś ca pitaro yena śreyasā yojayanti hi /
HV, 11, 4.2 etad vai śrotum icchāmi pitṝṇāṃ sargam uttamam //
HV, 11, 5.2 hanta te kathayiṣyāmi pitṝṇāṃ sargam uttamam /
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 10.1 pitaro dharmakāmasya prajākāmasya cābhibho /
HV, 11, 11.2 vartante pitaraḥ svarge keṣāṃcin narake punaḥ /
HV, 11, 12.2 abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā /
HV, 11, 12.2 abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā /
HV, 11, 12.2 abhisaṃdhāya pitaraṃ pituś ca pitaraṃ tathā /
HV, 11, 12.3 pituḥ pitāmahaṃ caiva triṣu piṇḍeṣu nityadā //
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 11, 13.3 ke vā te pitaro 'nye sma kān yajāmo vayaṃ punaḥ //
HV, 11, 14.1 devā api pitṝn svarge yajantīti ca naḥ śrutaṃ /
HV, 11, 15.2 yathā dattaṃ pitṝṇāṃ vai tāraṇāyeha kalpate //
HV, 11, 16.3 pitrā mama purā gītaṃ lokāntaragatena vai //
HV, 11, 17.1 śrāddhakāle mama pitur mayā piṇḍaḥ samudyataḥ /
HV, 11, 17.2 taṃ pitā mama hastena bhittvā bhūmim ayācata //
HV, 11, 20.1 tataḥ pitā me suprīto vācā madhurayā tadā /
HV, 11, 32.1 śrūyante pitaro devā devānām api devatāḥ /
HV, 11, 32.2 te vātha pitaro 'nye vā kān yajāmo vayaṃ punaḥ //
HV, 11, 33.1 kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn /
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 11, 35.4 pitaraś ca yathodbhūtāḥ śṛṇu sarvaṃ samāhitaḥ //
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 11, 40.2 eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ //
HV, 12, 1.3 praśnaṃ tam evānvapṛcchaṃ yan me pṛṣṭaḥ purā pitā //
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 12, 3.2 pitṛbhaktyaiva labdhaṃ ca prāgloke paramaṃ yaśaḥ //
HV, 12, 19.2 pṛṣṭaḥ pitṝṇāṃ sargaṃ ca phalaṃ śrāddhasya cānagha /
HV, 12, 30.2 te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ //
HV, 12, 31.1 anyonyapitaro yūyaṃ te caiveti nibodhata /
HV, 12, 31.2 devāś ca pitaraś caiva tad budhyadhvaṃ divaukasaḥ //
HV, 12, 33.1 yūyaṃ vai pitaro 'smākaṃ yair vayaṃ pratibodhitāḥ /
HV, 12, 34.2 tasmād bhavantaḥ pitaro bhaviṣyanti na saṃśayaḥ //
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
HV, 12, 36.1 śrāddhair āpyāyitāś caiva pitaraḥ somam avyayam /
HV, 12, 38.2 tebhyaḥ puṣṭiṃ prajāś caiva dāsyanti pitaraḥ sadā //
HV, 12, 39.2 sarvatra vartamānāṃs tān pitaraḥ sapitāmahāḥ /
HV, 12, 40.2 putrāś ca pitaraś caiva vayaṃ sarve parasparam //
HV, 12, 41.2 ta ete pitaro devā devāś ca pitaras tathā /
HV, 12, 41.2 ta ete pitaro devā devāś ca pitaras tathā /
HV, 12, 41.3 anyonyapitaro hy ete devāś ca pitaraś ca ha //
HV, 12, 41.3 anyonyapitaro hy ete devāś ca pitaraś ca ha //
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
HV, 13, 4.2 saptaite japatāṃ śreṣṭha svarge pitṛgaṇāḥ smṛtāḥ /
HV, 13, 7.2 amūrtayaḥ pitṛgaṇās te vai putrāḥ prajāpateḥ //
HV, 13, 11.1 ete sma pitaras tāta yogināṃ yogavardhanāḥ /
HV, 13, 24.2 pitaro divi vartante devās tān bhāvayanty uta /
HV, 13, 26.1 sā dṛṣṭvā pitaraṃ vavre vasuṃ nāmāntarikṣagam /
HV, 13, 27.2 pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha //
HV, 13, 28.2 trasareṇupramāṇāni sāpaśyat teṣu tān pitṝn //
HV, 13, 30.2 tataḥ prasādayāmāsa svān pitṝn dīnayā girā //
HV, 13, 31.1 ūcus te pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 34.1 ity uktā pitṛbhiḥ sā tu pitṝn svān saṃprasādayat /
HV, 13, 38.2 vyatikramāt pitṝṇāṃ ca janma prāpsyasi kutsitam //
HV, 13, 41.2 yatra barhiṣado nāma pitaro divi viśrutāḥ //
HV, 13, 46.1 sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayiṣyati /
HV, 13, 49.1 amūrtimantaḥ pitaro dharmamūrtidharā mune /
HV, 13, 51.1 sukālā nāma pitaro vasiṣṭhasya prajāpateḥ /
HV, 13, 58.1 susvadhā nāma pitaraḥ kardamasya prajāpateḥ /
HV, 13, 65.1 pitṝṇām ādisargeṇa sarveṣāṃ dvijasattama /
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
HV, 13, 68.1 pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /
HV, 13, 68.1 pitṝn prīṇāti yo bhaktyā pitaraḥ prīṇayanti tam /
HV, 13, 68.2 yacchanti pitaraḥ puṣṭiṃ prajāś ca vipulās tathā /
HV, 13, 69.1 devakāryād api mune pitṛkāryaṃ viśiṣyate /
HV, 13, 69.2 devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam //
HV, 13, 71.1 pitṛbhakto 'si viprarṣe sadbhaktaś ca na saṃśayaḥ /
HV, 13, 73.1 na hi yogagatir divyā na pitṝṇāṃ parā gatiḥ /
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
HV, 14, 6.1 teṣāṃ pitṛprasādena pūrvajātikṛtena ca /
HV, 15, 37.2 pitary uparate mahyaṃ śrāvayāmāsa kilbiṣam //
HV, 15, 62.2 drupadasya pitā rājan mamaivānumate tadā //
HV, 16, 3.1 tato 'haṃ nātidharmiṣṭhān kurukṣetre pitṛvratān /
HV, 16, 5.2 pitary uparate sarve vratavantas tadābhavan //
HV, 16, 10.1 yady avaśyaṃ prakartavyā pitṝn uddiśya sādhv imāṃ /
HV, 16, 11.2 pitṝn abhyarcya dharmeṇa nādharmo 'smin bhaviṣyati //
HV, 16, 12.2 pitṛbhyaḥ kalpayitvainām upayuñjanta bhārata //
HV, 16, 16.1 pitṝn abhyarcya dharmeṇa prokṣayitvā ca gāṃ tadā /
HV, 16, 20.2 mātā ca pūjitā vṛddhā pitā ca paritoṣitaḥ //
HV, 16, 21.1 yadā mātā pitā caiva saṃyuktau kāladharmaṇā /
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 17, 10.1 gāṃ prokṣayitvā dharmeṇa pitṛbhya upakalpatām /
HV, 18, 6.1 sā hy uddiṣṭā purā bhīṣma pitṛkanyā manīṣiṇā /
HV, 18, 7.3 yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā //
HV, 18, 27.1 āmantrya pitaraṃ tāta pitā tān abravīt tadā /
HV, 18, 27.1 āmantrya pitaraṃ tāta pitā tān abravīt tadā /
HV, 18, 29.1 te tam ūcur dvijāḥ sarve pitaraṃ punar eva hi /
HV, 19, 13.1 caturṇāṃ tu pitā yo 'sau brāhmaṇānāṃ mahātmanām /
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 31.2 sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ //
HV, 20, 45.3 jagāma śaraṇāyātha pitaraṃ so 'trim eva ca //
HV, 22, 33.1 sa jarāṃ pratijagrāha pituḥ pūruḥ pratāpavān /
HV, 23, 64.1 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt /
HV, 23, 102.2 teṣāṃ yavīyān pṛṣato drupadasya pitā prabhuḥ //
HV, 23, 121.2 abhimanyoḥ parīkṣit tu pitā tava janeśvara //
HV, 26, 12.1 pālitaṃ ca hariṃ caiva videhebhyaḥ pitā dadau /
HV, 29, 6.1 hate pitari duḥkhārtā satyabhāmā yaśasvinī /
HV, 30, 23.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn api /
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Harṣacarita, 1, 132.1 pituḥ pādamūlamāyāntaṃ mayā sābhisāramakarotsvāmī //
Harṣacarita, 1, 156.1 uttīrya ca śoṇam acireṇaiva kālena dadhīcaḥ piturāśramapadaṃ jagāma //
Harṣacarita, 1, 258.1 jātasnehastu nitarāṃ pitaivāsya mātṛtām akarot //
Harṣacarita, 1, 260.1 kṛtopanayanādikriyākalāpasya samāvṛttasya cāsya caturdaśavarṣadeśīyasya pitāpi śrutismṛtivihitaṃ kṛtvā dvijajanocitaṃ nikhilaṃ puṇyajātaṃ kālenādaśamīstha evāstamagamat //
Harṣacarita, 1, 261.1 saṃsthite ca pitari mahatā śokenābhīlamanuprāpto divāniśaṃ dahyamānahṛdayaḥ kathaṃ kathamapi katipayāndivasānātmagṛha evānaiṣīt //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kirātārjunīya
Kir, 5, 45.2 ayam anekahiraṇmayakaṃdaras tava pitur dayito jagatīdharaḥ //
Kir, 13, 65.1 yaṣṭum icchasi pitṝn na sāmprataṃ saṃvṛto 'rcicayiṣur divaukasaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 18.1 sa mānasīṃ merusakhaḥ pitṝṇāṃ kanyāṃ kulasya sthitaye sthitijñaḥ /
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 3, 75.1 śailātmajāpi pitur ucchiraso 'bhilāṣaṃ vyarthaṃ samarthya lalitaṃ vapur ātmanaś ca /
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
KumSaṃ, 5, 43.1 alabhyaśokābhibhaveyam ākṛtir vimānanā subhru kutaḥ pitur gṛhe /
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
KumSaṃ, 5, 55.1 tadāprabhṛty unmadanā pitur gṛhe lalāṭikācandanadhūsarālakā /
KumSaṃ, 5, 77.1 akiñcanaḥ san prabhavaḥ sa saṃpadāṃ trilokanāthaḥ pitṛsadmagocaraḥ /
KumSaṃ, 6, 79.2 aśocyā hi pituḥ kanyā sadbhartre pratipāditā //
KumSaṃ, 6, 80.2 mātaraṃ kalpayanty enām īśo hi jagataḥ pitā //
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
KumSaṃ, 7, 4.2 āsannapāṇigrahaṇeti pitror umā viśeṣocchvasitaṃ babhūva //
KumSaṃ, 7, 86.2 praṇematus tau pitarau prajānāṃ padmāsanasthāya pitāmahāya //
KumSaṃ, 8, 31.2 indracāpapariveṣaśūnyatāṃ nirjharās tava pitur vrajanty amī //
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 3, 1, 4.1 tasyā varaṇe mātāpitarau saṃbandhinaśca prayateran /
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 3, 3, 1.3 tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet /
KāSū, 3, 4, 34.4 mandāpadeśā guṇavatyapi kanyā dhanahīnā kulīnāpi samānair ayācyāmānā mātāpitṛviyuktā vā jñātikulavartinī vā prāptayauvanā pāṇigrahaṇaṃ svayam abhīpseta //
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 3, 5, 2.3 anyeṣāṃ varapitṝṇāṃ doṣān abhiprāyaviruddhān pratipādayet /
KāSū, 3, 5, 2.4 mātāpitrośca guṇān abhijñatāṃ lubdhatāṃ ca capalatāṃ ca bāndhavānām /
KāSū, 3, 5, 3.2 tato mātari pitari ca prakāśayet /
KāSū, 6, 4, 17.9 pitrā bhrātrā vā vibhaktaḥ /
KāSū, 6, 5, 31.1 tyakṣyāmyenam anyataḥ pratisaṃdhāsyāmi gamiṣyati dārair yokṣyate nāśayiṣyatyanarthān aṅkuśabhūta uttarādhyakṣo 'syāgamiṣyati svāmī pitā vā sthānabhraṃśo vāsya bhaviṣyati calacittaśceti manyamānā tadātve tasmāl lābham icchet //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 116.2 jīvan vāpi pitā yasya tathaivecchāpravartakaḥ /
KātySmṛ, 1, 126.1 kramāt pitṝṇāṃ nāmāni pīḍāṃ cāhartṛdāyakau /
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 330.2 bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt //
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 427.1 mātāpitṛdvijagurubālastrīrājaghātinām /
KātySmṛ, 1, 466.1 pitāsvatantraḥ pitṛmān bhrātā bhrātṛvya eva vā /
KātySmṛ, 1, 471.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
KātySmṛ, 1, 534.2 vinā pitrā dhanaṃ tasmād dāpyaḥ syāt tad ṛṇaṃ sutaḥ //
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 537.2 mṛte pitari pitṛaṃśaṃ pararṇaṃ na bṛhaspatiḥ //
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 544.1 ṛṇaṃ putrakṛtaṃ pitrā na deyam iti dharmataḥ /
KātySmṛ, 1, 548.2 viṃśāt saṃvatsarād deyaṃ ṛṇaṃ pitṛkṛtaṃ sutaiḥ //
KātySmṛ, 1, 550.1 sāṃnidhye 'pi pituḥ putrair ṛṇaṃ deyaṃ vibhāvitam /
KātySmṛ, 1, 551.1 pitṝṇāṃ sūnubhir jātair dānenaivādhamād ṛṇāt /
KātySmṛ, 1, 551.2 vimokṣas tu yatas tasmād icchanti pitaraḥ sutān //
KātySmṛ, 1, 552.1 nāprāptavyavahāreṇa pitary uparate kvacit /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 558.1 yad deyaṃ pitṛbhir nityaṃ tadabhāve tu taddhanāt /
KātySmṛ, 1, 559.1 pitrarṇe vidyamāne tu na ca putro dhanaṃ haret /
KātySmṛ, 1, 572.2 ayukte kāraṇe yasmāt pitarau tu na dāpayet //
KātySmṛ, 1, 641.2 vikraye caiva dāne ca vaśitvaṃ na sute pituḥ //
KātySmṛ, 1, 794.2 yenātyarthaṃ bhavet pīḍā vādaḥ syācchiṣyataḥ pituḥ //
KātySmṛ, 1, 839.2 pitaro bhrātaraś caiva vibhāgo dharmya ucyate //
KātySmṛ, 1, 840.1 paitāmahaṃ samānaṃ syāt pituḥ putrasya cobhayoḥ /
KātySmṛ, 1, 840.2 svayaṃ copārjite pitrā na putraḥ svāmyam arhati //
KātySmṛ, 1, 844.1 jīvadvibhāge tu pitā naikaṃ putraṃ viśeṣayet /
KātySmṛ, 1, 853.1 dvyaṃśaharo 'rdhaharo vā putravittārjanāt pitā /
KātySmṛ, 1, 853.2 mātāpi pitari prete putratulyāṃśabhāginī //
KātySmṛ, 1, 865.1 akramoḍhāsutas tv ṛkthī savarṇaś ca yadā pituḥ /
KātySmṛ, 1, 867.1 bandhūnām apy abhāve tu pitṛdravyaṃ tad āpnuyāt /
KātySmṛ, 1, 868.2 etat sarvaṃ pitā putrair vibhāge naiva dāpyate //
KātySmṛ, 1, 876.1 kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
KātySmṛ, 1, 888.2 bhajeran bhrātṛbhiḥ sārdham abhāve hi pituḥ sutāḥ //
KātySmṛ, 1, 895.1 vibhaktāḥ pitṛvittāc ced akatra prativāsinaḥ /
KātySmṛ, 1, 897.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
KātySmṛ, 1, 899.1 yat punar labhate nārī nīyamānā pitur gṛhāt /
KātySmṛ, 1, 903.2 bhartuḥ pitroḥ sakāśād vā anvādheyaṃ tu tad bhṛguḥ //
KātySmṛ, 1, 904.1 ūḍhayā kanyayā vāpi bhartuḥ pitṛgṛhe 'pi vā /
KātySmṛ, 1, 904.2 bhrātuḥ sakāśāt pitror vā labdhaṃ saudāyikaṃ smṛtam //
KātySmṛ, 1, 905.1 pitṛmātṛpatibhrātṛjñātibhiḥ strīdhanaṃ striyai /
KātySmṛ, 1, 906.2 pitrā bhrātrātha vā patyā na tat strīdhanam iṣyate //
KātySmṛ, 1, 914.1 na bhartā naiva ca suto na pitā bhrātaro na ca /
KātySmṛ, 1, 918.1 jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
KātySmṛ, 1, 919.2 tiṣṭhed bhartṛkule yā tu na sā pitṛkule vaset //
KātySmṛ, 1, 922.1 pitṛbhyāṃ caiva yad dattaṃ duhituḥ sthāvaraṃ dhanam /
KātySmṛ, 1, 923.2 abhāve tadapatyānāṃ mātāpitros tad iṣyate //
KātySmṛ, 1, 930.2 tadabhāve pitā mātā bhrātā putrāś ca kīrtitāḥ //
KātySmṛ, 1, 931.1 vibhakte saṃsthite dravyaṃ putrābhāve pitā haret /
KātySmṛ, 1, 931.2 bhrātā vā jananī vātha mātā vā tat pituḥ kramāt /
KātySmṛ, 1, 933.1 nārī khalv ananujñātā pitrā bhartrā sutena vā /
Kāvyālaṃkāra
KāvyAl, 2, 15.2 kṛtāgasāṃ mārgabhidāṃ ca śāsanāḥ pitṛkramādhyāsitatādṛśāsanāḥ //
KāvyAl, 4, 43.1 hato 'nena mama bhrātā mama putraḥ pitā mama /
KāvyAl, 5, 14.2 yatirmama pitā bālyāt sūnuryasyāham aurasaḥ //
KāvyAl, 5, 36.2 jarāmeṣa bibharmīti pratijñāya pituryathā /
KāvyAl, 5, 43.2 pituḥ priyāya yāṃ bhīṣmaścakre sā kāmabādhinī //
Kūrmapurāṇa
KūPur, 1, 1, 40.1 nālaṃ devā na pitaro mānavā vasavo 'pi ca /
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 7, 38.1 tato devāsurapitṝn manuṣyāṃśca catuṣṭayam /
KūPur, 1, 7, 43.2 pitṛvanmanyamānasya pitaraḥ samprajajñire //
KūPur, 1, 7, 43.2 pitṛvanmanyamānasya pitaraḥ samprajajñire //
KūPur, 1, 7, 44.1 utsasarja pitṝn sṛṣṭvā tatastāmapi viśvasṛk /
KūPur, 1, 7, 45.2 tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī //
KūPur, 1, 7, 59.1 sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
KūPur, 1, 8, 19.1 atrirvasiṣṭho vahniśca pitaraśca yathākramam /
KūPur, 1, 9, 65.2 prapede śaraṇaṃ devaṃ tameva pitaraṃ śivam //
KūPur, 1, 9, 73.1 tvameva deva bhaktānāṃ bhrātā mātā pitā suhṛt /
KūPur, 1, 10, 59.2 kavyaṃ pitṛgaṇānāṃ ca tasmai vahnyātmane namaḥ //
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 257.2 sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim //
KūPur, 1, 11, 314.2 vinindya dakṣaṃ pitaraṃ maheśvaravinindakam //
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 12, 17.1 pāvakaḥ pavamānaśca śucisteṣāṃ pitā ca yaḥ /
KūPur, 1, 12, 19.1 ayajvānaśca yajvānaḥ pitaro brahmaṇaḥ smṛtāḥ /
KūPur, 1, 13, 28.1 mandākinījale snātvā saṃtarpya pitṛdevatāḥ /
KūPur, 1, 13, 59.2 vinindya pitaraṃ dakṣaṃ dadāhātmānamātmanā //
KūPur, 1, 14, 35.2 dakṣo yajñena yajate pitā me pūrvajanmani /
KūPur, 1, 15, 59.2 nivārya pitaraṃ bhrātṝn hiraṇyākṣaṃ tadābravīt //
KūPur, 1, 15, 65.1 vihasya pitaraṃ putro vacaḥ prāha mahāmatiḥ /
KūPur, 1, 15, 85.2 piturvadhamanusmṛtya krodhaṃ cakre hariṃ prati //
KūPur, 1, 19, 7.2 pitṝṇāṃ tṛptikartāraṃ budhāditi hi naḥ śrutam //
KūPur, 1, 20, 30.1 praṇamyātha pituḥ pādau lakṣmaṇena sahācyutaḥ /
KūPur, 1, 21, 5.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
KūPur, 1, 21, 8.2 pūrumeva kanīyāṃsaṃ piturvacanapālakam //
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 22, 42.1 snātvā saṃtarpya vidhivad gaṅgāyāṃ devatāḥ pitṝn /
KūPur, 1, 24, 20.2 cakāra devakīsūnur devarṣipitṛtarpaṇam //
KūPur, 1, 25, 47.2 tarpayāmāsa deveśo devān munigaṇān pitṝn //
KūPur, 1, 29, 77.1 na vedavacanāt pitrorna caiva guruvādataḥ /
KūPur, 1, 31, 2.1 snātvā tatra vidhānena tarpayitvā pitṝn dvijāḥ /
KūPur, 1, 32, 4.1 saṃtarpya vidhivad devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 1, 33, 21.1 tarpayitvā pitṝn devān kṛtvā piṇḍapradānakam /
KūPur, 1, 34, 9.2 adya me pitarastuṣṭāstvayi tuṣṭe mahāmune //
KūPur, 1, 34, 43.1 svakārye pitṛkārye vā devatābhyarcane 'pi vā /
KūPur, 1, 35, 3.3 salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ //
KūPur, 1, 35, 9.2 lokapālāśca siddhāśca pitaro lokasaṃmatāḥ //
KūPur, 1, 35, 26.2 āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
KūPur, 1, 38, 30.1 tṛtīyaṃ naiṣadhaṃ varṣaṃ haraye dattavān pitā /
KūPur, 1, 38, 31.1 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā /
KūPur, 1, 38, 31.2 śvetaṃ yaduttaraṃ varṣaṃ pitrā dattaṃ hiraṇvate //
KūPur, 1, 40, 24.2 pitṛdevamanuṣyādīn sa sadāpyāyayed raviḥ //
KūPur, 1, 41, 15.1 samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
KūPur, 1, 41, 15.2 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
KūPur, 1, 41, 34.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
KūPur, 1, 41, 36.2 māsatṛptim avāpyagryāṃ pitaraḥ santi nirvṛtāḥ //
KūPur, 2, 6, 3.1 sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
KūPur, 2, 8, 6.2 na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ //
KūPur, 2, 8, 7.2 tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ //
KūPur, 2, 8, 8.1 yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
KūPur, 2, 11, 129.1 parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
KūPur, 2, 12, 17.2 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā //
KūPur, 2, 12, 26.1 upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
KūPur, 2, 12, 27.1 mātā mātāmahī gurvo piturmātuśca sodarāḥ /
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
KūPur, 2, 12, 34.1 yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 12, 36.1 nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
KūPur, 2, 12, 40.1 yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
KūPur, 2, 13, 16.2 antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam //
KūPur, 2, 14, 36.1 piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
KūPur, 2, 15, 20.1 yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
KūPur, 2, 15, 24.1 mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
KūPur, 2, 18, 22.1 snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 85.1 tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
KūPur, 2, 18, 86.2 tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ //
KūPur, 2, 18, 87.2 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn //
KūPur, 2, 18, 102.1 devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
KūPur, 2, 18, 110.1 ekaṃ tu bhojayed vipraṃ pitṝn uddiśya sattamam /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 20, 29.2 gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ //
KūPur, 2, 20, 31.2 tāritāḥ pitarastena sa yāti paramāṃ gatim //
KūPur, 2, 20, 36.2 nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā //
KūPur, 2, 20, 37.3 gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn //
KūPur, 2, 21, 1.2 snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
KūPur, 2, 21, 13.1 mātāpitrorhite yuktaḥ prātaḥsnāyī tathā dvijaḥ /
KūPur, 2, 21, 42.1 mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
KūPur, 2, 22, 3.1 tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
KūPur, 2, 22, 4.1 brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
KūPur, 2, 22, 10.2 bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ //
KūPur, 2, 22, 11.2 bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ //
KūPur, 2, 22, 15.2 vivikteṣu ca tuṣyanti dattena pitaraḥ sadā //
KūPur, 2, 22, 16.1 pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
KūPur, 2, 22, 24.1 dakṣiṇāmukhayuktāni pitṝṇām āsanāni ca /
KūPur, 2, 22, 41.1 apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
KūPur, 2, 22, 43.3 pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet //
KūPur, 2, 22, 46.2 pitṝṇāṃ paricaryāsu pātayeditaraṃ tathā //
KūPur, 2, 22, 52.3 tadannaṃ tu namaskuryāt pitṝn eva ca mantravit //
KūPur, 2, 22, 60.3 tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ //
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 65.2 tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ //
KūPur, 2, 22, 68.1 yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
KūPur, 2, 22, 74.2 dakṣiṇāṃ diśam ākāṅkṣan yācetemān varān pitṝn //
KūPur, 2, 22, 86.2 tilodakaistarpayed vā pitṝn snātvā samāhitaḥ //
KūPur, 2, 22, 87.2 yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate //
KūPur, 2, 22, 88.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 22, 95.2 nāndīmukhāstu pitaraḥ prīyantāmiti vācayet //
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 23, 6.1 adhīyānastathā yajvā vedavicca pitā bhavet /
KūPur, 2, 23, 11.1 ūnadvivārṣike prete mātāpitrostadiṣyate /
KūPur, 2, 23, 12.1 adantajātamaraṇe pitrorekāhamiṣyate /
KūPur, 2, 23, 14.1 jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
KūPur, 2, 23, 14.2 mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca //
KūPur, 2, 23, 33.2 gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ //
KūPur, 2, 23, 63.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
KūPur, 2, 23, 87.1 pitṝn āvāhayet tatra punaḥ pretaṃ ca nirdiśet /
KūPur, 2, 23, 87.3 yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate //
KūPur, 2, 23, 88.1 mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
KūPur, 2, 23, 90.1 mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
KūPur, 2, 24, 5.2 pitṝṃś caivāṣṭakāsv arcan nityamanvaṣṭakāsu ca //
KūPur, 2, 25, 7.1 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
KūPur, 2, 25, 8.1 devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
KūPur, 2, 25, 18.1 yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
KūPur, 2, 25, 19.2 devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau //
KūPur, 2, 27, 4.2 yatāhāro bhavet tena pūjayet pitṛdevatāḥ //
KūPur, 2, 27, 29.1 upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
KūPur, 2, 30, 24.2 snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati //
KūPur, 2, 30, 26.2 tarpayitvā pitṝn snātvā mucyate brahmahatyayā //
KūPur, 2, 31, 62.2 ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava //
KūPur, 2, 31, 106.2 tarpayitvā pitṝn devān mucyate brahmahatyayā //
KūPur, 2, 34, 7.1 gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cātivallabham /
KūPur, 2, 34, 8.2 tāritāḥ pitarastena yāsyanti paramāṃ gatim //
KūPur, 2, 34, 9.2 śilātale padaṃ nyastaṃ tatra pitṝn prasādayet //
KūPur, 2, 34, 10.2 śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ //
KūPur, 2, 34, 11.1 gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ /
KūPur, 2, 35, 10.2 tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam //
KūPur, 2, 36, 15.2 tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
KūPur, 2, 36, 20.2 tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
KūPur, 2, 36, 20.3 pāpakartṝn api pitṝṃstārayennātra saṃśayaḥ //
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 36, 45.2 tārayecca pitṝn samyag daśa pūrvān daśāparān //
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 37, 67.1 devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
KūPur, 2, 38, 23.2 daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ //
KūPur, 2, 39, 55.2 umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn //
KūPur, 2, 39, 57.3 tṛpyanti pitarastasya yāvat tiṣṭhati medinī //
KūPur, 2, 39, 62.3 tāritāḥ pitarastena tṛpyantyācandratārakam //
KūPur, 2, 39, 95.2 pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāv ṇatrayāt //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 43, 58.2 mātā pitā mahādevo matto hyanyanna vidyate //
KūPur, 2, 44, 88.1 nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
Laṅkāvatārasūtra
LAS, 2, 143.36 ajātaputrapitṛśabdavan mahāmate kramavṛttisaṃbandhayogā na ghaṭante /
Liṅgapurāṇa
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 4, 13.2 pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai //
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 6, 5.1 ayajvānaś ca yajvānaḥ pitaraḥ prītimānasāḥ /
LiPur, 1, 6, 9.1 pitaro 'mṛtapāḥ proktāsteṣāṃ caiveha vistaraḥ /
LiPur, 1, 7, 8.2 devānāṃ ca ṛṣīṇāṃ ca pitṝṇāṃ saṃnidhau purā /
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 15, 29.1 brahmasvahā tathā goghno mātṛhā pitṛhā tathā /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 26, 9.1 munīn pitṝn yathānyāyaṃ svanāmnāvāhayettataḥ /
LiPur, 1, 26, 11.2 pitṝṇāṃ tilatoyena gandhayuktena sarvataḥ //
LiPur, 1, 26, 12.2 prācīnāvītī viprendra pitṝṇāṃ tarpayet kramāt //
LiPur, 1, 26, 14.1 pitṝṃstu tarpayed vidvān dakṣiṇāṅguṣṭhakena tu /
LiPur, 1, 26, 15.2 pitṛyajñaṃ ca pūtātmā yajñakarmaparāyaṇaḥ //
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 26, 19.1 pitṝn uddiśya yaddattaṃ pitṛyajñaḥ sa ucyate /
LiPur, 1, 26, 22.1 vedāś ca pitaraḥ sarve nātra kāryā vicāraṇā /
LiPur, 1, 28, 11.1 vinā yathā hi pitaraṃ mātaraṃ tanayāstviha /
LiPur, 1, 31, 4.1 devānāṃ ca ṛṣīnāṃ ca pitṝṇāṃ caiva sa prabhuḥ /
LiPur, 1, 34, 6.1 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
LiPur, 1, 35, 18.1 triyaṃbakaṃ yajāmahe trailokyapitaraṃ prabhum /
LiPur, 1, 35, 18.2 trimaṇḍalasya pitaraṃ triguṇasya maheśvaram //
LiPur, 1, 37, 2.2 prajākāmaḥ śilādo'bhūtpitā mama mahāmune /
LiPur, 1, 37, 12.2 tasya tadvacanaṃ śrutvā pitā me lokaviśrutaḥ /
LiPur, 1, 39, 1.2 śrutvā śakreṇa kathitaṃ pitā mama mahāmuniḥ /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 14.1 labdhaputraḥ pitā rudrātprīto mama mahāmune /
LiPur, 1, 42, 25.2 śilādo'pi munirdṛṣṭvā pitā me tādṛśaṃ tadā //
LiPur, 1, 42, 27.2 rakṣako jagatāṃ yasmātpitā me putra sarvaga //
LiPur, 1, 42, 28.2 pitā putra maheśāna jagatāṃ ca jagadguro //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 43, 1.2 mayā saha pitā hṛṣṭaḥ praṇamya ca maheśvaram /
LiPur, 1, 43, 3.2 mānuṣyamāsthitaṃ dṛṣṭvā pitā me lokapūjitaḥ //
LiPur, 1, 43, 15.1 pitā vigatasaṃjñaś ca tathā caiva pitāmahaḥ /
LiPur, 1, 43, 16.2 mṛtavatpatitaṃ sākṣātpitaraṃ ca pitāmaham //
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 44, 36.1 ṛṣayastuṣṭuvuścaiva pitā mahapurogamāḥ /
LiPur, 1, 47, 6.2 nābhestu dakṣiṇaṃ varṣaṃ hemākhyaṃ tu pitā dadau //
LiPur, 1, 47, 7.2 naiṣadhaṃ yatsmṛtaṃ varṣaṃ haraye tatpitā dadau //
LiPur, 1, 47, 8.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
LiPur, 1, 47, 9.1 śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇmate /
LiPur, 1, 47, 9.2 yaduttaraṃ śṛṅgavarṣaṃ pitā tatkurave dadau //
LiPur, 1, 52, 47.2 śṛṅgavān parvataścaiva pitṝṇāṃ nilayaḥ sadā //
LiPur, 1, 52, 50.1 siddhairdevaiś ca pitṛbhir dṛṣṭo nityaṃ viśeṣataḥ /
LiPur, 1, 56, 3.1 rathenānena devaiś ca pitṛbhiścaiva gacchati /
LiPur, 1, 56, 10.1 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha /
LiPur, 1, 56, 13.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
LiPur, 1, 56, 14.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā //
LiPur, 1, 58, 5.1 dharmaṃ pitṝṇām adhipaṃ nirṛtiṃ piśitāśinām /
LiPur, 1, 59, 28.2 somo bibharti tābhistu manuṣyapitṛdevatāḥ //
LiPur, 1, 59, 29.1 manuṣyānauṣadheneha svadhayā ca pitṝnapi /
LiPur, 1, 59, 41.1 oṣadhīṣu balaṃ dhatte svadhayā ca pitṛṣvapi /
LiPur, 1, 62, 5.2 kadācit saptavarṣe'pi pituraṅkam upāviśat //
LiPur, 1, 62, 7.1 alabdhvā sa piturdhīmānaṅkaṃ duḥkhitamānasaḥ /
LiPur, 1, 62, 13.1 pituraṅke samāsīnaṃ mātā māṃ surucirmune /
LiPur, 1, 62, 13.2 vyadhūnayatsa taṃ rājā pitā novāca kiṃcana //
LiPur, 1, 64, 39.1 pitā mātā ca putrāśca pautrāḥ śvaśura eva ca /
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 64, 49.2 rarāja pitṛlokastho vāsiṣṭho munipuṅgavāḥ //
LiPur, 1, 64, 50.1 jagustadā ca pitaro nanṛtuś ca pitāmahāḥ /
LiPur, 1, 64, 65.2 mātaḥ kutra mahātejāḥ pitā vada vadeti tām //
LiPur, 1, 64, 68.1 bhakṣito rakṣasā mātuḥ pitā tava mukhāditi /
LiPur, 1, 64, 69.3 kṣaṇena mātaḥ pitaraṃ darśayāmīti me matiḥ //
LiPur, 1, 64, 79.3 pitā mama mahātejā bhrātṛbhiḥ saha śaṅkara //
LiPur, 1, 64, 80.1 draṣṭumicchāmi bhagavan pitaraṃ bhrātṛbhiḥ saha /
LiPur, 1, 64, 92.2 pitaraṃ bhrātṛbhiḥ sārdhaṃ śākteyastu parāśaraḥ //
LiPur, 1, 64, 95.3 adṛśyantīṃ ca viprendra vasiṣṭhaṃ pitaraṃ tava //
LiPur, 1, 64, 96.2 mātaraṃ pitaraṃ cobhau namaskuru mahāmate //
LiPur, 1, 64, 101.2 arundhatīṃ ca pitaraṃ vasiṣṭhaṃ mama sarvadā //
LiPur, 1, 64, 104.2 nirīkṣya bhāryāṃ sadasi jagāma pitaraṃ vaśī //
LiPur, 1, 64, 105.1 gataṃ dṛṣṭvātha pitaraṃ tadābhyarcyaiva śaṅkaram /
LiPur, 1, 64, 109.1 rākṣasā nāparādhyanti pitus te vihitaṃ tathā /
LiPur, 1, 65, 10.2 pitṝṇāmādhipatyaṃ tu śāpamokṣaṃ tathaiva ca //
LiPur, 1, 65, 15.1 likhito bhāskaraḥ paścātsaṃjñāpitrā mahātmanā /
LiPur, 1, 65, 28.1 surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ /
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 65, 174.1 mātṛhā pitṛhā caiva vīrahā bhrūṇahā tathā /
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 5.2 pitā tvenamathovāca śvapākaiḥ saha vartaya //
LiPur, 1, 66, 6.1 ityuktaḥ sa vicakrāma nagarādvacanāt pituḥ /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 7.1 pitrā tyakto 'vasadvīraḥ pitā cāsya vanaṃ yayau /
LiPur, 1, 66, 31.2 putro viśvasahastasya pitṛkanyā vyajījanat //
LiPur, 1, 66, 61.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahaujasaḥ /
LiPur, 1, 67, 3.1 mātāpitrorvacanakṛtsadbhiḥ putraḥ praśasyate /
LiPur, 1, 67, 3.2 sa putraḥ putravad yas tu vartate mātṛpitṛṣu //
LiPur, 1, 67, 8.3 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā //
LiPur, 1, 68, 33.2 parighaṃ ca hariṃ caiva videheṣu pitā nyasat //
LiPur, 1, 69, 21.2 vasantī na ca saṃjajñe garbhasthā tāṃ pitābravīt //
LiPur, 1, 69, 23.2 yadi dadyāstataḥ kukṣernirgamiṣyāmyahaṃ pitaḥ //
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 70, 198.1 tato devāsurapitṝn mānuṣāṃś ca catuṣṭayam /
LiPur, 1, 70, 208.2 pitṛvanmanyamānasya putrāṃstāndhyāyataḥ prabhoḥ //
LiPur, 1, 70, 209.1 pitaro hyupapakṣābhyāṃ rātryahṇor antare'bhavan /
LiPur, 1, 70, 209.2 tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat //
LiPur, 1, 70, 209.2 tasmātte pitaro devāḥ pitṛtvaṃ tena teṣu tat //
LiPur, 1, 70, 210.1 yayā sṛṣṭāstu pitarastanuṃ tāṃ sa vyapohata /
LiPur, 1, 70, 221.1 pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai /
LiPur, 1, 70, 224.1 pitṝṃścaiva sṛjattanvā ātmanā vividhānpunaḥ /
LiPur, 1, 70, 250.1 sṛṣṭvā catuṣṭayaṃ pūrvaṃ devāsuranarānpitṝn /
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 293.1 svadhāṃ caiva pitṛbhyastu tāsvapatyā nibodhata /
LiPur, 1, 71, 85.2 strīṇāṃ mātā pitā bandhuḥ sakhā mitraṃ ca bāndhavaḥ //
LiPur, 1, 73, 8.2 pitaro munayaścāpi piśācāḥ kinnarādayaḥ //
LiPur, 1, 81, 53.1 devatvaṃ vā pitṛtvaṃ vā devarājatvameva ca /
LiPur, 1, 82, 67.1 pitaraḥ pitāmahāś ca tathaiva prapitāmahāḥ /
LiPur, 1, 82, 86.2 vṛṣendro viśvadhṛg devo viśvasya jagataḥ pitā //
LiPur, 1, 82, 119.2 duṣṭaḥ pāpasamācāro mātṛhā pitṛhā tathā //
LiPur, 1, 83, 11.2 aparāhṇe ca pitṛbhiḥ saṃdhyāyāṃ guhyakādibhiḥ //
LiPur, 1, 88, 55.2 pituḥ śarīrātpratyaṅgaṃ rūpamasyopajāyate //
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ //
LiPur, 1, 89, 84.2 arvāk trivarṣātsnānena bāndhavānāṃ pituḥ sadā //
LiPur, 1, 92, 85.1 pitrā te śailarājena purā himavatā svayam /
LiPur, 1, 92, 126.2 pituste girirājasya śubhāṃ himavataḥ sutām //
LiPur, 1, 92, 165.1 tatra pitrā suśailena sthāpitaṃ tvacaleśvaram /
LiPur, 1, 94, 1.2 kathamasya pitā daityo hiraṇyākṣaḥ sudāruṇaḥ /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 96, 17.1 uvāca vākyamīśānaḥ pitā putramivaurasam /
LiPur, 1, 98, 9.2 tvameva paramātmā hi tvaṃ pitā jagatāmapi //
LiPur, 1, 98, 137.1 hiraṇyagarbho hariṇaḥ puruṣaḥ pūrvajaḥ pitā /
LiPur, 1, 98, 184.2 mātaraṃ pitaraṃ dakṣaṃ bhaviṣyati sureśvarī //
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 5, 21.2 pitaryuparate śrīmānabhiṣikto mahāmuniḥ //
LiPur, 2, 5, 96.2 sā prāha pitaraṃ trastā imau tau naravānarau //
LiPur, 2, 6, 38.2 pitṛkarmavihīnāstu sabhāryastvaṃ samāviśa //
LiPur, 2, 7, 19.2 pitā tasya tathā cānyāṃ pariṇīya yathāvidhi //
LiPur, 2, 8, 17.1 mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
LiPur, 2, 8, 25.2 tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā //
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
LiPur, 2, 12, 22.1 devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
LiPur, 2, 12, 28.2 puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi //
LiPur, 2, 12, 36.1 kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
LiPur, 2, 22, 22.1 bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
LiPur, 2, 40, 2.1 mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
LiPur, 2, 45, 89.1 mucyante nātra saṃdehaḥ pitaro narakādapi /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 46, 19.1 pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
Matsyapurāṇa
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
MPur, 11, 20.1 vavre sa lokapālatvaṃ pitṛloke nṛpālayam /
MPur, 11, 21.2 pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha //
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 13, 1.2 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 13, 2.2 hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 13, 2.3 svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ //
MPur, 13, 3.2 amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ //
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 13, 15.1 daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ /
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 14, 3.1 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā /
MPur, 14, 4.1 ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam /
MPur, 14, 5.2 tanmadhye'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā //
MPur, 14, 8.2 pitṝṇāṃ vallabhā tasmāttasyāmakṣayakārakam //
MPur, 14, 9.2 sā pitṝn prārthayāmāsa pure cātmaprasiddhaye //
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 14, 14.1 vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi /
MPur, 14, 18.2 prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi //
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 15, 16.2 pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ //
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 15, 20.1 susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ /
MPur, 15, 26.1 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ /
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 15, 33.2 pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate //
MPur, 15, 36.1 vallabhāni praśastāni pitṝṇāmiha sarvadā /
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 15, 40.1 yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam /
MPur, 15, 40.2 devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate //
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 16, 2.2 kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret //
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 23.2 pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset //
MPur, 16, 49.1 dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ /
MPur, 16, 54.1 ādhatta pitaro garbhamatra saṃtānavardhanam /
MPur, 16, 55.1 vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi /
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 17, 17.2 abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabheta //
MPur, 17, 20.2 sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate //
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 17, 27.2 pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 17, 52.1 vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 58.1 pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā /
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 18, 1.3 mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi //
MPur, 18, 11.2 śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ //
MPur, 18, 17.2 pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet //
MPur, 18, 20.2 tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ //
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
MPur, 19, 3.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān /
MPur, 19, 4.1 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ /
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 19, 12.1 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām /
MPur, 20, 4.1 pitaryuparate teṣāmabhūddurbhikṣamulbaṇam /
MPur, 20, 8.2 dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt //
MPur, 20, 9.2 cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ //
MPur, 20, 12.2 jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ //
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 15.2 nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ //
MPur, 20, 21.2 pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ //
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 21, 6.2 vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ //
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 36.1 brahmadattādayastasminpitṛsaktā vimatsarāḥ /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 22, 3.1 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca /
MPur, 22, 5.0 tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ //
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 8.1 pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram /
MPur, 22, 17.2 tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā //
MPur, 22, 18.1 saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā /
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 24, 56.1 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā /
MPur, 25, 40.1 devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt /
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 29, 17.3 anuyāsyati māṃ tatra yatra dāsyati me pitā //
MPur, 29, 22.3 piturnideśāttvaritā niścakrāma purottamāt //
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 25.3 anuyāsyāmyahaṃ tatra yatra dāsyati te pitā //
MPur, 29, 26.3 devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt //
MPur, 30, 18.3 avivāhyāḥ sma rājāno devayāni pitustava //
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 32, 27.1 sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā /
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 34, 20.2 pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ //
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 21.2 sa putraḥ putravadyaśca vartate pitṛmātṛṣu //
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 35, 13.1 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 80.1 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ /
MPur, 48, 84.2 kākṣīvāṃstu tato gatvā saha pitrā girivrajam //
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 52, 14.2 pitṝñchrāddhair annadānairbhūtāni balikarmabhiḥ //
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 53, 58.2 matpiturmama pitrā ca mayā tubhyaṃ niveditam //
MPur, 53, 58.2 matpiturmama pitrā ca mayā tubhyaṃ niveditam //
MPur, 53, 69.2 saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate //
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 70, 31.1 devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite /
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 89, 10.3 viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam //
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 101, 30.2 sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam /
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi vā /
MPur, 106, 5.2 salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ //
MPur, 106, 16.1 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ /
MPur, 106, 35.2 sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
MPur, 108, 17.2 tāritāḥ pitarastena narakātprapitāmahāḥ //
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 114, 85.1 śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ /
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 126, 62.1 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai /
MPur, 126, 66.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 23.1 manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 141, 1.3 ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn /
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 141, 81.1 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām /
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 141, 82.2 avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam //
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 8.3 daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā //
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 137.1 kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat /
MPur, 154, 158.2 kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī //
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 330.1 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ /
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 423.2 vayamarthitavantaste pitaraṃ pūrvamāgatāḥ //
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 562.0 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā //
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 9.1 natvā tu mādhavaṃ devaṃ kṛtvā ca pitṛtarpaṇam /
Nāradasmṛti
NāSmṛ, 1, 2, 23.1 yo na bhrātā na ca pitā na putro na niyogakṛt /
NāSmṛ, 2, 1, 2.1 pitary uparate putrā ṛṇaṃ dadyur yathāṃśataḥ /
NāSmṛ, 2, 1, 5.1 icchanti pitaraḥ putrān svārthahetor yatas tataḥ /
NāSmṛ, 2, 1, 6.2 pitā mokṣitavya ṛṇād yathā na narakaṃ patet //
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 1, 9.1 pitur eva niyogād yat kuṭumbabharaṇāya ca /
NāSmṛ, 2, 1, 9.2 kṛtaṃ vā yad ṛṇaṃ kṛcchre dadyāt putrasya tat pitā //
NāSmṛ, 2, 1, 11.1 nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
NāSmṛ, 2, 1, 26.1 putreṇa ca kṛtaṃ kāryaṃ yat syāt pitur anicchataḥ /
NāSmṛ, 2, 1, 32.1 parato vyavahārajñaḥ svatantraḥ pitarau vinā /
NāSmṛ, 2, 1, 33.1 tayor api pitā śreyān bījaprādhānyadarśanāt /
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
NāSmṛ, 2, 1, 169.2 pitrā vivadamānaś ca bhedakṛc cety asākṣiṇaḥ //
NāSmṛ, 2, 1, 203.1 pitaras tv avalambante tvayi sākṣitvam āgate /
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 20.1 pitā dadyāt svayaṃ kanyām bhrātā vānumate pituḥ /
NāSmṛ, 2, 12, 27.1 ato 'pravṛtte rajasi kanyāṃ dadyāt pitā sakṛt /
NāSmṛ, 2, 12, 59.2 ato 'patyaṃ dvayor iṣṭaṃ pitur mātuś ca dharmataḥ //
NāSmṛ, 2, 13, 2.1 pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ /
NāSmṛ, 2, 13, 2.1 pitary ūrdhvaṃ mṛte putrā vibhajeyur dhanaṃ pituḥ /
NāSmṛ, 2, 13, 3.2 niraṣṭe vāpy amaraṇe pitary uparataspṛhe //
NāSmṛ, 2, 13, 4.1 pitaiva vā svayaṃ putrān vibhajed vayasi sthitaḥ /
NāSmṛ, 2, 13, 5.1 bibhṛyād vecchataḥ sarvāñ jyeṣṭho bhrātā yathā pitā /
NāSmṛ, 2, 13, 7.2 tasyāpy eṣa vidhir dṛṣṭo mātāpīṣṭe yathā pitā //
NāSmṛ, 2, 13, 8.2 bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam //
NāSmṛ, 2, 13, 9.2 brāhmādiṣu catuḥṣv āhuḥ pitṛgāmītareṣu tu //
NāSmṛ, 2, 13, 11.2 pitṛdravyaṃ tad āśritya na cet tena tad āhṛtam //
NāSmṛ, 2, 13, 12.1 dvāv āṃśau pratipadyeta vibhajann ātmanaḥ pitā /
NāSmṛ, 2, 13, 15.1 pitraiva tu vibhaktā ye hīnādhikasamair dhanaiḥ /
NāSmṛ, 2, 13, 15.2 teṣāṃ sa eva dharmaḥ syāt sarvasya hi pitā prabhuḥ //
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 20.1 pitṛdviṭ patitaḥ paṇḍo yaś ca syād aupapātikaḥ /
NāSmṛ, 2, 13, 26.1 syād yasya duhitā tasyāḥ pitraṃśo bharaṇe mataḥ /
NāSmṛ, 2, 13, 28.2 tatsapiṇḍeṣu vāsatsu pitṛpakṣaḥ prabhuḥ striyāḥ //
NāSmṛ, 2, 13, 31.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 32.2 bhrātṛbhis tad vibhaktavyam ṛṇī na syād yathā pitā //
NāSmṛ, 2, 13, 33.1 yeṣāṃ ca na kṛtāḥ pitrā saṃskāravidhayaḥ kramāt /
NāSmṛ, 2, 13, 46.1 kramāddhy ete prapadyeran mṛte pitari taddhanam /
NāSmṛ, 2, 13, 47.2 putraś ca duhitā coktau pituḥ saṃtānakārakau //
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
NāSmṛ, 2, 18, 3.1 pitṛputravivādaś ca prāyaścittavyatikramaḥ /
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
Nāṭyaśāstra
NāṭŚ, 3, 27.2 pitṝnpiśācānuragān guhyakāṃśca niveśayet //
NāṭŚ, 3, 39.2 pitṝnpiśācānuragān sarpiḥkṣīreṇa tarpayet //
NāṭŚ, 3, 61.1 namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantvimaṃ balim /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 1, 9, 225.2 gururdevo guruḥ svāmī gururmātā guruḥ pitā /
PABh zu PāśupSūtra, 1, 9, 234.1 liṅgakartrī yathā mātā śāstrakartā yathā pitā /
PABh zu PāśupSūtra, 1, 9, 255.2 saṃsargajāśca ye doṣā ye cānye pitṛmātṛjāḥ /
PABh zu PāśupSūtra, 2, 7, 4.0 tasmādubhayaṃ rudre devāśca pitaraśca ityupariṣṭād vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 10, 2.0 ucyate pūrvamasya brāhmaṇasya devayajane pitṛyajane cādhikāro'dhigataḥ //
PABh zu PāśupSūtra, 2, 10, 3.0 tasmāt tebhyo devapitṛbhyo bhaktivyāvartanaṃ kṛtvā ubhayathāpi maheśvare bhāvam avasthāpya yajanaṃ kartavyaṃ nānyasya //
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 10, 7.0 āha yadyevaṃ tasmād ucyatāṃ devapitṝṇāṃ ko doṣaḥ yasmāt te na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //
PABh zu PāśupSūtra, 2, 11, 6.0 te devapitaro rudraśaktyāṃ hāryadhāryakāryatvena vartante ādhīyante viṣaye vartanta ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 7.2 devāḥ pitaraśca //
PABh zu PāśupSūtra, 2, 11, 10.0 pitara iti viśeṣasaṃjñā bhasmasnānādivad ityarthaḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 16.0 devapitṛvat sattvasya trividhasyāpi kāryasyeśvare pratiṣṭhāprasavasaṃyogaviyogasukhamohabandhamokṣadātṛtvena ca sa eva paraṃ kāraṇaṃ samastatvenāpyate ityevaṃ caśabdo'bhyadhikatve draṣṭavyaḥ tasmād duḥkhāntārthinā te devapitaro na yaṣṭavyāḥ //
PABh zu PāśupSūtra, 2, 11, 21.0 iha purastāduktam ubhayathā yaṣṭavyaḥ devavat pitṛvac ca //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 23, 8.0 sthānāni tu brahmendradevapitrādivacanād brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācamiti //
PABh zu PāśupSūtra, 4, 10, 6.0 indra utkṛṣṭaḥ śreṣṭhaḥ devagandharvayakṣarākṣasapitṛpiśācādīnāṃ śreṣṭho na tu brahmādīnām //
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
Suśrutasaṃhitā
Su, Sū., 1, 8.5 bhūtavidyā nāma devāsuragandharvayakṣarakṣaḥpitṛpiśācanāgagrahādyupasṛṣṭacetasāṃ śāntikarmabaliharaṇādigrahopaśamanārtham /
Su, Sū., 5, 21.1 nāgāḥ piśācā gandharvāḥ pitaro yakṣarākṣasāḥ /
Su, Sū., 24, 5.1 tatrādibalapravṛttā ye śukraśoṇitadoṣānvayāḥ kuṣṭhārśaḥprabhṛtayaḥ te 'pi dvividhāḥ mātṛjāḥ pitṛjāś ca /
Su, Sū., 25, 43.1 mātaraṃ pitaraṃ putrān bāndhavān api cāturaḥ /
Su, Śār., 2, 38.1 pitror atyalpabījatvād āsekyaḥ puruṣo bhavet /
Su, Śār., 2, 52.1 mātāpitrostu nāstikyādaśubhaiś ca purākṛtaiḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 10, 24.1 tato daśame 'hani mātāpitarau kṛtamaṅgalakautukau svastivācanaṃ kṛtvā nāma kuryātāṃ yadabhipretaṃ nakṣatranāma vā //
Su, Cik., 11, 3.2 tatra sahajo mātṛpitṛbījadoṣakṛtau ahitāhārajo 'pathyanimittaḥ /
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Utt., 36, 9.2 kumārapitṛmeṣāya vṛkṣamūle nivedayet //
Su, Utt., 36, 11.2 bālaṃ bālapitā devo naigameṣo 'bhirakṣatu //
Su, Utt., 37, 17.2 kuleṣu yeṣu nejyante devāḥ pitara eva ca //
Su, Utt., 60, 7.1 devāstathā śatrugaṇāśca teṣāṃ gandharvayakṣāḥ pitaro bhujaṅgāḥ /
Su, Utt., 60, 12.2 māṃsepsus tilaguḍapāyasābhikāmas tadbhukto bhavati pitṛgrahābhibhūtaḥ //
Su, Utt., 60, 18.1 kṛṣṇakṣaye ca pitaraḥ pañcamyām api coragāḥ /
Su, Utt., 60, 35.2 nadyāṃ pitṛgrahāyeṣṭaṃ kuśāstaraṇabhūṣitam //
Sāṃkhyakārikā
SāṃKār, 1, 39.1 sūkṣmā mātāpitṛjāḥ saha prabhūtais tridhā viśeṣāḥ syuḥ /
SāṃKār, 1, 39.2 sūkṣmās teṣāṃ niyatā mātāpitṛjā nivartante //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 15.2, 1.12 iha loke prasiddhir dṛṣṭā yathā vratadhāriṇaṃ baṭuṃ dṛṣṭvā samanvayati nūnam asya pitarau brāhmaṇāviti /
SKBh zu SāṃKār, 39.2, 1.2 tathā mātāpitṛjāḥ sthūlaśarīropacāyakāḥ /
SKBh zu SāṃKār, 39.2, 1.3 ṛtukāle mātāpitṛsaṃyoge śoṇitaśukramiśrībhāvenodarāntaḥ sūkṣmaśarīrasyopacayaṃ kurvanti /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.17 mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.18 tat sūkṣmaśarīraṃ parityajehaiva prāṇatyāgavelāyāṃ mātāpitṛjā nivartante /
SKBh zu SāṃKār, 39.2, 1.19 maraṇakāle mātāpitṛjaṃ śarīram ihaiva nivṛttya bhūmyādiṣu pralīyate yathātattvam /
SKBh zu SāṃKār, 40.2, 1.11 tat sūkṣmaśarīraṃ pitṛmātṛjena bāhyenopacayena kriyādharmagrahaṇād bhogeṣu samarthaṃ bhavatītyarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 544.1 atha duṣṭabuddhinā svagṛhaṃ gatena pitābhihitaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 15, 1.0 pūrveṇa devayajanaṃ dakṣiṇena pitṛyajanamityādinā kriyāviśeṣeṇa nānātvasya diśaḥ pūrvadakṣiṇāderupacāraḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 12.3 pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha //
ViPur, 1, 1, 16.2 rākṣasā nāparādhyante pitus te vihitaṃ tathā //
ViPur, 1, 5, 1.2 yathā sasarja devo 'sau devarṣipitṛdānavān /
ViPur, 1, 5, 30.1 tato devāsurapitṝn manuṣyāṃś ca catuṣṭayam /
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 5, 36.1 utsasarja pitṝn sṛṣṭvā tatas tām api sa prabhuḥ /
ViPur, 1, 5, 39.1 jyotsnāgame tu balino manuṣyāḥ pitaras tathā /
ViPur, 1, 5, 57.2 devāsurapitṝn sṛṣṭvā manuṣyāṃś ca prajāpatiḥ //
ViPur, 1, 7, 24.1 atrir vasiṣṭho vahniś ca pitaraś ca yathākramam /
ViPur, 1, 8, 23.1 viṣṇuḥ pitṛgaṇaḥ padmā svadhā śāśvatapuṣṭidā /
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 10, 16.2 kathyante vahnayaś caite pitā putratrayaṃ ca yat //
ViPur, 1, 10, 18.1 pitaro brahmaṇā sṛṣṭā vyākhyātā ye mayā tava /
ViPur, 1, 11, 2.2 abhīṣṭāyām abhūd brahman pitur atyantavallabhaḥ //
ViPur, 1, 11, 4.1 rājāsanasthitasyāṅkaṃ pitur bhrātaram āśritam /
ViPur, 1, 11, 11.2 utsṛjya pitaraṃ bālas tacchrutvā mātṛbhāṣitam /
ViPur, 1, 11, 13.3 ko 'vajānāti pitaraṃ tava yas te 'parādhyati //
ViPur, 1, 11, 27.2 sa rājāsanam āpnotu pitrā dattaṃ tathāstu tat //
ViPur, 1, 11, 28.2 icchāmi tad ahaṃ sthānaṃ yan na prāpa pitā mama //
ViPur, 1, 11, 34.1 na cintyaṃ bhavataḥ kiṃcid dhriyate bhūpatiḥ pitā /
ViPur, 1, 12, 84.2 mātāpitroś ca śuśrūṣur nijadharmānupālakaḥ //
ViPur, 1, 13, 48.1 pitrāparañjitās tasya prajās tenānurañjitāḥ /
ViPur, 1, 13, 89.1 prāṇapradānāt sa pṛthur yasmād bhūmer abhūt pitā /
ViPur, 1, 13, 90.2 gandharvair uragair yakṣaiḥ pitṛbhis tarubhis tathā //
ViPur, 1, 14, 9.2 pitrā pracetasaḥ proktāḥ prajārtham amitātmanā /
ViPur, 1, 14, 12.2 tatas te tat pituḥ śrutvā vacanaṃ nṛpanandanāḥ /
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 14, 14.1 pitovāca /
ViPur, 1, 14, 18.2 ity evam uktās te pitrā putrāḥ pracetaso daśa /
ViPur, 1, 14, 26.1 bhujyate 'nudinaṃ devaiḥ pitṛbhiś ca sudhātmakaḥ /
ViPur, 1, 14, 30.2 pitṝṇāṃ ca namas tasmai viṣṇave pāvakātmane //
ViPur, 1, 14, 48.2 yathā pitrā samādiṣṭaṃ prajānāṃ vṛddhikāraṇam //
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 1, 17, 12.1 pādapraṇāmāvanataṃ tam utthāpya pitā sutam /
ViPur, 1, 17, 26.3 sa māṃ tvadādīṃśca pitaḥ samastān samastaceṣṭāsu yunakti sarvagaḥ //
ViPur, 1, 17, 43.2 śīrṇā vakṣaḥsthalaṃ prāpya sa prāha pitaraṃ tataḥ //
ViPur, 1, 18, 4.3 viṣadānaṃ yathājñaptaṃ pitrā tasya mahātmanaḥ //
ViPur, 1, 18, 12.2 pitā samastalokānāṃ tvaṃ tathaiva bhaviṣyasi //
ViPur, 1, 18, 13.2 vācyaḥ pitā samastānāṃ gurūṇāṃ paramo guruḥ //
ViPur, 1, 18, 15.1 pitā ca mama sarvasmiñ jagatyutkṛṣṭaceṣṭitaḥ /
ViPur, 1, 18, 16.1 gurūṇām api sarveṣāṃ pitā paramako guruḥ /
ViPur, 1, 18, 17.1 pitā gurur na saṃdehaḥ pūjanīyaḥ prayatnataḥ /
ViPur, 1, 19, 3.2 evaṃ pṛṣṭas tadā pitrā prahlādo 'surabālakaḥ /
ViPur, 1, 19, 3.3 praṇipatya pituḥ pādāvidaṃ vacanam abravīt //
ViPur, 1, 19, 27.2 mene tadainaṃ tatpitre kathayāmāsa śikṣitam //
ViPur, 1, 19, 33.2 praṇipatya pituḥ pādau tataḥ praśrayabhūṣaṇaḥ /
ViPur, 1, 19, 73.2 havyakavyabhug ekastvaṃ pitṛdevasvarūpadhṛk //
ViPur, 1, 20, 21.3 matpitus tatkṛtaṃ pāpaṃ deva tasya praṇaśyatu //
ViPur, 1, 20, 23.2 anyāni cāpy asādhūni yāni pitrā kṛtāni me //
ViPur, 1, 20, 24.2 tvatprasādāt prabho sadyas tena mucyeta me pitā //
ViPur, 1, 20, 29.3 sa cāpi punar āgamya vavande caraṇau pituḥ //
ViPur, 1, 20, 30.1 taṃ pitā mūrdhnyupāghrāya pariṣvajya ca pīḍitam /
ViPur, 1, 20, 31.2 gurupitroś cakāraivaṃ śuśrūṣāṃ so 'pi dharmavit //
ViPur, 1, 20, 32.1 pitaryuparatiṃ nīte narasiṃhasvarūpiṇā /
ViPur, 1, 22, 5.1 pitṝṇāṃ dharmarājānaṃ yamaṃ rājye 'bhyaṣecayat /
ViPur, 1, 22, 88.1 devarṣipitṛgandharvayakṣādīnāṃ ca saṃbhavam /
ViPur, 2, 1, 6.1 mahāprajñā mahāvīryā vinītā dayitāḥ pituḥ /
ViPur, 2, 1, 12.1 jambūdvīpaṃ mahābhāga so 'gnīdhrāya dadau pitā /
ViPur, 2, 1, 17.2 pitrā dattaṃ himāhvaṃ tu varṣaṃ nābhes tu dakṣiṇam //
ViPur, 2, 1, 19.2 nīlācalāśritaṃ varṣaṃ ramyāya pradadau pitā //
ViPur, 2, 1, 20.1 śvetaṃ yad uttaraṃ tasmāt pitrā dattaṃ hiraṇvate //
ViPur, 2, 1, 31.2 bharatāya yataḥ pitrā dattaṃ pratiṣṭhatā vanam //
ViPur, 2, 1, 32.2 kṛtvā samyag dadau tasmai rājyam iṣṭamakhaḥ pitā //
ViPur, 2, 6, 15.1 devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ /
ViPur, 2, 6, 16.1 pitṛdevātithīn yastu paryaśnāti narādhamaḥ /
ViPur, 2, 8, 79.1 brāhmaṇebhyaḥ pitṛbhyaśca mukham etattu dānajam /
ViPur, 2, 8, 117.1 dattāḥ pitṛbhyo yatrāpastanayaiḥ śraddhayānvitaiḥ /
ViPur, 2, 11, 21.1 pitṛdevamanuṣyādīnsa sadāpyāyayan prabhuḥ /
ViPur, 2, 11, 23.2 pibanti pitarasteṣāṃ bhāskarāttarpaṇaṃ tathā //
ViPur, 2, 11, 25.2 pitṛdevamanuṣyādīn evam āpyāyayatyasau //
ViPur, 2, 11, 26.1 pakṣatṛptiṃ tu devānāṃ pitṝṇāṃ caiva māsikīm /
ViPur, 2, 12, 11.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
ViPur, 2, 12, 12.2 sudhāmṛtamayī puṇyā tām indoḥ pitaro mune //
ViPur, 2, 12, 13.2 māsatṛptim avāpyāgryāṃ pitaraḥ santi nirvṛtāḥ /
ViPur, 2, 12, 14.1 evaṃ devānsite pakṣe kṛṣṇapakṣe tathā pitṝn /
ViPur, 2, 13, 31.2 piteva sāsraṃ putreṇa mṛgapotena vīkṣitaḥ //
ViPur, 2, 13, 46.1 pitaryuparate so 'tha bhrātṛbhrātṛvyabāndhavaiḥ /
ViPur, 2, 13, 97.1 tvaṃ rājā sarvalokasya pituḥ putro ripo ripuḥ /
ViPur, 2, 13, 97.2 patnyāḥ patiḥ pitā sūnoḥ kaṃ tvāṃ bhūpa vadāmyaham //
ViPur, 2, 14, 18.2 paramārthabhūtaḥ so 'nyasya paramārtho hi tatpitā //
ViPur, 3, 3, 18.2 tasmādasmatpitā śaktirvyāsas tasmādahaṃ mune //
ViPur, 3, 5, 19.2 svadhāmṛtena ca pitṝṃstasmai tṛptyātmane namaḥ //
ViPur, 3, 9, 9.1 nivāpena pitṝnarced yajñairdevāṃstathātithīn /
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 10, 8.1 tataśca nāma kurvīta pitaiva daśame 'hani /
ViPur, 3, 10, 18.1 na duṣṭāṃ duṣṭavācālāṃ vyaṅginīṃ pitṛmātṛtaḥ /
ViPur, 3, 10, 23.1 pañcamīṃ mātṛpakṣācca pitṛpakṣācca saptamīm /
ViPur, 3, 11, 27.1 śucivastradharaḥ snāto devarṣipitṛtarpaṇam /
ViPur, 3, 11, 29.1 pitṝṇāṃ prīṇanārthāya trirapaḥ pṛthivīpate /
ViPur, 3, 11, 30.1 mātāmahāya tatpitre tatpitre ca samāhitaḥ /
ViPur, 3, 11, 30.1 mātāmahāya tatpitre tatpitre ca samāhitaḥ /
ViPur, 3, 11, 49.1 viśvedevānviśvabhūtāṃstathā viśvapatīnpitṝn /
ViPur, 3, 11, 53.1 yeṣāṃ na mātā na pitā na bandhurnaivānnasiddhir na tadānnamasti /
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
ViPur, 3, 11, 76.1 snāto yathāvatkṛtvā ca devarṣipitṛtarpaṇam /
ViPur, 3, 12, 33.1 devarṣipūjakaḥ samyakpitṛpiṇḍodakapradaḥ /
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 13, 4.1 nāndīmukhaḥ pitṛgaṇastena śrāddhena pārthiva /
ViPur, 3, 13, 6.2 nāndīmukhaṃ pitṛgaṇaṃ pūjayetprayato gṛhī //
ViPur, 3, 13, 7.1 pitṛpūjākramaḥ prokto vṛddhāveṣa samāsataḥ /
ViPur, 3, 13, 29.1 tataḥ pitṛtvamāpanne tasminprete mahīpate /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 13, 35.1 prete pitṛtvamāpanne sapiṇḍīkaraṇādanu /
ViPur, 3, 13, 36.1 pitṛmātṛsapiṇḍaistu samānasalilaistathā /
ViPur, 3, 14, 2.1 sarīsṛpānpitṛgaṇān yaccānyadbhūtasaṃjñitam /
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 3, 14, 8.2 dvādaśābdaṃ tadā tṛptiṃ prayānti pitaro 'rcitāḥ //
ViPur, 3, 14, 9.1 vāsavājaikapādarkṣe pitṝṇāṃ tṛptimicchatām /
ViPur, 3, 14, 10.2 tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam //
ViPur, 3, 14, 11.2 pṛcchate pitṛbhaktāya śraddhayāvanatāya ca //
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
ViPur, 3, 14, 15.2 ṛkṣeṇa kālaḥ sa paraḥ pitṝṇāṃ na hyalpapuṇyairnṛpa labhyate 'sau //
ViPur, 3, 14, 16.1 kāle dhaniṣṭhā yadi nāma tasminbhavanti bhūpāla tadā pitṛbhyaḥ /
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 14, 21.1 pitṛgītāṃstathaivātraślokāṃstāṃśca śṛṇuṣva me /
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 14, 30.2 tṛpyantu bhaktyā pitaro mayaitau kṛtau bhujau vartmani mārutasya //
ViPur, 3, 14, 31.2 ityetatpitṛbhirgītaṃ bhāvābhāvaprayojanam /
ViPur, 3, 15, 3.3 śiṣyāḥ saṃbandhinaścaiva mātāpitṛrataśca yaḥ //
ViPur, 3, 15, 4.2 brāhmaṇān pitṛpuṣṭyarthamanukalpeṣvanantarān //
ViPur, 3, 15, 7.1 parapūrvāpatiścaiva mātāpitrostathojjhakaḥ /
ViPur, 3, 15, 9.2 kathayecca tadaivaiṣāṃ niyogānpitṛdaivikān //
ViPur, 3, 15, 11.2 vyavāyī retaso garte majjayatyātmanaḥ pitṝn //
ViPur, 3, 15, 14.2 pitṝṇāmayujo yugmāndevānāmicchayā dvijān //
ViPur, 3, 15, 15.1 devānāmekamekaṃ vā pitṝṇāṃ ca niyojayet //
ViPur, 3, 15, 20.1 pitṝṇām apasavyaṃ tatsarvamevopakalpayet /
ViPur, 3, 15, 21.1 mantrapūrvaṃ pitṝṇāṃ tu kuryādāvāhanaṃ budhaḥ /
ViPur, 3, 15, 31.2 kṛtvā dhyeyāḥ svapitarasta eva dvijasattamāḥ //
ViPur, 3, 15, 32.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 33.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 34.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 35.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 36.1 mātāmahastṛptim upaitu tasya tathā pitā tasya pitā tathānyaḥ /
ViPur, 3, 15, 41.2 svapitre prathamaṃ piṇḍaṃ dadyāducchiṣṭasaṃnidhau //
ViPur, 3, 15, 42.1 pitāmahāya caivānyaṃ tatpitre ca tathā param /
ViPur, 3, 15, 44.1 pitṛbhyaḥ prathamaṃ bhaktyā tanmanasko nareśvara /
ViPur, 3, 15, 54.1 viśvedevāḥ sapitarastathā mātāmahā nṛpa /
ViPur, 3, 15, 55.1 somādhāraḥ pitṛgaṇo yogādhāraśca candramāḥ /
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
ViPur, 3, 16, 13.2 śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
ViPur, 3, 16, 16.1 śraddhāsamanvitairdattaṃ pitṛbhyo nāmagotrataḥ /
ViPur, 3, 16, 17.1 śrūyante cāpi pitṛbhirgītā gāthā mahīpate /
ViPur, 3, 18, 43.1 devarṣipitṛbhūtāni yasya niḥśvasya veśmani /
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 3, 18, 50.1 anabhyarcya ṛṣīndevānpitṛbhūtātithīṃstathā /
ViPur, 3, 18, 52.1 śraddhāvadbhiḥ kṛtaṃ yatnāddevānpitṛpitāmahān /
ViPur, 3, 18, 64.1 tāṃ pitā dātukāmo 'bhūd varāya vinivāritaḥ /
ViPur, 3, 18, 88.1 tataḥ sā pitaraṃ tanvī vivāhārthamacodayat /
ViPur, 3, 18, 88.2 sa cāpi kārayāmāsa pitā tasyāḥ svayaṃvaram //
ViPur, 3, 18, 90.2 pitaryuparate rājyaṃ videheṣu cakāra saḥ //
ViPur, 3, 18, 104.2 toyapradānapitṛpiṇḍabahiṣkṛtānāṃ saṃbhāṣaṇādapi narā narakaṃ prayānti //
ViPur, 4, 1, 17.1 tatpitrā tu vasiṣṭhavacanātpratiṣṭhānaṃ nāma nagaraṃ sudyumnāya dattaṃ taccāsau purūravase prādāt //
ViPur, 4, 2, 10.3 śeṣaṃ ca māṃsam ānīya pitre nivedayāmāsa //
ViPur, 4, 2, 12.1 tataś cāsau vikukṣir guruṇaivam uktaḥ śaśādasaṃjñām avāpa pitrā ca parityaktaḥ //
ViPur, 4, 2, 13.1 pitary uparate cākhilām etāṃ pṛthvīṃ dharmataḥ śaśāsa //
ViPur, 4, 2, 67.1 apyatra vatse bhavatyāḥ sukham uta kiṃcid asukham api te maharṣiḥ snehavān uta saṃsmaryate 'smadgṛhavāsasyety uktā tattanayā pitaram āha //
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 4, 4, 9.1 pitā cāsyācintayad ayam atītabālyaḥ subuddhimān bhaviṣyatīti //
ViPur, 4, 4, 10.1 atha tatrāpi ca vayasyatīte asaccaritam enaṃ pitā tatyāja //
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 93.1 pitṛvacanāc cāgaṇitarājyābhilāṣo bhrātṛbhāryāsameto vanaṃ praviveśa //
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
ViPur, 4, 9, 11.1 bhayatrāṇād annadānād bhavān asmatpitāśeṣalokānām uttamottamo bhavān yasyāhaṃ putras trilokendraḥ //
ViPur, 4, 9, 15.1 svaryāte tu rajau nāradarṣicoditā rajiputrāḥ śatakratum ātmapitṛputraṃ samācārād rājyaṃ yācitavantaḥ //
ViPur, 4, 10, 12.1 taṃ ca pitā śaśāpa tvatprasūtir na rājyārhā bhaviṣyatīti //
ViPur, 4, 10, 16.1 sa cātipravaṇamatiḥ sabahumānaṃ pitaraṃ praṇamya mahāprasādo 'yam asmākam ity udāram abhidhāya jarāṃ jagrāha //
ViPur, 4, 10, 17.1 svakīyaṃ ca yauvanaṃ svapitre dadau //
ViPur, 4, 12, 35.1 tasya ca vidarbha iti pitā nāma cakre //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 71.1 pitṛvadhāmarṣapūrṇā ca satyabhāmā śīghraṃ syandanam ārūḍhā vāraṇāvataṃ gatvā bhagavate 'haṃ pratipāditety akṣāntimatā śatadhanvanāsmatpitā vyāpāditaḥ tacca syamantakamaṇiratnam apahṛtaṃ yasyāvabhāsanenāpahṛtatimiraṃ trailokyaṃ bhaviṣyati //
ViPur, 4, 13, 114.1 asyākrūrasya pitṛśvaphalko yatra yatrābhūt tatra tatra durbhikṣamārikānāvṛṣṭyādikaṃ nābhūt //
ViPur, 4, 13, 123.1 tatas tasyāḥ pitā gāndinīti nāma cakāra //
ViPur, 4, 13, 150.1 mamaivāyaṃ pitṛdhanam ity atīva ca satyabhāmāpi spṛhayāṃcakāra //
ViPur, 4, 13, 153.1 etaddhi maṇiratnam ātmasaṃśodhanāya eteṣāṃ yadūnāṃ mayā darśitam etacca mama balabhadrasya ca sāmānyaṃ pitṛdhanaṃ caitat satyabhāmāyā nānyasyaitat //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 18.2 yātau yad uktvā pitarau bharadvājas tatas tv ayam /
ViPur, 4, 19, 59.1 tasmān mudgalasṛñjayabṛhadiṣuyavīnarakāmpilyasaṃjñāḥ pañcānām eva teṣāṃ viṣayāṇāṃ rakṣaṇāyālam ete matputrā iti pitrābhihitāḥ pāñcālāḥ //
ViPur, 4, 24, 131.1 utsṛjya pūrvajā yātā yāṃ nādāya gataḥ pitā /
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
ViPur, 5, 1, 17.2 pitaro ye ca lokānāṃ sraṣṭāro 'tripurogamāḥ //
ViPur, 5, 13, 58.1 tā vāryamāṇāḥ patibhiḥ pitṛbhirbhrātṛbhistathā /
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 17, 13.1 pitṛputrasuhṛdbhrātṛmātṛbandhumayīmimām /
ViPur, 5, 21, 3.1 kurvatāṃ yāti yaḥ kālo mātāpitrorapūjanam /
ViPur, 5, 21, 4.1 gurudevadvijātīnāṃ mātāpitrośca pūjanam /
ViPur, 5, 21, 5.1 tatkṣantavyamidaṃ sarvamatikramakṛtaṃ pitaḥ /
ViPur, 5, 21, 30.2 pitre pradattavānkṛṣṇo balaśca balināṃ varaḥ //
ViPur, 5, 23, 34.1 tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ /
ViPur, 5, 24, 16.1 pitā mātā tathā bhrātā bhartā bandhujanaśca kim /
ViPur, 5, 27, 19.2 utpatya ca tayā sārdhamājagāma piturgṛham //
ViPur, 5, 34, 31.1 sa vavre bhagavankṛtyā pitṛhanturvadhāya me /
ViPur, 6, 1, 4.1 ahorātraṃ pitṝṇāṃ tu māso 'bdas tridivaukasām /
ViPur, 6, 1, 55.1 kasya mātā pitā kasya yadā karmātmakaḥ pumān /
ViPur, 6, 8, 35.2 etat kilocur anyeṣām pitaraḥ sapitāmahāḥ //
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
ViPur, 6, 8, 52.1 pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ /
ViPur, 6, 8, 58.1 kavyaṃ yaḥ pitṛrūpadhṛg vidhihutaṃ havyaṃ ca bhuṅkte vibhur devatve bhagavān anādinidhanaḥ svāhāsvadhāsaṃjñitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
ViSmṛ, 6, 33.1 na pitā putrakṛtam //
ViSmṛ, 15, 5.1 yas tv asyāḥ putraḥ sa me putro bhaved iti yā pitrā dattā sā putrikā //
ViSmṛ, 15, 11.1 pitṛgṛhe asaṃskṛtayaivotpāditaḥ //
ViSmṛ, 15, 19.1 sa ca mātāpitṛbhyāṃ yasya dattaḥ //
ViSmṛ, 15, 25.1 pitrā mātrā ca parityaktaḥ //
ViSmṛ, 15, 43.1 putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt //
ViSmṛ, 15, 44.1 punnāmno narakād yasmāt pitaraṃ trāyate sutaḥ /
ViSmṛ, 15, 45.2 pitā putrasya jātasya paśyeccejjīvato mukham //
ViSmṛ, 16, 16.1 svapitṛvittānuharaṇaṃ ca //
ViSmṛ, 16, 17.1 saṃkare jātayas tvetāḥ pitṛmātṛpradarśitāḥ /
ViSmṛ, 17, 1.1 pitā cet putrān vibhajet tasya svecchā svayam upārjite 'rthe //
ViSmṛ, 17, 2.1 paitāmahe tvarthe pitṛputrayos tulyaṃ svāmitvam //
ViSmṛ, 17, 3.1 pitṛvibhaktā vibhāgānantarotpannasya bhāgaṃ dadyuḥ //
ViSmṛ, 17, 6.1 tadabhāve pitṛgāmi //
ViSmṛ, 17, 18.1 pitṛmātṛsutabhrātṛdattam adhyagnyupāgatam ādhivedanikaṃ bandhudattaṃ śulkam anvādheyakam iti strīdhanam //
ViSmṛ, 17, 20.1 śeṣeṣu ca pitā haret //
ViSmṛ, 17, 23.1 anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā /
ViSmṛ, 18, 42.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet /
ViSmṛ, 19, 3.1 pitaraṃ mātaraṃ ca putrā nirhareyuḥ //
ViSmṛ, 19, 4.1 na dvijaṃ pitaram api śūdrāḥ //
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 21, 12.1 saṃvatsarānte pretāya tatpitre tatpitāmahāya tatprapitāmahāya ca brāhmaṇān devapūrvān bhojayet //
ViSmṛ, 21, 14.1 saṃsṛjatu tvā pṛthivī samānī ca iti ca pretapādyapātre pitṛpādyapātratraye yojayet //
ViSmṛ, 22, 33.1 saṃskṛtāsu strīṣu nāśaucaṃ pitṛpakṣe //
ViSmṛ, 22, 34.1 tatprasavamaraṇe cet pitṛgṛhe syātāṃ tadā ekarātraṃ trirātraṃ ca //
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 24, 10.1 mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt //
ViSmṛ, 24, 23.1 dvayoḥ sakāmayor mātāpitṛrahito yogo gāndharvaḥ //
ViSmṛ, 24, 38.1 pitā pitāmaho bhrātā sakulyo mātāmaho mātā ceti kanyāpradāḥ //
ViSmṛ, 24, 41.1 pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā /
ViSmṛ, 25, 13.1 bālyayauvanavārddhakeṣvapi pitṛbhartṛputrādhīnatā //
ViSmṛ, 26, 7.2 nāśnanti pitṛdevāstu na ca svargaṃ sa gacchati //
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 30, 34.1 tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati //
ViSmṛ, 30, 44.1 utpādakabrahmadātror garīyān brahmadaḥ pitā /
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 30, 47.2 taṃ manyeta pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
ViSmṛ, 31, 2.1 mātā pitā ācāryaśca //
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
ViSmṛ, 31, 10.1 imaṃ lokaṃ mātṛbhaktyā pitṛbhaktyā tu madhyamam /
ViSmṛ, 32, 17.2 pitāputrau vijānīyād brāhmaṇas tu tayoḥ pitā //
ViSmṛ, 37, 6.1 agnipitṛmātṛsutadārāṇāṃ ca //
ViSmṛ, 37, 29.1 devarṣipitṛṛṇānām anapakriyā //
ViSmṛ, 48, 21.2 mātāpitror aśuśrūṣāṃ tat punīdhvaṃ yavā mama //
ViSmṛ, 51, 64.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ViSmṛ, 51, 75.2 anabhyarcya pitṝn devān na tato 'nyo 'styapuṇyakṛt //
ViSmṛ, 57, 4.1 tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ //
ViSmṛ, 57, 12.1 nāśnanti pitaras tasya daśa varṣāṇi pañca ca /
ViSmṛ, 57, 13.1 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ /
ViSmṛ, 59, 20.1 tanniṣkṛtyarthaṃ ca brahmadevabhūtapitṛnarayajñān kuryāt //
ViSmṛ, 59, 23.1 pitṛtarpaṇaṃ pitryaḥ //
ViSmṛ, 59, 26.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
ViSmṛ, 59, 29.1 ṛṣayaḥ pitaro devā bhūtānyatithayas tathā /
ViSmṛ, 59, 30.2 svādhyāyasevāṃ pitṛtarpaṇaṃ ca kṛtvā gṛhī śakrapadaṃ prayāti //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 64, 26.1 akṛtvā devapitṛtarpaṇaṃ snānaśāṭīṃ na pīḍayet //
ViSmṛ, 64, 31.1 tadanantaraṃ pitryeṇa pitṝṇām //
ViSmṛ, 66, 1.1 na naktaṃ gṛhītenodakena devapitṛkarma kuryāt //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 67, 42.1 devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ /
ViSmṛ, 73, 10.1 tato brāhmaṇānujñātaḥ pitṝn āvāhayet //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 13.1 ye māmakāḥ pitara etad vaḥ pitaro 'yaṃ yajña iti ca haviranumantraṇaṃ kṛtvā yathopapanneṣu pātreṣu viśeṣād rajatamayeṣv annaṃ namo viśvebhyo devebhya ityannam ādau prāṅmukhayor nivedayet //
ViSmṛ, 73, 14.1 pitre pitāmahāya prapitāmahāya ca nāmagotrābhyām udaṅmukheṣu //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 73, 20.1 ye atra pitaraḥ pretā iti vāso deyam //
ViSmṛ, 73, 21.1 vīrānnaḥ pitaro dhatta ityannam //
ViSmṛ, 73, 22.1 atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam //
ViSmṛ, 73, 26.1 tataḥ prāṅmukhāgrato yan me rāma iti pradakṣiṇaṃ kṛtvā pratyetya ca yathāśaktidakṣiṇābhiḥ samabhyarcya abhiramantu bhavanta ityuktvā tair ukte 'bhiratāḥ sma iti devāśca pitaraścetyabhijapet //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 2.1 pitari pitāmahe ca jīvati yeṣāṃ pitāmahaḥ //
ViSmṛ, 75, 3.1 pitari pitāmahe prapitāmahe ca jīvati naiva kuryāt //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
ViSmṛ, 77, 9.2 guṇavat sarvakāmīyaṃ pitṝṇām upatiṣṭhate //
ViSmṛ, 80, 13.1 atra pitṛgītā gāthā bhavati //
ViSmṛ, 81, 21.2 tāvad aśnanti pitaro yāvan noktā havirguṇāḥ //
ViSmṛ, 82, 28.1 pitrā vivadamānān //
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
ViSmṛ, 83, 20.1 atra pitṛgītā gāthā bhavati //
ViSmṛ, 85, 68.1 atra ca pitṛgītā gāthā bhavanti //
ViSmṛ, 86, 13.1 pitā vatsānām iti vṛṣabhasya dakṣiṇe karṇe paṭhet //
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
ViSmṛ, 86, 20.2 pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati //
ViSmṛ, 91, 8.1 deve varṣatyudakena pitṝn //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
Yājñavalkyasmṛti
YāSmṛ, 1, 19.2 prajāpatipitṛbrahmadevatīrthāny anukramāt //
YāSmṛ, 1, 41.2 pitṝn madhughṛtābhyāṃ ca ṛco 'dhīte ca yo 'nvaham //
YāSmṛ, 1, 42.2 prīṇāti devān ājyena madhunā ca pitṝṃs tathā //
YāSmṛ, 1, 43.2 sāmāni tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 44.2 pitṝṃś ca madhusarpirbhyām anvahaṃ śaktito dvijaḥ //
YāSmṛ, 1, 46.2 karoti tṛptiṃ kuryāc ca pitṝṇāṃ madhusarpiṣā //
YāSmṛ, 1, 53.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //
YāSmṛ, 1, 63.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
YāSmṛ, 1, 82.1 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ /
YāSmṛ, 1, 85.1 rakṣet kanyāṃ pitā vinnāṃ patiḥ putrās tu vārddhake /
YāSmṛ, 1, 86.1 pitṛmātṛsutabhrātṛśvaśrūśvaśuramātulaiḥ /
YāSmṛ, 1, 100.2 snātvā devān pitṝṃś caiva tarpayed arcayet tathā //
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
YāSmṛ, 1, 104.1 annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam /
YāSmṛ, 1, 157.1 mātṛpitratithibhrātṛjāmisaṃbandhimātulaiḥ /
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 1, 198.2 tṛptyarthaṃ pitṛdevānāṃ dharmasaṃrakṣaṇāya ca //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 224.1 mātāpitṛgurutyāgī kuṇḍāśī vṛṣalātmajaḥ /
YāSmṛ, 1, 232.2 apasavyaṃ tataḥ kṛtvā pitṝṇām apradakṣiṇam //
YāSmṛ, 1, 233.1 dviguṇāṃs tu kuśān dattvā hy uṣantas tvety ṛcā pitṝn /
YāSmṛ, 1, 235.2 pitṛbhyaḥ sthānam asīti nyubjaṃ pātraṃ karoty adhaḥ //
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
YāSmṛ, 1, 247.2 vāje vāja iti prītaḥ pitṛpūrvaṃ visarjanam //
YāSmṛ, 1, 249.1 pradakṣiṇam anuvrajya bhuñjīta pitṛsevitam /
YāSmṛ, 1, 250.1 evaṃ pradakṣiṇāvṛtko vṛddhau nāndīmukhān pitṝn /
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 1, 269.2 prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ //
YāSmṛ, 1, 335.2 syād rājā bhṛtyavargeṣu prajāsu ca yathā pitā //
YāSmṛ, 2, 46.1 na yoṣitpatiputrābhyāṃ na putreṇa kṛtaṃ pitā /
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi vā /
YāSmṛ, 2, 52.1 bhrātṝṇām atha daṃpatyoḥ pituḥ putrasya caiva hi /
YāSmṛ, 2, 85.2 sabrahmacārikātmīyapitṛnāmādicihnitam //
YāSmṛ, 2, 87.1 sākṣiṇaś ca svahastena pitṛnāmakapūrvakam /
YāSmṛ, 2, 114.1 vibhāgaṃ cet pitā kuryād icchayā vibhajet sutān /
YāSmṛ, 2, 116.2 nyūnādhikavibhaktānāṃ dharmyaḥ pitṛkṛtaḥ smṛtaḥ //
YāSmṛ, 2, 117.1 vibhajeran sutāḥ pitror ūrdhvaṃ riktham ṛṇaṃ samam /
YāSmṛ, 2, 118.1 pitṛdravyāvirodhena yad anyat svayam arjitam /
YāSmṛ, 2, 120.2 anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā //
YāSmṛ, 2, 121.2 tatra syāt sadṛśaṃ svāmyaṃ pituḥ putrasya caiva hi //
YāSmṛ, 2, 123.1 pitṛbhyāṃ yasya tad dattaṃ tat tasyaiva dhanaṃ bhavet /
YāSmṛ, 2, 123.2 pitur ūrdhvaṃ vibhajatāṃ mātāpy aṃśaṃ samaṃ haret //
YāSmṛ, 2, 130.2 dadyān mātā pitā vā yaṃ sa putro dattako bhavet //
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
YāSmṛ, 2, 135.1 patnī duhitaraś caiva pitarau bhrātaras tathā /
YāSmṛ, 2, 143.1 pitṛmātṛpatibhrātṛdattam adhyagnyupāgatam /
YāSmṛ, 2, 145.2 duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat //
YāSmṛ, 2, 237.1 pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ /
YāSmṛ, 3, 3.2 apa naḥ śośucad agham anena pitṛdiṅmukhāḥ //
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
YāSmṛ, 3, 19.1 pitros tu sūtakaṃ mātus tad asṛgdarśanād dhruvam /
YāSmṛ, 3, 46.1 aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api /
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
YāSmṛ, 3, 237.2 pitṛmātṛsutatyāgas taḍāgārāmavikrayaḥ //
YāSmṛ, 3, 332.2 pitṝṇāṃ tasya tṛptiḥ syād akṣayyā nātra saṃśayaḥ //
Śatakatraya
ŚTr, 1, 36.2 tuṣārādreḥ sūnor ahaha pitari kleśavivaśe na cāsau sampātaḥ payasi payasāṃ patyur ucitaḥ //
ŚTr, 1, 68.1 prīṇāti yaḥ sucaritaiḥ pitaraṃ sa putro yad bhartur eva hitam icchati tat kalatram /
ŚTr, 3, 49.1 vidyā nādhigatā kalaṅkarahitā vittaṃ ca nopārjitaṃ śuśrūṣāpi samāhitena manasā pitror na sampāditā /
ŚTr, 3, 110.1 dhairyaṃ yasya pitā kṣamā ca jananī śāntiś ciraṃ gehinī satyaṃ mitram idaṃ dayā ca bhaginī bhrātā manaḥsaṃyamaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 48.5 dharaṇibhūtaṃ sarvalokapratiśaraṇatayā yāvat pitṛbhūtaṃ sarvabodhisatvārakṣaṇatayā //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 41.1 vāmā triśalā kramataḥ pitaro mātaro 'rhatām /
AbhCint, 2, 98.1 yamaḥ kṛtāntaḥ pitṛdakṣiṇāśāpretātpatirdaṇḍadharo 'rkasūnuḥ /
AbhCint, 2, 244.1 pitā tvāvuka āvuttabhāvukau bhaginīpatau /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 27.2 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ //
BhāgPur, 1, 4, 22.2 itihāsapurāṇānāṃ pitā me romaharṣaṇaḥ //
BhāgPur, 1, 8, 49.1 bāladvijasuhṛnmitrapitṛbhrātṛgurudruhaḥ /
BhāgPur, 1, 9, 48.2 pitaraṃ sāntvayāmāsa gāndhārīṃ ca tapasvinīm //
BhāgPur, 1, 9, 49.1 pitrā cānumato rājā vāsudevānumoditaḥ /
BhāgPur, 1, 11, 5.2 pitaraṃ sarvasuhṛdam avitāram ivārbhakāḥ //
BhāgPur, 1, 11, 7.1 bhavāya nastvaṃ bhava viśvabhāvana tvam eva mātātha suhṛtpatiḥ pitā /
BhāgPur, 1, 11, 29.1 praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ /
BhāgPur, 1, 12, 4.2 apīpaladdharmarājaḥ pitṛvadrañjayan prajāḥ /
BhāgPur, 1, 12, 23.2 titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva //
BhāgPur, 1, 12, 32.2 āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so 'nvaham //
BhāgPur, 1, 14, 4.2 pitṛmātṛsuhṛdbhrātṛdampatīnāṃ ca kalkanam //
BhāgPur, 1, 15, 19.2 sakhyuḥ sakheva pitṛvat tanayasya sarvaṃ sehe mahān mahitayā kumateraghaṃ me //
BhāgPur, 1, 15, 49.2 kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau //
BhāgPur, 1, 16, 33.2 devān pitṝn ṛṣīn sādhūn sarvān varṇāṃstathāśramān //
BhāgPur, 1, 18, 38.2 pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha //
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
BhāgPur, 2, 3, 8.1 dharmārtha uttamaślokaṃ tantuḥ tanvan pitṝn yajet /
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 2, 6, 29.2 pitaro vibudhā daityā manuṣyāḥ kratubhirvibhum //
BhāgPur, 2, 6, 43.2 ye vā ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 9, 41.2 mahābhāgavato rājan pitaraṃ paryatoṣayat //
BhāgPur, 2, 9, 42.1 tuṣṭaṃ niśāmya pitaraṃ lokānāṃ prapitāmaham /
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 1, 27.2 yo vai svasṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena //
BhāgPur, 3, 2, 17.1 dunoti cetaḥ smarato mamaitad yad āha pādāv abhivandya pitroḥ /
BhāgPur, 3, 2, 26.1 tato nandavrajam itaḥ pitrā kaṃsād vibibhyatā /
BhāgPur, 3, 3, 1.2 tataḥ sa āgatya puraṃ svapitroś cikīrṣayā śaṃ baladevasaṃyutaḥ /
BhāgPur, 3, 3, 26.1 tatra snātvā pitṝn devān ṛṣīṃś caiva tadambhasā /
BhāgPur, 3, 7, 33.1 śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca /
BhāgPur, 3, 10, 27.1 devasargaś cāṣṭavidho vibudhāḥ pitaro 'surāḥ /
BhāgPur, 3, 11, 11.1 tayoḥ samuccayo māsaḥ pitṝṇāṃ tad aharniśam /
BhāgPur, 3, 11, 17.2 pitṛdevamanuṣyāṇām āyuḥ param idaṃ smṛtam /
BhāgPur, 3, 11, 26.2 tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ //
BhāgPur, 3, 12, 29.1 tam adharme kṛtamatiṃ vilokya pitaraṃ sutāḥ /
BhāgPur, 3, 13, 7.1 tvam ekaḥ sarvabhūtānāṃ janmakṛd vṛttidaḥ pitā /
BhāgPur, 3, 13, 43.1 saṃsthāpayaināṃ jagatāṃ satasthuṣāṃ lokāya patnīm asi mātaraṃ pitā /
BhāgPur, 3, 14, 13.1 purā pitā no bhagavān dakṣo duhitṛvatsalaḥ /
BhāgPur, 3, 15, 46.3 yarhy eva karṇavivareṇa guhāṃ gato naḥ pitrānuvarṇitarahā bhavadudbhavena //
BhāgPur, 3, 20, 42.2 sādhyān gaṇān pitṛgaṇān parokṣeṇāsṛjat prabhuḥ //
BhāgPur, 3, 20, 43.1 ta ātmasargaṃ taṃ kāyaṃ pitaraḥ pratipedire /
BhāgPur, 3, 20, 43.2 sādhyebhyaś ca pitṛbhyaś ca kavayo yad vitanvate //
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
BhāgPur, 3, 24, 13.1 etāvaty eva śuśrūṣā kāryā pitari putrakaiḥ /
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 3, 32, 2.2 yajate kratubhir devān pitṝṃś ca śraddhayānvitaḥ //
BhāgPur, 3, 32, 3.1 tacchraddhayākrāntamatiḥ pitṛdevavrataḥ pumān /
BhāgPur, 3, 32, 17.2 pitṝn yajanty anudinaṃ gṛheṣv abhiratāśayāḥ //
BhāgPur, 3, 32, 20.1 dakṣiṇena pathāryamṇaḥ pitṛlokaṃ vrajanti te /
BhāgPur, 3, 33, 33.1 kapilo 'pi mahāyogī bhagavān pitur āśramāt /
BhāgPur, 4, 1, 48.2 pitṛbhya ekāṃ yuktebhyo bhavāyaikāṃ bhavachide //
BhāgPur, 4, 1, 60.2 ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ //
BhāgPur, 4, 1, 62.1 agniṣvāttā barhiṣadaḥ saumyāḥ pitara ājyapāḥ /
BhāgPur, 4, 1, 65.1 pitary apratirūpe sve bhavāyānāgase ruṣā /
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 3, 20.2 tathāpi mānaṃ na pituḥ prapatsyase madāśrayāt kaḥ paritapyate yataḥ //
BhāgPur, 4, 3, 24.1 tat te nirīkṣyo na pitāpi dehakṛd dakṣo mama dviṭ tadanuvratāś ca ye /
BhāgPur, 4, 4, 3.2 pitror agāt straiṇavimūḍhadhīr gṛhān premṇātmano yo 'rdham adāt satāṃ priyaḥ //
BhāgPur, 4, 4, 8.2 dattāṃ saparyāṃ varam āsanaṃ ca sā nādatta pitrāpratinanditā satī //
BhāgPur, 4, 4, 9.1 arudrabhāgaṃ tam avekṣya cādhvaraṃ pitrā ca deve kṛtahelanaṃ vibhau /
BhāgPur, 4, 4, 21.1 mā vaḥ padavyaḥ pitar asmadāsthitā yā yajñaśālāsu na dhūmavartmabhiḥ /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 8, 24.3 saṃniyamyātmanātmānaṃ niścakrāma pituḥ purāt //
BhāgPur, 4, 8, 37.2 brūhy asmatpitṛbhir brahmann anyair apy anadhiṣṭhitam //
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 9, 45.1 abhivandya pituḥ pādāv āśīrbhiś cābhimantritaḥ /
BhāgPur, 4, 9, 59.2 śṛṇvaṃs tadvalgugītāni prāviśad bhavanaṃ pituḥ //
BhāgPur, 4, 9, 60.2 lālito nitarāṃ pitrā nyavasad divi devavat //
BhāgPur, 4, 12, 12.2 goptāraṃ dharmasetūnāṃ menire pitaraṃ prajāḥ //
BhāgPur, 4, 12, 26.1 anāsthitaṃ te pitṛbhiranyairapyaṅga karhicit /
BhāgPur, 4, 13, 6.2 dhruvasya cotkalaḥ putraḥ pitari prasthite vanam /
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 4, 15, 8.2 tatra sarva upājagmurdevarṣipitṝṇāṃ gaṇāḥ //
BhāgPur, 4, 16, 17.2 prajāsu pitṛvatsnigdhaḥ kiṅkaro brahmavādinām //
BhāgPur, 4, 18, 18.1 vatsena pitaro 'ryamṇā kavyaṃ kṣīramadhukṣata /
BhāgPur, 4, 18, 30.1 athāsminbhagavānvainyaḥ prajānāṃ vṛttidaḥ pitā /
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 19, 22.1 vīraścāśvamupādāya pitṛyajñamathāvrajat /
BhāgPur, 4, 19, 42.2 pūjitā dānamānābhyāṃ pitṛdevarṣimānavāḥ //
BhāgPur, 4, 20, 31.2 yathā caredbālahitaṃ pitā svayaṃ tathā tvamevārhasi naḥ samīhitum //
BhāgPur, 4, 20, 35.1 devarṣipitṛgandharvasiddhacāraṇapannagāḥ /
BhāgPur, 4, 21, 26.1 yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ /
BhāgPur, 4, 21, 28.2 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ //
BhāgPur, 4, 21, 28.2 priyavratasya rājarṣeraṅgasyāsmatpituḥ pituḥ //
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 4, 21, 48.1 vīravarya pitaḥ pṛthvyāḥ samāḥ saṃjīva śāśvatīḥ /
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 19.2 pracetasaḥ piturvākyaṃ śirasādāya sādhavaḥ /
BhāgPur, 4, 24, 41.1 pravṛttāya nivṛttāya pitṛdevāya karmaṇe /
BhāgPur, 4, 25, 40.1 pitṛdevarṣimartyānāṃ bhūtānāmātmanaśca ha /
BhāgPur, 4, 27, 7.1 duhitṝr daśottaraśataṃ pitṛmātṛyaśaskarīḥ /
BhāgPur, 4, 27, 8.1 sa pañcālapatiḥ putrānpitṛvaṃśavivardhanān /
BhāgPur, 4, 27, 11.2 devānpitṝnbhūtapatīnnānākāmo yathā bhavān //
BhāgPur, 10, 1, 9.1 kasmānmukundo bhagavānpiturgehādvrajaṃ gataḥ /
BhāgPur, 10, 1, 67.1 mātaraṃ pitaraṃ bhrātṝnsarvāṃśca suhṛdastathā /
BhāgPur, 10, 1, 69.1 ugrasenaṃ ca pitaraṃ yadubhojāndhakādhipam /
BhāgPur, 10, 3, 46.3 pitroḥ sampaśyatoḥ sadyo babhūva prākṛtaḥ śiśuḥ //
BhāgPur, 10, 5, 2.2 kārayāmāsa vidhivatpitṛdevārcanaṃ tathā //
BhāgPur, 11, 2, 4.3 kṛpaṇānāṃ yathā pitror uttamaślokavartmanām //
BhāgPur, 11, 3, 42.1 evaṃ praśnam ṛṣīn pūrvam apṛcchaṃ pitur antike /
BhāgPur, 11, 4, 17.1 haṃsasvarūpy avadad acyuta ātmayogaṃ dattaḥ kumāra ṛṣabho bhagavān pitā naḥ /
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 6, 3.2 ṛṣayaḥ pitaraś caiva savidyādharakiṃnarāḥ //
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
BhāgPur, 11, 7, 60.2 pratyudgamair adīnānāṃ pitarau mudam āpatuḥ //
BhāgPur, 11, 13, 16.3 papracchuḥ pitaraṃ sūkṣmāṃ yogasyaikāntikīm gatim //
BhāgPur, 11, 14, 5.1 tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ /
BhāgPur, 11, 16, 15.2 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā //
BhāgPur, 11, 17, 45.1 sarvāḥ samuddhared rājā piteva vyasanāt prajāḥ /
BhāgPur, 11, 17, 50.2 devarṣipitṛbhūtāni madrūpāṇy anvahaṃ yajet //
BhāgPur, 11, 17, 57.1 aho me pitarau vṛddhau bhāryā bālātmajātmajāḥ /
BhāgPur, 11, 20, 4.1 pitṛdevamanuṣyānāṃ vedaś cakṣus taveśvara /
BhāgPur, 11, 21, 30.2 yajante devatā yajñaiḥ pitṛbhūtapatīn khalāḥ //
Bhāratamañjarī
BhāMañj, 1, 13.1 pitaryuparate teṣāṃ dhārtarāṣṭraniveśane /
BhāMañj, 1, 90.2 pārīkṣitena jayinā rājñā pitṛvadhakrudhā /
BhāMañj, 1, 94.2 akālamūṣikākrāntāstavaiva pitaro vayam //
BhāMañj, 1, 135.1 vākyātpiturhimagirau tyaktvā tāṃ bhakṣitāmiṣaḥ /
BhāMañj, 1, 170.1 pitaraṃ sarvasaraghāviṣavisphoṭadūṣitam /
BhāMañj, 1, 186.2 yāti kāle piturvṛttaṃ śuśrāvāmātyamaṇḍalāt //
BhāMañj, 1, 237.1 phalāni svayamādātuṃ sa niryātaḥ pitā mama /
BhāMañj, 1, 252.1 piturvaśāsmi so 'bhyetya tubhyaṃ māṃ sampradāsyati /
BhāMañj, 1, 286.2 provāca pitaraṃ tāta kaco 'dyāpi na dṛśyate //
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 313.2 āhūya prāha pitaraṃ vṛttaṃ sā bāṣpagadgadam //
BhāMañj, 1, 328.1 anabhyupagatāṃ pitrā voḍhuṃ tvāṃ nāhamutsahe /
BhāMañj, 1, 329.1 atha rājño vacaḥ śrutvā pitaraṃ sā sulocanā /
BhāMañj, 1, 343.2 te bālā nṛpaṃ dūrātpitaraṃ tamadarśayan //
BhāMañj, 1, 344.2 gatvā piturgṛhaṃ sarvaṃ devayānī nyavedayat //
BhāMañj, 1, 352.2 pituḥ śāpānmlecchaśakāḥ śeṣāṇāṃ yavanādayaḥ //
BhāMañj, 1, 412.2 pituḥ smṛtvā vacaḥ prāha rambhoru bhaja māmiti //
BhāMañj, 1, 441.2 viveda pitaraṃ dāśakanyakāhṛtamānasam //
BhāMañj, 1, 450.1 svacchandanidhanaṃ tasmai dadau tuṣṭaḥ pitā varam /
BhāMañj, 1, 717.1 piturvacanamākarṇya prāha duryodhanaḥ punaḥ /
BhāMañj, 1, 820.1 tacchrutvā kanyakovāca pitarau peśalasvanā /
BhāMañj, 1, 821.2 pituḥ saṃtāriṇī kanyā loke hyasminparatra ca //
BhāMañj, 1, 935.1 kiṃtu pitrābhyanujñātā vivāhamabhikāmaye /
BhāMañj, 1, 935.2 śaiśave piturāyattāḥ paratantryaḥ sadā striyaḥ //
BhāMañj, 1, 994.1 sa māturvacasā jñātvā pitaraṃ sānujaṃ hatam /
BhāMañj, 1, 996.1 mā krudhaḥ putra sa pitā pūrṇāyuste divaṃ gataḥ /
BhāMañj, 1, 1005.2 nyavārayajjagatploṣaśaṅkitāḥ pitaraḥ svayam //
BhāMañj, 1, 1096.1 gūḍhaṃ praviśya tāndṛṣṭvā tataḥ putrānpitṛsvasuḥ /
BhāMañj, 1, 1155.2 uvāca vidure yāte pitaraṃ manyumūrchitaḥ //
BhāMañj, 1, 1310.1 sa pituḥ sarvavidyāsu mātulasya ca saṃgamāt /
BhāMañj, 5, 158.2 virocanasya pitaraṃ prahlādaṃ draṣṭumāpatuḥ //
BhāMañj, 5, 201.2 saṃnidhau pituragre ca śrāvayethāḥ suyodhanam //
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 5, 421.2 dakṣiṇāṃ ca tataḥ prāyātpitaro yatra somapāḥ //
BhāMañj, 5, 583.2 abhimanyuḥ pitustulyo devasya ca suradviṣaḥ //
BhāMañj, 5, 643.2 striyaṃ duḥkhārditā pitre dūtyā sarvaṃ nyavedayat //
BhāMañj, 5, 646.1 viṣaṇṇaṃ pitaraṃ dṛṣṭvā mātaraṃ ca śikhaṇḍinī /
BhāMañj, 5, 649.2 gatvā trāyasva pitaraṃ nijaṃ rūpaṃ prayaccha me //
BhāMañj, 5, 651.2 pitre svapuramāsādya vṛttāntaṃ svaṃ nyavedayat //
BhāMañj, 7, 146.1 abhimanyo tava pitā yātaḥ saṃśaptakānprati /
BhāMañj, 7, 255.1 nāthe pitari kṛṣṇe ca bhīme ca balināṃ vare /
BhāMañj, 7, 291.1 varuṇena purā pitrā sa dattāmādade gadām /
BhāMañj, 7, 540.1 vṛddhakṣattraḥ pitā prādādvaramasya kṣitau śiraḥ /
BhāMañj, 7, 541.1 samantapañcakābhyarṇe pitāsya tapasi sthitaḥ /
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 7, 747.1 purā mahyaṃ pitā prādādastraṃ nārāyaṇoditam /
BhāMañj, 7, 756.2 pituḥ sakhā kimetena gahanā vīravṛttayaḥ //
BhāMañj, 10, 30.2 khinnā nyavedayatpitre tacchāpātso 'bhavatkṣayī //
BhāMañj, 11, 41.1 taṃ dṛṣṭvā kopaśikhinā dahyamānaḥ smaranpituḥ /
BhāMañj, 13, 298.1 pitā prajānāṃ nṛpatirjagatsīdatyarājakam /
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 413.2 asminpitṛvane ghore śṛgālo yad amāṃsabhuk //
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
BhāMañj, 13, 505.1 putre mṛte vā naṣṭe vā piturekātmajasya vā /
BhāMañj, 13, 641.1 anyena vartmanā putraḥ pitā cānyena gacchati /
BhāMañj, 13, 647.2 kadācitpāsyati pitā sukṛtī paralokagaḥ //
BhāMañj, 13, 709.1 medhāvinā purā pṛṣṭaḥ putreṇaitaddvijaḥ pitā /
BhāMañj, 13, 710.1 putraiḥ pitṝṇām anṛṇo bhūtvā pītvānilānvane /
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 970.1 tāvaccintāparaḥ so 'bhūdyāvattasya pitā svayam /
BhāMañj, 13, 1117.2 āmantrya pitarau yogī yayau śreyaḥsamādhaye //
BhāMañj, 13, 1125.1 upadeśaṃ pituḥ prāpya tadgirā janakaṃ yayau /
BhāMañj, 13, 1131.1 visṛṣṭo 'haṃ bhagavatā pitrā vyāsena te 'ntikam /
BhāMañj, 13, 1144.1 śuko 'tha tatra pitaraṃ śiṣyānvinayaśālinaḥ /
BhāMañj, 13, 1171.2 prīṇāmi nirbharaṃ cetastamityūce pitā tataḥ //
BhāMañj, 13, 1177.1 so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ /
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1302.1 pitṛkarmaṇi tasyāsau havyakavyopadeśakṛt /
BhāMañj, 13, 1353.1 purāsminvyāghrapādasya maharṣeḥ piturāśrame /
BhāMañj, 13, 1431.1 piturniyogādyajñārthaṃ mataṅgākhyo dvijanmanaḥ /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1547.1 uddālakasya brahmarṣeḥ pituḥ kopānmahāmuniḥ /
BhāMañj, 13, 1549.2 pitrā pṛṣṭo 'vadatsarvaṃ dṛṣṭaṃ yadyamamandire //
BhāMañj, 13, 1565.1 purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ /
BhāMañj, 13, 1576.2 tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ //
BhāMañj, 13, 1578.1 na teṣāṃ pitaraḥ śocyāstrayodaśyāṃ maghāsu ca /
BhāMañj, 13, 1668.1 pitroḥ kṛtāpakāraśca śvā kūrmaḥ śalyakastathā /
BhāMañj, 13, 1698.2 pitroḥ śuśrūṣayā kiṃtu mune jātiṃ smarāmyaham //
BhāMañj, 14, 16.2 karaṃdhamo 'bhavadyājyastvatpituḥ pṛthivīpatiḥ //
BhāMañj, 14, 153.1 yuddhena tuṣyati pitā tavāyaṃ subhaṭapriyaḥ /
BhāMañj, 14, 154.2 āruhyāmuktakavacaḥ pitaraṃ yoddhumāyayau //
BhāMañj, 14, 161.1 pitaraṃ patitaṃ dṛṣṭvā śakraketumiva kṣitau /
BhāMañj, 14, 171.1 matpitā mayi vātsalyācchāpitā vasavaśca te /
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
BhāMañj, 17, 29.1 iti pitrā samādiṣṭo vimānaṃ vipulaprabham /
BhāMañj, 19, 29.1 rūpyapātre ca pitṛbhirdugdheyaṃ vasudhā sudhām /
Bījanighaṇṭu
BījaN, 1, 7.2 nādabindusamāyuktaḥ pitṛbhūvāsinī smṛtaḥ krīṃ //
Devīkālottarāgama
DevīĀgama, 1, 55.1 īśo 'hamevāsya carācarasya pitā ca mātā ca pitāmahaśca /
DevīĀgama, 1, 63.2 nārcanaṃ pitṛkāryādi tīrthayātrā vratāni ca //
Garuḍapurāṇa
GarPur, 1, 4, 20.2 tato devāsurapitṝnmānuṣāṃśca catuṣṭayam //
GarPur, 1, 4, 25.2 sattvamātrāṃ tanuṃ gṛhya pitaraśca tato 'bhavan //
GarPur, 1, 5, 3.2 vasiṣṭhaṃ nāradaṃ caiva pitṝnbarhiṣadastathā //
GarPur, 1, 5, 20.1 pitṛbhyaśca svadhā jajñe menāṃ vaitaraṇīṃ tathā /
GarPur, 1, 5, 30.2 ātrir vasiṣṭho vahniśca pitaraśca yathākramam //
GarPur, 1, 23, 4.1 svadhāntāḥ sarvapitaraḥ svadhāntāśca pitāmahāḥ /
GarPur, 1, 46, 5.2 gandharvo bhṛgurājastu mṛgaḥ pitṛgaṇastathā //
GarPur, 1, 48, 61.2 brahmāṇaṃ pitṛmaitraṃ ca adhvaryurdakṣiṇe japet //
GarPur, 1, 50, 15.2 snātvā saṃtarpayeddevān ṛṣīn pitṛgaṇāṃstathā //
GarPur, 1, 50, 58.2 tataḥ saṃtarpayeddevān ṛṣīnpitṛgaṇāṃstathā //
GarPur, 1, 50, 60.1 pitṝndevānmunīn bhaktyā svasūtroktavidhānataḥ //
GarPur, 1, 50, 61.1 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn /
GarPur, 1, 50, 69.2 devayajñaṃ pitṛyajñaṃ tathaiva ca /
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 59, 3.2 aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ //
GarPur, 1, 65, 41.1 pitṛvittavināśaśca nimnāt karatalānnarāḥ /
GarPur, 1, 65, 82.2 cipiṭaiśca piturmṛtyur gavādyāḥ parimaṇḍalaiḥ //
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 76, 6.1 pitṛtarpaṇe pitṝṇāṃ tṛptirbahuvārṣikī bhavati /
GarPur, 1, 83, 5.1 tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ /
GarPur, 1, 83, 5.2 gayāgamanamātreṇa pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 6.1 gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ /
GarPur, 1, 83, 7.2 kāleśvaraṃ ca kedāraṃ pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 10.2 dṛṣṭvā maunena viprarṣe pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 13.2 nagasthamīśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 15.1 dhenuṃ dṛṣṭvā dhenuvane brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 19.1 gomakaṃ gopatiṃ devaṃ pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 20.1 mārkaṇḍeyeśvaraṃ dṛṣṭvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 25.2 tathākṣayavaṭe śrāddhī brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 28.1 śrāddhī rāmahrade brahmalokaṃ pitṛkulaṃ nayet /
GarPur, 1, 83, 29.1 dakṣiṇe mānase śrāddhī brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 29.3 bhīṣmatarpaṇakṛttasya kūṭe tārayate pitṝn /
GarPur, 1, 83, 29.4 gṛdhreśvare tathā śrāddhī pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 30.1 śrāddhī ca dhenukāraṇye brahmalokaṃ pitṝnnayet /
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 33.1 pitṝṇāṃ tu kulaṃ brahmalokaṃ nayati mānavaḥ /
GarPur, 1, 83, 33.2 brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ //
GarPur, 1, 83, 34.1 tarpayitvā pitṝndevānna viśedyonisaṅkaṭe /
GarPur, 1, 83, 34.2 tarpaṇe kākajaṅghāryā pitṝṇāṃ tṛptirakṣayā //
GarPur, 1, 83, 35.2 dharmayūpe ca kūpe ca pitṝṇāmanṛṇo bhavet //
GarPur, 1, 83, 36.2 mayāgatya mataṃge 'sminpitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 83, 37.2 śilāyāṃ pretabhāvātsyurmuktāḥ pitṛgaṇāḥ kila //
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 40.1 akṣayaṃ phalamāpnoti brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 42.1 brahmalokamavāpnoti pitṛbhiḥ saha niścitam /
GarPur, 1, 83, 43.1 gayāśīrṣe 'kṣayavaṭe pitṝṇāṃ dattamakṣayam /
GarPur, 1, 83, 44.1 dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
GarPur, 1, 83, 48.2 padāni tatra krauñcasya śrāddhī svargaṃ nayetpitṝn //
GarPur, 1, 83, 50.2 mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ //
GarPur, 1, 83, 58.2 gayāstho yo dadātyannaṃ pitarastena putriṇaḥ //
GarPur, 1, 83, 59.1 kāṅkṣante pitaraḥ putrānnarakādbhayabhīravaḥ /
GarPur, 1, 83, 60.1 gayāprāptaṃ sutaṃ dṛṣṭvā pitṝṇāmutsavo bhavet /
GarPur, 1, 83, 63.1 sāvatīrṇā gayākṣetre pitṝṇāṃ tāraṇāya hi /
GarPur, 1, 83, 66.2 pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ //
GarPur, 1, 83, 72.1 niścirāsaṃgame snātvā brahmalokaṃ nayetpitṝn /
GarPur, 1, 83, 78.1 evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn /
GarPur, 1, 84, 3.2 svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade //
GarPur, 1, 84, 6.1 punaḥ punā mahānadyāṃ śrāddhī svargaṃ pitṝnnayet /
GarPur, 1, 84, 12.2 agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ //
GarPur, 1, 84, 13.2 madīyāḥ pitaro ye ca kule jātāḥ sanābhayaḥ //
GarPur, 1, 84, 15.1 gadādharaṃ tataḥ paśyetpitṝṇām anṛṇo bhavet /
GarPur, 1, 84, 19.1 kūpodakena tatkāryaṃ pitṝṇāṃ dattamakṣayam /
GarPur, 1, 84, 21.1 teṣāṃ sevanamātreṇa pitaro mokṣagāminaḥ /
GarPur, 1, 84, 28.1 pitaro yānti devatvaṃ nātra kāryā vicāraṇā /
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 84, 36.2 pradadāvanujaiḥ sārdhaṃ svapitṛbhyastato dadau //
GarPur, 1, 84, 41.1 mama putra pitā rakto brahmahā pāpakṛtparam /
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 84, 45.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 3.1 pitṛvaṃśe mṛtā ye ca mātṛvaṃśe ca ye mṛtāḥ /
GarPur, 1, 85, 17.1 ye kecitpretarūpeṇa vartante pitaro mama /
GarPur, 1, 85, 18.1 ye me pitṛkule jātāḥ kule mātustathaiva ca /
GarPur, 1, 85, 21.2 mayā gayāṃ samāsādya pitṝṇāṃ niṣkṛtiḥ kṛtā //
GarPur, 1, 85, 22.1 āgato 'haṃ gayāṃ deva pitṛkārye gadādhara /
GarPur, 1, 86, 7.1 tasmād giriḥ krauñcapādaḥ pitṝṇāṃ brahmalokadaḥ /
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 88, 1.3 mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu //
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
GarPur, 1, 88, 4.1 pitara ūcuḥ /
GarPur, 1, 88, 5.1 gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam /
GarPur, 1, 88, 6.1 svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn /
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 88, 14.1 pitara ūcuḥ /
GarPur, 1, 88, 20.1 pitara ūcuḥ /
GarPur, 1, 88, 25.2 vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati /
GarPur, 1, 88, 26.1 pitara ūcuḥ /
GarPur, 1, 88, 27.1 ityuktvā pitarastasya paśyato munisattama /
GarPur, 1, 88, 28.2 rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam //
GarPur, 1, 89, 1.3 sa tena pitṛvākyena bhṛśam udvignamānasaḥ //
GarPur, 1, 89, 2.2 kanyāmalabhamāno 'sau pitṛvākyena dīpitaḥ /
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 7.2 pitṝṇāṃ vacanāttena yatkartumabhivāñchitam //
GarPur, 1, 89, 9.2 satvaṃ yathoktaṃ pitṛbhiḥ kuru dāraparigraham //
GarPur, 1, 89, 10.1 kāmaṃ cemamabhidhyāya kriyatāṃ pitṛpūjanam /
GarPur, 1, 89, 10.2 ta eva tuṣṭāḥ pitaraḥ pradāsyanti tavepsitam /
GarPur, 1, 89, 11.3 nadyā vivikte puline cakāra pitṛtarpaṇam //
GarPur, 1, 89, 12.1 tuṣṭāva ca pitṝn vipraḥ stavairebhirathādṛtaḥ /
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 89, 14.1 namasye 'haṃ pitṝn svarge ye tarpyante maharṣibhiḥ /
GarPur, 1, 89, 15.1 namasye 'haṃ pitṝnsvarge siddhāḥ saṃtarpayanti yān /
GarPur, 1, 89, 16.1 namasye 'haṃ pitṝn bhaktyā ye 'rcyante guhyakairdivi /
GarPur, 1, 89, 17.1 namasye 'haṃ pitṝn martyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 18.1 namasye 'haṃ pitṝn viprairarcyante bhuvi ye sadā /
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 89, 20.1 namasye 'haṃ pitṝn viprairnaiṣṭhikairdharmacāribhiḥ /
GarPur, 1, 89, 21.1 namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
GarPur, 1, 89, 22.1 namasye 'haṃ pitṝn vaiśyairarcyante bhuvi ye sadā /
GarPur, 1, 89, 23.1 namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
GarPur, 1, 89, 26.1 namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā /
GarPur, 1, 89, 27.1 pitṝn namasye nivasanti sākṣādye devaloke 'tha mahītale vā /
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
GarPur, 1, 89, 30.1 tṛpyantu te 'sminpitaraḥ samastā icchāvatāṃ ye pradiśanti kāmān /
GarPur, 1, 89, 31.2 tṛpyantu te 'sminpitaro 'nnatoyairgandhādinā puṣṭimito vrajantu //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 40.2 vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā //
GarPur, 1, 89, 41.1 agniṣvāttāḥ pitṛgaṇāḥ prācīṃ rakṣantu me diśam /
GarPur, 1, 89, 41.2 tathā barhiṣadaḥ pāntu yāmyāṃ me pitaraḥ sadā /
GarPur, 1, 89, 42.2 sarvataḥ pitaro rakṣāṃ kurvantu mama nityaśaḥ //
GarPur, 1, 89, 43.2 bhūtido bhūtikṛd bhūtiḥ pitṝṇāṃ ye gaṇā nava //
GarPur, 1, 89, 46.2 gaṇāḥ pañca tathaivaite pitṝṇāṃ pāpanāśanāḥ //
GarPur, 1, 89, 47.2 pitṝṇāṃ kathyate caiva tathā gaṇacatuṣṭayam //
GarPur, 1, 89, 48.1 ekatriṃśatpitṛgaṇā yairvyāptamakhilaṃ jagat /
GarPur, 1, 89, 48.2 ta evātra pitṛgaṇāstuṣyantu ca madāhitāt //
GarPur, 1, 89, 51.2 arcitānāmamūrtānāṃ pitṝṇāṃ dīptatejasām /
GarPur, 1, 89, 53.2 tānnamasyāmyahaṃ sarvānpitṝn apyudadhāvapi //
GarPur, 1, 89, 57.1 somādhārānpitṛgaṇānyogamūrtidharāṃstathā /
GarPur, 1, 89, 57.2 namasyāmi tathā somaṃ pitaraṃ jagatāmaham //
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
GarPur, 1, 89, 60.1 tebhyo 'khilebhyo yogibhyaḥ pitṛbhyo yatamānasaḥ /
GarPur, 1, 89, 61.3 niścakramuste pitaro bhāsayanto diśā daśa //
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 89, 66.1 pitara ūcuḥ /
GarPur, 1, 94, 6.2 prajāpatipitṛbrahmadevatīrthānyanukramāt //
GarPur, 1, 94, 27.1 pitṝnmadhughṛtābhyāṃ ca ṛco 'dhīte hi so 'nvaham /
GarPur, 1, 94, 28.1 saṃtarpayet pitṝn devānso 'nvahaṃ hi ghṛtāmṛtaiḥ /
GarPur, 1, 94, 29.2 saṃtarpayet pitṝn devān māṃsakṣīraudanādibhiḥ //
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
GarPur, 1, 95, 13.1 pitā pitāmaho bhrātā sakulyo jananī tathā /
GarPur, 1, 95, 27.2 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ //
GarPur, 1, 95, 30.2 rakṣetkanyāṃ pitā bālye yauvane patireva tām //
GarPur, 1, 96, 11.1 snātvā devānpitṝṃś caiva tarpayedarcayettathā /
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
GarPur, 1, 96, 14.2 annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam //
GarPur, 1, 96, 58.2 mātāpitratithībhyāḍhyair vivādaṃ nācaredgṛhī //
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 98, 20.2 devātithyarcanakṛte pitṛtṛptyarthameva ca /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 99, 13.2 apasavyaṃ tataḥ kṛtvā pitṝṇāmapradakṣiṇam //
GarPur, 1, 99, 14.1 dviguṇāṃstu kuśāndattvā uśantastvetyṛcā pitṝn /
GarPur, 1, 99, 16.1 pitṛbhyaḥ sthānamasīti nyubjaṃ pātraṃ karotyadhaḥ /
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
GarPur, 1, 99, 25.1 vācyatāminyanujñātaḥ pitṛbhyaśca svadhocyatām /
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 29.2 pradakṣiṇamanuvrajya bhuñjīta pitṛsevitam //
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 105, 10.1 pituḥ svasāraṃ mātuśca mātulānīṃ snuṣām api /
GarPur, 1, 105, 15.1 pitṛmātṛsuhṛttyāgastaḍāgārāmavikrayaḥ /
GarPur, 1, 106, 4.1 apa naḥ śośucad aghamanena pitṛdiṅmukhāḥ /
GarPur, 1, 107, 20.1 daśāhācchudhyate mātā snānātsūte pitā śuciḥ /
GarPur, 1, 107, 20.2 saṅgātsūtau sūtakaṃ syādupaspṛśya pitā śuciḥ //
GarPur, 1, 107, 27.1 aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
GarPur, 1, 107, 27.1 aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
GarPur, 1, 108, 15.1 sa bandhuryo hite yuktaḥ sa pitā yastu poṣakaḥ /
GarPur, 1, 113, 17.1 mātā yadi bhavellakṣmīḥ pitā sākṣājjanārdanaḥ /
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 113, 27.1 na pituḥ karmaṇā putraḥ pitā vā putrakarmaṇā /
GarPur, 1, 114, 64.1 jyeṣṭhaḥ pitṛsamo bhrātā mṛte pitari śaunaka /
GarPur, 1, 114, 64.1 jyeṣṭhaḥ pitṛsamo bhrātā mṛte pitari śaunaka /
GarPur, 1, 114, 64.2 sarveṣāṃ sa pitā hi syātsarveṣāmanupālakaḥ //
GarPur, 1, 114, 70.1 nāśranti pitaro devāḥ kṣudrasya vṛṣalīpateḥ /
GarPur, 1, 115, 63.1 pitā rakṣati kaumāre bhartā rakṣati yauvane /
GarPur, 1, 115, 80.1 mātā śatruḥ pitā vairī bālā yena na pāṭhitāḥ /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 123, 4.2 snātvā trikālaṃ pitrādīnyavādyairarcayeddharim //
GarPur, 1, 127, 2.1 āścaryaṃ tu vrataṃ kṛtvā pitṝṇāmanṛṇo 'bhavat /
GarPur, 1, 132, 18.1 svargaṃ gatau ca pitarau vrataṃ rājyāya kauśikaḥ /
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //
GarPur, 1, 141, 4.2 kṣemakaśca tataḥ śūdraḥ pitā pūrvastataḥ sutaḥ //
GarPur, 1, 142, 11.2 rāmaśca pitṛsatyārthaṃ mātṛbhyo hitamācaran //
GarPur, 1, 143, 5.1 rāmo bhaktaḥ piturmāturviśvāmitrādavāptavān /
GarPur, 1, 143, 8.1 pitrādibhirayodhyāyāṃ gatvā rāmādayaḥ sthitāḥ /
GarPur, 1, 143, 10.2 rāmaḥ pitṛhitārthaṃ ca lakṣmaṇena ca sītayā //
GarPur, 1, 145, 27.1 uktvā dharmānbahuvidhāṃstarpayitvā pitṝnbahūn /
GarPur, 1, 145, 34.1 jaghāna bāhuvīryeṇa piturvadhamanusmaran /
GarPur, 1, 145, 36.2 snātvā saṃtarpya devāṃśca pitṝnatha pitāmahān //
GarPur, 1, 156, 7.1 arśasāṃ bījasṛṣṭistu mātāpitrapacārataḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.3 pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 3.2 putrasya pitṛśarīrāvayavānvayena pitrā saha //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 3.2 putrasya pitṛśarīrāvayavānvayena pitrā saha //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 6.0 tathā mātṛsvasṛmātulādibhir apyekaśarīrāvayavānvayāt tathā pitṛsvasrādibhirapi //
GṛRĀ, Vivāhabhedāḥ, 8.4 teṣāṃ pūrve iti teṣāṃ vivāhānāṃ madhye pūrve ādyāstrayo vivāhā ubhayato mātṛpitṛvaṃśajān sapta sapta tārayanti iti śeṣaḥ /
GṛRĀ, Āsuralakṣaṇa, 18.2 na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi /
GṛRĀ, Āsuralakṣaṇa, 30.0 gamanāgamane bahuśandeśādikam ādāya kanyāprārthanārthaṃ kanyā pitṛveśmani yātāyāte //
GṛRĀ, Āsuralakṣaṇa, 32.0 ānṛśaṃsyamanukanyādānaṃ vikrayadharmmaścāpatyasya na vidyate ityabhihitaṃ tat kathamārṣe vivāhe kanyāpitre gomithunadānādikam āśaṅkyāha //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
GṛRĀ, Gāndharvalakṣaṇa, 8.2 dvayoḥ sakāmayor mātṛpitṛdānarahito yogo gāndharvvaḥ //
GṛRĀ, Gāndharvalakṣaṇa, 9.0 atra kanyāvarayor mātṛpitṛdānarahita iti svayaṃvaragāndharvvābhiprāyaḥ //
Hitopadeśa
Hitop, 0, 21.2 varam ekaḥ kulālambī yatra viśrūyate pitā //
Hitop, 0, 22.1 ṛṇakartā pitā śatrur mātā ca vyabhicāriṇī /
Hitop, 0, 37.2 mātā śatruḥ pitā vairī yena bālo na pāṭhitaḥ /
Hitop, 1, 38.4 mātā mitraṃ pitā ceti svabhāvāt tritayaṃ hitam /
Hitop, 2, 109.3 nṛpatir nijalobhācca prajā rakṣet piteva hi //
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Hitop, 2, 119.9 tatpitrā cānviṣyātra na dṛṣṭaḥ /
Hitop, 2, 169.3 pitā vā yadi vā bhrātā putrī vā yadi vā suhṛt /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Hitop, 3, 32.2 yasmai dadyāt pitā tv enāṃ bhrātā vānumate pituḥ /
Kathāsaritsāgara
KSS, 1, 1, 40.2 pitā tvāṃ ca niyuṅkte sma śuśrūṣāyai mamātitheḥ //
KSS, 1, 2, 32.1 tato mamātibālasya pitā pañcatvamāgataḥ /
KSS, 1, 2, 35.1 nṛtyatyeṣa piturmittraṃ tava nando naṭaḥ suta /
KSS, 1, 2, 42.2 ahaṃ vyāḍiḥ samutpanno matpitāstaṃ gatastataḥ //
KSS, 1, 2, 43.1 tacchokādindradattasya pitā yāto mahāpatham /
KSS, 1, 3, 13.2 bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ //
KSS, 1, 3, 25.2 rājandurbhikṣadoṣeṇa kvāpi te pitaro gatāḥ //
KSS, 1, 3, 35.1 ato 'nanyādṛśādeva pitṝn dānād avāpsyasi /
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 3, 43.2 hataḥ putraka ityūcus tatpitṝṇāṃ puro mṛṣā //
KSS, 1, 3, 54.1 vañcanapravaṇā veśyā dvijā matpitaro yathā /
KSS, 1, 3, 70.1 taistadāveditaṃ tasyāḥ pituḥ so 'pi niyuktavān /
KSS, 1, 4, 19.1 athopakośā vidhivatpitrā me pratipāditā /
KSS, 1, 6, 29.1 garbhasthasya ca me pūrvaṃ pitā pañcatvamāgataḥ /
KSS, 1, 6, 30.2 tasthau kumāradattasya pitṛmitrasya veśmani //
KSS, 1, 7, 52.1 vyarthaṃ jīvitamālokya pitṛbhyāmatha dūṣitam /
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 2, 1, 11.2 śuśubhe sa pitā tena vinayena guṇo yathā //
KSS, 2, 1, 37.1 yācituṃ tāṃ sa kanyāṃ ca tatpituḥ kṛtavarmaṇaḥ /
KSS, 2, 1, 66.1 iha te janitā putri putro vaṃśadharaḥ pituḥ /
KSS, 2, 2, 8.1 pitari svargate tau ca bhrātarau tīrṇaśaiśavau /
KSS, 2, 2, 14.2 śrīdattamakarotso 'pi pitā pūrṇamanorathaḥ //
KSS, 2, 2, 40.2 pitā ca bāhuyuddhena hatastenaiva śauriṇā //
KSS, 2, 2, 58.1 tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām /
KSS, 2, 2, 67.1 evaṃ niṣṭhurakācchrutvā pitarāv anuśocya saḥ /
KSS, 2, 2, 86.1 tatropacaryamāṇaḥ san pitṛbhyāṃ bāhuśālinaḥ /
KSS, 2, 2, 100.2 tadbāhuśālinaḥ pitre samagraṃ sa samarpayat //
KSS, 2, 2, 149.1 putra śrīcaṇḍanāmāsau kopanaḥ sundarīpitā /
KSS, 2, 2, 177.1 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
KSS, 2, 2, 192.1 tadaiva pallīrājyaṃ tat prāpa pitrā yad arpitam /
KSS, 2, 2, 198.1 atha śvaśurasaṃyukto gatvā taṃ pitṛghātinam /
KSS, 2, 3, 1.1 tataḥ sa vatsarājyaṃ ca prāpya pitrā samarpitam /
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 2, 3, 80.1 sā ca tasya pitur gehe pradeyā saṃprati sthitā /
KSS, 2, 4, 139.2 balasya hetor bhakṣyārthī svapitur nikaṭaṃ yayau //
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 5, 1.2 gāḍhaṃ babandha sadbhāvaṃ pitṛpakṣaparāṅmukhī //
KSS, 2, 5, 30.2 gopālakena vākyajñaḥ pitṛkāryānurodhinā //
KSS, 2, 5, 67.2 pitātha dhanadatto 'sya bhāryāmanviṣyati sma saḥ //
KSS, 2, 5, 68.1 tataḥ sa tatpitā tena tanayena samaṃ yayau /
KSS, 2, 5, 72.2 priyeṇa pitṛyuktena rātrau dvīpāttato yayau //
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 2, 5, 196.1 ityākarṇya vasantakasya vadanādetāmudārāṃ kathāṃ mārge vāsavadattayā navaparityakte piturveśmani /
KSS, 2, 6, 25.1 pitṛsaṃdeśavākyaiśca tena protsāhitātha sā /
KSS, 2, 6, 43.2 nāmnā sa bālakastatra saṃvṛtto 'bhūtpiturgṛhe //
KSS, 2, 6, 46.1 athāgataṃ rājakulājjagāda pitaraṃ rahaḥ /
KSS, 2, 6, 47.1 evaṃ pratyahamāha sma sa bālaḥ so 'pi tatpitā /
KSS, 2, 6, 53.1 tataḥ sa bālo 'vādīttāṃ tarhyāyātasya matpituḥ /
KSS, 2, 6, 64.1 gopālako 'tha vivāhakartuḥ saṃdeśataḥ pituḥ /
KSS, 2, 6, 71.1 tataḥ pravrājikāṃ tasyāḥ sakhīṃ pitṛkulāgatām /
KSS, 3, 1, 60.1 atha devīpituścaṇḍamahāsenādviśaṅkase /
KSS, 3, 1, 66.2 sa hi kupyediti pitā tasyāḥ so 'cintayadvaṇik //
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 62.1 dūte pratigate tasminsmarantī pitṛveśmanaḥ /
KSS, 3, 3, 74.1 smarārtividhurastatra pitrorasvāsthyakāraṇam /
KSS, 3, 3, 75.1 tato 'sya guhasenākhyaḥ pitā snehena yācitum /
KSS, 3, 3, 87.1 sāyaṃ cainaṃ pitāvādītputra śayyāmimāṃ vadhūm /
KSS, 3, 3, 90.1 guhacandro 'pi samprāpte tasmin pitari pañcatām /
KSS, 3, 4, 290.2 āsīdāśvāsitā pitrā tatpratyāvartanāśayā //
KSS, 3, 4, 392.1 rudhyamāno 'pi tatpitrā sa svadeśasamutsukaḥ /
KSS, 3, 5, 18.1 gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ /
KSS, 3, 5, 19.2 etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam //
KSS, 3, 5, 29.2 gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ //
KSS, 3, 5, 101.1 āsīd vāsavadattā ca pituḥ pārśvavivartinī /
KSS, 3, 5, 115.2 padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ //
KSS, 3, 6, 10.1 kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ /
KSS, 3, 6, 12.2 somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt //
KSS, 3, 6, 54.1 purāhaṃ pitṛveśmasthā kanyā madhumahotsave /
KSS, 3, 6, 161.2 jagāma rātricaryāyai punaḥ sā pitṛkānanam //
KSS, 3, 6, 187.2 etacca matpitur deśe vṛttaṃ sarvatra viśrutam //
KSS, 4, 1, 60.2 agalad bahumāno 'sya yathā svapitṛvaibhave //
KSS, 4, 1, 70.1 pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
KSS, 4, 1, 95.2 tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam //
KSS, 4, 1, 108.1 tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt /
KSS, 4, 1, 110.1 kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā /
KSS, 4, 1, 129.1 tatrānuśocya pitarau bhrātaraṃ ca yathocitam /
KSS, 4, 2, 18.1 tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ /
KSS, 4, 2, 23.2 jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā //
KSS, 4, 2, 25.2 lokānukampī pitaraṃ vijane sa vyajijñapat //
KSS, 4, 2, 31.1 iti vijñāpya pitaraṃ tadanujñām avāpya saḥ /
KSS, 4, 2, 39.2 pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ //
KSS, 4, 2, 43.1 ityuktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ /
KSS, 4, 2, 45.2 pitrā jagāma jīmūtavāhano malayācalam //
KSS, 4, 2, 46.2 sa tasthāvāśramapade paricaryāparaḥ pituḥ //
KSS, 4, 2, 61.1 kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ /
KSS, 4, 2, 70.2 akaroj jñātavṛttāntaḥ pitā mama mahotsavam //
KSS, 4, 2, 72.1 tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim /
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
KSS, 4, 2, 100.2 tatprītipratyayāt tasthau dhṛtim ālambya matpitā //
KSS, 4, 2, 129.2 sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ //
KSS, 4, 2, 145.2 ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam //
KSS, 4, 2, 149.1 tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca /
KSS, 4, 2, 155.1 tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā /
KSS, 4, 2, 156.1 tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim /
KSS, 4, 2, 170.1 kiṃtu pūrvam ito gatvā mama pitror nivedaya /
KSS, 4, 2, 171.2 gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat //
KSS, 4, 2, 172.2 upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat //
KSS, 4, 2, 252.1 nananda tasya bhāryā ca sajñātiḥ pitarau tathā /
KSS, 4, 2, 256.1 tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca /
KSS, 4, 3, 87.2 pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā //
KSS, 4, 3, 88.2 tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa //
KSS, 5, 1, 22.2 pitrā kanakarekheti mātṛnāmnā kṛtātmajā //
KSS, 5, 1, 23.1 ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā /
KSS, 5, 1, 35.1 etat pitur vacaḥ śrutvā bhūtalanyastalocanā /
KSS, 5, 1, 39.2 bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham //
KSS, 5, 1, 41.1 iti tenoditā pitrā rājaputrī manogatām /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
KSS, 5, 1, 77.1 nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā /
KSS, 5, 1, 77.2 kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata //
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 1, 230.1 ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā /
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
KSS, 5, 2, 97.1 etacchrutvā pitur vākyaṃ vatsalasya vihasya saḥ /
KSS, 5, 2, 99.1 ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān /
KSS, 5, 2, 101.1 kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam /
KSS, 5, 2, 102.2 iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā //
KSS, 5, 2, 107.1 tatastyaktakapālaḥ san pitaraṃ nijam eva tam /
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 109.2 sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe //
KSS, 5, 2, 110.1 tatpitā so 'pi govindasvāmī hā putra hā guṇin /
KSS, 5, 2, 181.2 pādapairiva rakṣobhirākīrṇe pitṛkānane //
KSS, 5, 2, 217.2 aśokadattaḥ sa tato yayau tāvat pitur gṛham //
KSS, 5, 2, 218.2 tādṛśā tatpravāsena pitarau tatra duḥkhitau //
KSS, 5, 2, 265.1 tatra copetya pitarau viprayogāgnitāpitau /
KSS, 5, 2, 266.2 na pitroreva lokasyāpyutsavāya babhūvatuḥ //
KSS, 5, 2, 267.1 cirād vijayadattaśca gāḍham āśliṣyataḥ pituḥ /
KSS, 5, 2, 271.2 pitā papraccha govindasvāmī sāścaryakautukaḥ //
KSS, 5, 2, 290.1 ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ /
KSS, 5, 2, 291.1 tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena /
KSS, 5, 3, 55.2 tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe //
KSS, 5, 3, 59.1 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
KSS, 5, 3, 61.2 dattvā me nagarīm etāṃ pitā khedād gato vanam //
KSS, 5, 3, 63.2 pitur vidhāraṇaṃ kṛtvā kanyaivādyāpyahaṃ sthitā //
KSS, 5, 3, 91.2 savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam //
KSS, 5, 3, 92.2 pitrābhinanditastasthau sotsavaiḥ svajanaiḥ saha //
KSS, 5, 3, 102.2 sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ //
KSS, 5, 3, 124.1 ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā /
KSS, 5, 3, 125.1 sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā /
KSS, 5, 3, 139.1 śaktidevastato 'vādīd amburāśau sa vaḥ pitā /
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
KSS, 5, 3, 142.1 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
KSS, 5, 3, 180.2 apahṛtya chalenādya piturānītavān gṛhāt //
KSS, 5, 3, 197.1 dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham /
KSS, 5, 3, 269.2 vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi //
KSS, 5, 3, 278.1 tad idānīm ehi kṛtinn asmatpiturantikaṃ sahāsmābhiḥ /
KSS, 5, 3, 279.2 api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma //
KSS, 6, 1, 5.1 atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ /
KSS, 6, 1, 9.1 pitā vatseśvaraścāsya vivāhādimanorathaiḥ /
KSS, 6, 1, 14.1 prajānāṃ na paraṃ cakre yaḥ pitevānupālanam /
KSS, 6, 1, 16.2 sa ca taṃ pitaraṃ śaśvat pāpa ityājugupsata //
KSS, 6, 1, 17.1 putra nindasi kasmānmām iti pitrā ca tena saḥ /
KSS, 6, 1, 26.1 iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ /
KSS, 6, 1, 27.1 tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ /
KSS, 6, 1, 30.1 ity ūcivāṃstataḥ pitrā kṛtavijñāpanaḥ kila /
KSS, 6, 1, 31.2 tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam //
KSS, 6, 1, 32.1 so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ /
KSS, 6, 1, 34.2 punaḥ svapitrā tenāsau vaṇiksūnuranīyata //
KSS, 6, 1, 41.1 ato na garhaṇīyo 'yam etaddharmā pitā tvayā /
KSS, 6, 1, 54.2 kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
KSS, 6, 1, 106.2 pitṛbhyāṃ saha samprāpya rājyaṃ jātirapi smṛtā //
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 1, 165.1 tasmiṃśca bhāryānugate pitari svargate śiśuḥ /
KSS, 6, 2, 5.1 pitā kaliṅgadattaśca jātāṃ tāṃ tādṛśīm api /
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
Kālikāpurāṇa
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
Kṛṣiparāśara
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
KṛṣiPar, 1, 98.2 pitṛdevātithīnāṃ ca nānnadāne bhavet kṣamaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 175.1 pitā vā yadi vā putro bhāryā vā 'pi suhṛjjanaḥ /
KAM, 1, 212.1 yathā suhṛtsu kartavyaṃ pitṛśatrusuteṣu ca /
KAM, 1, 218.1 yajño dānaṃ tapaś caiva svādhyāyaḥ pitṛtarpaṇam /
KAM, 1, 220.1 āsphoṭayanti pitaraḥ pranṛtyanti pitāmahāḥ /
Mātṛkābhedatantra
MBhT, 11, 30.1 puruṣaṃ saptamaṃ kānte pitṛvaṃśe ca mātari /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
Narmamālā
KṣNarm, 2, 131.2 kurvanti pitarastasya yo bhuṅkte divirodanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 25.2, 3.0 ityāha vedanāviśeṣaḥ mātur kadācid lakṣaṇam sātiśayo caturvidhasyeti bījaṃ pitṛprabhṛtibhyaḥ madhye ityāha vargaścaturvidhaḥ //
NiSaṃ zu Su, Sū., 1, 25.2, 6.0 ityanye apṛthaktvaṃ pitṛjāśceti tantre //
NiSaṃ zu Su, Utt., 1, 8.1, 6.0 pituḥ yathā vakṣyata rājarṣitvaṃ karālabhadraśaunakādipraṇītāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 8.0 pitṛmātrarthaṃ pitṛmātṛśuśrūṣārthinam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 6.2 labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.3 kṛmibhūtaḥ śvaviṣṭhāyāṃ pitṛbhiḥ saha majjati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.2 devebhyaśca pitṛbhyaśca dadyādbhāgaṃ tu viṃśakam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.5 pañcānāṃ yajñānāmanuṣṭhānaṃ devapitṛmanuṣyabhūtabrahmaṇām eteṣām ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 82.2 jāte putre pituḥ snānaṃ sacailaṃ tu vidhīyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 100.2 devāśca pitaraścaiva putre jāte dvijanmanām /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 111.0 tatastu nāma kurvīta pitaiva daśame 'hani //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 113.0 yadvā piturabhāve ayogyatve vānyena kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 114.2 kuladevatānakṣatrābhisambandhaṃ pitā kuryādanyo vā kulavṛddhaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 130.2 pitā nāma karotyekākṣaraṃ dvyakṣaraṃ tryakṣaraṃ caturakṣaramaparimitaṃ vā ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭhānāntam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 267.2 badhnīyāttatsajīvaṃ tu pitṛbhyo nama ityatha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 268.1 vyāmaṃ nāvekṣitavyaṃ syāt pitṝṇāṃ tṛptidaṃ hi tat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 382.2 piturjyeṣṭhasya ca bhrāturucchiṣṭaṃ bhoktavyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 508.2 lepabhājaś caturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 510.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 514.0 tathā ca devadattasya svakīyaiḥ pitrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 525.0 tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 525.0 tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 545.0 mātṛpakṣe pañcamāt pitṛpakṣe saptamāt puruṣād ūrdhvaṃ sāpiṇḍyaṃ nivartate ityadhyāhṛtya yojanīyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 549.0 pitṛpakṣe kūṭastham ārabhya tatputrādigaṇanāyāṃ saptamād ūrdhvaṃ varavadhvor vivāho na duṣyati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.1 pañcamīṃ mātṛpakṣāttu pitṛpakṣāttu saptamīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.2 pañcamīṃ mātṛtaḥ pariharet saptamīṃ pitṛtaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.3 trīnmātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 564.0 yeṣāmekaḥ pitā mātaro bhinnajātīyās te mātṛbhedād asamānajātīyāḥ tathāpi pitraikyādasti teṣāṃ sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 567.2 trīn mātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 570.0 ityatra pitṛśabdena bījino'pi saṃgrahaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 571.2 ūrdhvaṃ saptamāt pitṛbandhubhyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.1 pitṛmātṛbāndhavāḥ smṛtyantare /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.2 pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.2 pituḥ pitṛṣvasuḥ putrāḥ pitur mātṛṣvasuḥ sutāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.3 piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.3 piturmātulaputrāśca vijñeyāḥ pitṛbāndhavāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.2 asapiṇḍā ca yā māturasagotrā ca yā pituḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 584.0 pitṛgotrasāpiṇḍyaniṣedhanenaiva mātṛgotrasāpiṇḍyaniṣedhasiddheḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 589.0 gāndharvādivivāheṣu kanyāpradānābhāvena pitṛgotrasāpiṇḍyayoranivṛtteḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 591.0 gāndharvādivivāheṣu pitṛgotreṇa dharmavat //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 601.1 pitṛmātṛṣvasṛduhitaro mātulasutāśca dharmatastā bhaginyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.2 pitṛpatnyaḥ sarvā mātaraḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 687.2 yasyāstu na bhaved bhrātā na vijñāyeta vā pitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 689.0 yasyāḥ pitā putrikākaraṇābhiprāyavān vā na vā iti na vijñāyate tāṃ nopayacchet //
Rasaratnasamuccaya
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
Rasendracintāmaṇi
RCint, 1, 20.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
Rasendracūḍāmaṇi
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 20.3 tato yasyā mātṛpakṣapitṛpakṣau nirmalau //
Rasārṇava
RArṇ, 1, 34.1 tvaṃ mātā sarvabhūtānāṃ pitā cāhaṃ sanātanaḥ /
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
RājNigh, Siṃhādivarga, 189.1 yenebhāsyapitā mṛgāṅkamukuṭaḥ śārdūlacarmāmbaraḥ sarpālaṃkaraṇaḥ supuṅgavagatiḥ pañcānano'bhyarcyate /
Skandapurāṇa
SkPur, 3, 4.2 so 'jñānātpitaraṃ brahmā na veda tamasāvṛtaḥ //
SkPur, 3, 10.1 sa vyāsa pitaraṃ dṛṣṭvā svadīptyā parayā yutam /
SkPur, 3, 11.2 acireṇaiva kālena pitā sampratutoṣa ha //
SkPur, 3, 18.3 aprameya pitar nityaṃ prīto no diśa śakvarīm //
SkPur, 3, 21.1 yasmāc cāhaṃ pitetyuktastvayā buddhimatāṃ vara /
SkPur, 4, 6.1 āgataṃ pitaraṃ mā tvaṃ yasmātputraṃ samīhase /
SkPur, 4, 41.2 gandharvavidyādharacāraṇaiś ca sādhyaiśca viśvaiḥ pitṛbhiḥ stutaṃ ca //
SkPur, 5, 7.2 pitṛsargaṃ tathāśeṣaṃ brahmaṇo mānameva ca //
SkPur, 10, 14.2 satī jñātvā tu tatsarvaṃ gatvā pitaramabravīt //
SkPur, 10, 21.2 ślāghyāṃ caivāpyaduṣṭāṃ ca śreṣṭhāṃ māṃ garhase pitaḥ //
SkPur, 11, 11.1 pitara ūcuḥ /
SkPur, 11, 11.2 vayaṃ te 'kṛtapuṇyasya pitaraḥ sapitāmahāḥ /
SkPur, 11, 15.2 tatkuruṣva mahābuddhe tārayasva pitṝnbhayāt //
SkPur, 11, 16.2 pitṝn gartātsamuddhṛtya gaṇapānpracakāra ha //
SkPur, 12, 8.2 bhagavannasvatantrāsmi pitā me 'styaraṇī tathā /
SkPur, 12, 9.1 gatvā yācasva pitaraṃ mama śailendramavyayam /
SkPur, 12, 15.1 devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
SkPur, 12, 34.2 yathā śocāmi pitaraṃ mātaraṃ ca tapasvinīm //
SkPur, 13, 127.2 nānāvādyaśatākīrṇe brahmā mama pitā svayam //
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
SkPur, 17, 27.3 pitrā tavābhyanujñātaḥ svarge vatsye yathepsitam //
SkPur, 18, 24.2 tāta tāteti ca muhurvyājahāra piturgurum //
SkPur, 18, 25.2 pitaraṃ tapasā mantrairīje rakṣaḥkratau tadā //
SkPur, 18, 32.1 yaiste pitā mahābhāga bhakṣitaḥ saha sodaraiḥ /
SkPur, 19, 1.2 evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat /
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 19, 6.1 tasmātpitṝṇām ānṛṇyaṃ gaccha vratavatāṃ vara /
SkPur, 19, 10.2 pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm //
SkPur, 20, 6.1 apaśyallambamānāṃstu gartāyāṃ sa pitṝn dvijaḥ /
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
SkPur, 20, 52.2 nandyāgāttamathāpaśyatpitaraṃ duḥkhitaṃ bhṛśam //
SkPur, 20, 53.3 duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
SkPur, 20, 68.1 abhivandya pituḥ pādau śirasā sa mahāyaśāḥ /
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
SkPur, 25, 6.1 pitā naḥ kaśyapaḥ śrīmānmarīciśca pitāmahaḥ /
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
SkPur, 25, 16.1 pitaraṃ caiva me deva utpādakam imaṃ prabho /
SkPur, 25, 20.1 ayaṃ ca te pitā vipraḥ paramaiśvaryasaṃyutaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 5.0 śrīmadvyāsamunināpi mātāpitṛmayo bālye iti //
Tantrāloka
TĀ, 3, 201.1 śivo mātāpitṛtvena kartā viśvatra saṃsthitaḥ /
TĀ, 6, 131.2 pitṝṇāṃ yatsvamānena varṣaṃ taddivyamucyate //
TĀ, 6, 136.2 pitṝṇāṃ tadahorātramityupakramya pṛṣṭhataḥ //
TĀ, 8, 60.2 caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ //
TĀ, 8, 109.1 pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau /
TĀ, 8, 271.2 gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 31.2 devān pitṝn ṛṣīṃścaiva tarpayediṣṭadevatām //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 38.2 balidānaṃ maheśāni pitṛyajñaṃ tathaiva ca //
ToḍalT, Navamaḥ paṭalaḥ, 46.2 tataśca prajapenmantraṃ pitṛbhūmau dinatrayam //
Ānandakanda
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
ĀK, 1, 2, 233.1 gururmātā pitā bhrātā dhanaṃ vidyā gatiḥ suhṛt /
ĀK, 1, 3, 51.1 tato gurutrayaṃ tarpya mātaraṃ pitaraṃ gurum /
ĀK, 1, 15, 285.2 mahāpātakakartāro devatāpitṛnindakāḥ //
Āryāsaptaśatī
Āsapt, 2, 52.2 sūnoḥ pitṛpriyatvād bibharti subhagāmadaṃ gṛhiṇī //
Āsapt, 2, 485.1 rajanīm iyam upanetuṃ pitṛprasūḥ prathamam upatasthe /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 149.2, 5.0 sādṛśyād yathā pituḥ sadṛśaṃ puruṣaṃ dṛṣṭvā pitaraṃ smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 5.0 sādṛśyād yathā pituḥ sadṛśaṃ puruṣaṃ dṛṣṭvā pitaraṃ smarati //
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 11.0 ete guṇā iti dharmādayaḥ vṛṣyaprayogajanitaḥ putro dharmādīn pituḥ sampādayatītyarthaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 20.1 rāṣṭraṃ parasya svabalena hṛtvā bhuṅkte'thavā svaṃ pitureva diṣṭam /
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Śukasaptati
Śusa, 1, 2.7 madanavinodastu atīvaviṣayāsaktaḥ kuputraḥ pituḥ śikṣāṃ na śṛṇoti /
Śusa, 1, 2.9 kumārgacāriṇaṃ taṃ kuputraṃ dṛṣṭvā tatpitā haridattaḥ sapatnīkaḥ atīva duḥkhitaḥ saṃjātaḥ /
Śusa, 1, 2.16 pitroste duḥkhinorduḥkhātpatatyaśrucayo bhuvi /
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 3.11 vyādhena svāgatapraśnapūrvakaṃ svagṛhaṃ nītvā nijapitarau sabhaktikaṃ bhojayitvā paścāttasya bhojanaṃ dattam /
Śusa, 1, 4.2 pitṛśuśrūṣako nityaṃ jantuḥ sādhāraṇaśca yaḥ //
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śusa, 1, 7.1 tasmādvaṇigdharmaṃ svakulodbhavaṃ smara pitrośca vinayaparo bhava /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.5 tāvatpitā tathā bandhuryāvajjīvati mānavaḥ /
Śusa, 3, 3.5 kā mātā kaśca pitā /
Śusa, 4, 5.1 sānyadā govindaṃ patimityabravīt mama piturgehātsamāgatāyā bahūni dināni saṃjātāni /
Śusa, 7, 2.3 tena kadāciditi cintitaṃ yadahaṃ pitṛdhanaṃ na bhokṣye /
Śusa, 7, 2.5 uttamāḥ svaguṇaiḥ khyātā madhyamāśca piturguṇaiḥ /
Śusa, 7, 4.1 pitrarjitaṃ dravyaṃ bhoginaṃ kaṃ na karoti /
Śusa, 11, 13.2 yato 'tidurlabhā rāmā pitṛmātṛparāyaṇā /
Śusa, 11, 13.3 pitṛmātṛmayairbhūtvā bhoktavyā kāminī raiḥ //
Śusa, 15, 6.4 nidrāntare ca patirutthāpitaḥ kathitaṃ ca tvadīyena pitrā nūpuramasmatpādād avatārya gṛhītam /
Śusa, 15, 6.6 tenoktam prātaḥ pituḥ sakāśātsvayamarpayiṣyāmi /
Śusa, 15, 6.7 tena ca guṇākareṇa pitaraṃ nirbhartsya tatsakāśānnūpuraṃ yācitam /
Śusa, 15, 6.8 pitrā coktaṃ yadiyaṃ parapuruṣeṇa saha suptā dṛṣṭā ato mayā nūpuraṃ gṛhītam /
Śusa, 17, 3.5 tatputraḥ pitrā sarvāmapi kramādvidyāṃ grāhitaḥ /
Śusa, 17, 3.6 anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
Śusa, 21, 2.10 sā ca prātiveśmikayā pitṛbhāryayā kuṭṭinyā daṃṣṭrākarālayā yojitamanyaṃ rājaputram upabhuṅkte /
Śusa, 21, 10.3 tatkathaṃ sā śreṣṭhivadhūstatpitā śvaśuraśca mucyantām /
Śusa, 23, 19.3 tasmai pitrā vidyāścāśeṣā grāhitāḥ /
Śusa, 23, 25.3 piturvākyena ca suvarṇadvīpe vāṇijyāya preṣitaḥ /
Śusa, 23, 30.2 ekākinaṃ sutaṃ dhanaparijanavarjitaṃ dṛṣṭvā pitā sabāṣpaṃ dhanakṣayakāraṇaṃ pṛcchati /
Śusa, 23, 30.4 pitroktaṃ vatsa mā viṣādaṃ vidhehi /
Śusa, 26, 2.7 anyadā pitṛputrau tadgṛhasthau yadā tadā rājaputraḥ samāgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 17.1 tathāca gāthāḥ śrūyante pitṛbhiḥ samudāhṛtāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 45.2 pitṛbhiḥ saha rudraiś ca dakṣiṇadvāram āśritāḥ //
GokPurS, 2, 59.1 ye mātṛpitṛhantāro ye vā bhūtadruhaḥ śaṭhāḥ /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 2, 82.2 pitṛsthālīṃ samāsādya pitṝṇāṃ piṇḍado bhavet //
GokPurS, 2, 83.1 svargaṃ prayānti pitaraḥ kulakoṭisamanvitāḥ /
GokPurS, 4, 23.2 vivāhas trijagatpitror yatas tatra girāv abhūt //
GokPurS, 4, 31.2 pitaras tasya puṇyena narakasthā api dhruvam //
GokPurS, 4, 54.2 asthinikṣepaṇaṃ cātra pitṝṇāṃ svargakāraṇam //
GokPurS, 4, 58.2 pitary uparate so 'pi kiṃcic chokasamākulaḥ //
GokPurS, 4, 59.1 saṃskāraṃ tu pituḥ kartuṃ vanaṃ prāyāc ca sartvijaḥ /
GokPurS, 4, 59.2 tatrāntarikṣe śuśrāva pitṝṇāṃ bhāratīṃ nṛpa //
GokPurS, 4, 60.1 pitrā tava mahābhāga nṛśaṃsena durātmanā /
GokPurS, 4, 62.2 tatra gatvā tu saṃskāraṃ pituḥ kuru vidhānataḥ //
GokPurS, 4, 63.2 iti śrutvā tu camasaḥ pitṝṇāṃ vacanaṃ tadā //
GokPurS, 4, 64.2 asthinikṣepaṇaṃ cakre pitṝṇāṃ svargakāmyayā //
GokPurS, 4, 65.1 tena pāpavinirmukta unmūcis tatpitā tadā /
GokPurS, 4, 65.2 pitṛbhiḥ sahitaḥ sarvaiḥ svargaṃ yātaḥ kurūttama //
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
GokPurS, 5, 22.2 devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam //
GokPurS, 5, 28.1 tena rūpeṇa sa pitṝn sṛṣṭavān abjasaṃbhavaḥ /
GokPurS, 5, 32.1 pitṝṇāṃ paramaṃ kṣetraṃ matprasādād bhaviṣyati /
GokPurS, 5, 32.2 atra dattaṃ hutaṃ cāpi pitṝn uddiśya bhaktitaḥ //
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 5, 36.1 tena puṇyena khalu tatpitaraḥ sapitāmahāḥ /
GokPurS, 5, 37.3 pitaraḥ pitṛlokasthā vadanty āśāparāyaṇāḥ //
GokPurS, 5, 40.2 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayiṣyati /
GokPurS, 5, 41.1 evaṃ pitṝṇāṃ rājendra yas tv āśāṃ pūrayed iha /
GokPurS, 5, 43.2 tena tatpitaraḥ sarve tṛptim eṣyanti śāśvatīm //
GokPurS, 5, 48.1 yāvantaś ca tilā martyair gṛhītāḥ pitṛkarmaṇi /
GokPurS, 5, 48.2 tāvad varṣasahasrāṇi pitaraḥ svargavāsinaḥ //
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 5, 50.1 pitṛsthālīṃ samāsādya yaḥ pitṝn uddhariṣyati /
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 6, 4.2 kāle gurukulaṃ nītaḥ pitrā tena mahātmanā //
GokPurS, 6, 5.2 svagṛhaṃ punar āyāto vavande pitarau svakau //
GokPurS, 6, 6.2 duḥkhitau pitarau dṛṣṭvā papraccha sa kutūhalāt //
GokPurS, 6, 7.2 harṣakāle kim arthaṃ vāṃ duḥkham atyadbhutaṃ pitaḥ /
GokPurS, 7, 16.1 sarvasiddhikaraṃ cāstu pitṛśāpavimokṣadam /
GokPurS, 8, 67.1 tataḥ kṣayābhibhūtas tu candramāḥ pitṛvākyataḥ /
GokPurS, 8, 70.1 sā 'sahantī bhartṛtejaḥ pitṛveśma jagāma ha /
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
GokPurS, 10, 43.3 pitṛdrohaṃ samādhāya tato nāradavākyataḥ //
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 47.2 pitṛdrohādikaṃ pāpaṃ vilayaṃ yāti tatkṣaṇāt //
GokPurS, 10, 71.2 surasā nāgamātā ca kesarī hanumatpitā //
GokPurS, 11, 8.3 pālayāsmān pitṝṃs te 'dya prāktanena tu karmaṇā //
GokPurS, 11, 10.1 svapitṝṇāṃ vacaḥ śrutvā suhotro 'tīva vihvalaḥ /
GokPurS, 11, 12.1 pitara ūcuḥ /
GokPurS, 11, 18.1 iti śrutvā pitṛvaco rudrapādaṃ tato 'gamat /
GokPurS, 11, 19.2 svayaṃ bhuñjan haviṣyānnaṃ pitṝṇāṃ muktaye nṛpa //
GokPurS, 11, 21.2 yadi tuṣṭaḥ asi deveśa pitṝṇāṃ muktido bhava /
GokPurS, 11, 21.4 pitṝṇāṃ tava viprendra svargaloko bhavet dhruvam //
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
GokPurS, 11, 41.2 pitrā tyaktaṃ svakaṃ rājyaṃ prāptaḥ śambhor anugrahāt //
GokPurS, 11, 44.2 uddhārayāmāsa pitṝn samudraṃ praviveśa sā //
GokPurS, 11, 58.1 dūrvārasaṃ nityam eva pibāmi pitṛvākyataḥ /
GokPurS, 11, 68.1 teṣāṃ putrā yadi snāyuḥ pitṝn uddiśya bhaktitaḥ /
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
GokPurS, 12, 88.1 vivṛddhim agaman sarve te bālāḥ piturantike /
Haribhaktivilāsa
HBhVil, 1, 62.2 dvijadevapitṝṇāṃ ca nityam arcāparāyaṇaḥ //
HBhVil, 2, 157.2 viṣṇupādodakenaiva pitṝṇāṃ tarpaṇakriyā /
HBhVil, 3, 243.3 asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ //
HBhVil, 3, 278.1 guroḥ saṃnihitasyātha pitroś ca caraṇodakaiḥ /
HBhVil, 3, 342.2 tarpayet pitṛbhaktyā ca satilodakacandanaiḥ //
HBhVil, 3, 345.1 darbhapāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ //
HBhVil, 3, 346.1 pitrādīn nāmagotreṇa tathā mātāmahān api /
HBhVil, 4, 99.2 asnātvā tulasīṃ chittvā devārthaṃ pitṛkarmaṇi /
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 158.2 pitṛdevamanuṣyāṇāṃ kriyāyāṃ ca praśasyate //
HBhVil, 4, 178.2 yajño dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam /
HBhVil, 4, 198.2 ā kalpakoṭipitaras tasya tṛptā na saṃśayaḥ //
HBhVil, 4, 279.2 vidhihīnaṃ tu sampūrṇaṃ pitṝṇāṃ tu gayāsamam //
HBhVil, 4, 283.3 tadannaṃ svayam aśnāti pitṛbhiḥ saha keśavaḥ //
HBhVil, 4, 336.2 pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau //
HBhVil, 4, 340.2 pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam //
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 4, 351.3 ajñaṃ hi bālam ity āhuḥ pitety eva tu mantradam //
HBhVil, 4, 357.2 pitur ādhikyabhāvena ye'rcayanti guruṃ sadā /
HBhVil, 5, 379.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 405.2 vasanti pitaras tasya na saṅkhyā tatra vidyate //
HBhVil, 5, 421.2 pitaras tasya tiṣṭhanti tṛptāḥ kalpaśataṃ divi //
HBhVil, 5, 424.2 tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi /
HBhVil, 5, 426.2 śālagrāmaśilāyāṃ vai pitṝn uddiśya pūjitaḥ /
HBhVil, 5, 426.3 kṛṣṇaḥ samuddharet tasya pitṝn etān svalokatām //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 172.1 samuddiśya pitṝn bhadre tadānantyāya kalpate /
JanMVic, 1, 174.1 siddhaliṅgaṃ tadā teṣāṃ pitrarthaṃ pūjayed budhaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 40.0 hotrābhi [... au1 letterausjhjh] ta garbho devānām pitā matīnām patiḥ prajānām iti //
KaṭhĀ, 2, 5-7, 41.0 garbho hy eṣa devānām pitā matīnām patiḥ prajānām //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 90.0 devānāṃ tvā pitṝṇām anumato bhartuṃ śakeyam iti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 182.0 svadhāvatīm pitṛbhya iti pitṛbhya evaināṃ svadhāvatīṃ karoti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
KaṭhĀ, 3, 4, 184.0 tam mā devā avantu śobhāyai pitaro 'numadantv ity anv enaṃ devā avanti śobhāyai pitaro 'numadanti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 4.2 asmatpitaiva praṣṭavya iti vyāsaḥ suto 'bravīt //
ParDhSmṛti, 1, 45.2 pitaras tasya nāśnanti daśa varṣāṇi pañca ca //
ParDhSmṛti, 1, 58.1 pāpo vā yadi caṇḍālo vipraghnaḥ pitṛghātakaḥ /
ParDhSmṛti, 3, 24.2 daśāhācchudhyate mātā tv avagāhya pitā śuciḥ //
ParDhSmṛti, 3, 25.1 sarveṣāṃ śāvam āśaucaṃ mātāpitros tu sūtakam /
ParDhSmṛti, 3, 25.2 sūtakaṃ mātur eva syād upaspṛśya pitā śuciḥ //
ParDhSmṛti, 4, 24.2 dadyān mātā pitā vāpi sa putro dattako bhavet //
ParDhSmṛti, 7, 6.1 māsi māsi rajas tasyāḥ pibanti pitaraḥ svayam /
ParDhSmṛti, 7, 6.2 mātā caiva pitā caiva jyeṣṭho bhrātā tathaiva ca //
ParDhSmṛti, 10, 12.1 pitṛdārān samāruhya mātur āptāṃ tu bhrātṛjām /
ParDhSmṛti, 12, 12.1 snātuṃ yāntaṃ dvijaṃ sarve devāḥ pitṛgaṇaiḥ saha /
ParDhSmṛti, 12, 14.1 romakūpeṣv avasthāpya yas tilais tarpayet pitṝn /
ParDhSmṛti, 12, 14.2 pitaras tarpitās tena rudhireṇa malena ca //
ParDhSmṛti, 12, 15.2 ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ //
ParDhSmṛti, 12, 36.2 varjitaḥ pitṛdevebhyo rauravaṃ yāti sa dvijaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 122.1 anyatra tena tenaiva dhāvanti vidhāvanti punaḥ punaśca taṃ pitaramavalokayanti //
SDhPS, 3, 138.1 atha khalu te kumārakā yena sa pitā tenopasaṃkrāman upasaṃkramyaivaṃ vadeyuḥ /
SDhPS, 3, 162.1 tathāgato jñānabalavaiśāradyāveṇikabuddhadharmasamanvāgataḥ ṛddhibalenātibalavāṃllokapitā mahopāyakauśalyajñānaparamapāramitāprāpto mahākāruṇiko 'parikhinnamānaso hitaiṣī anukampakaḥ //
SDhPS, 3, 170.2 ahaṃ khalveṣāṃ sattvānāṃ pitā //
SDhPS, 3, 189.1 tatra śāriputra ye sattvāḥ paṇḍitajātīyā bhavanti te tathāgatasya lokapitur abhiśraddadhanti //
SDhPS, 4, 13.1 tadyathāpi nāma bhagavan kaścideva puruṣaḥ piturantikādapakrāmet //
SDhPS, 4, 19.1 tasya ca sa pitā anyatamaṃ janapadaṃ prakrāntaḥ syāt //
SDhPS, 4, 27.1 atha khalu bhagavan sa daridrapuruṣa āhāracīvaraparyeṣṭihetor grāmanagaranigamajanapadarāṣṭrarājadhānīṣu paryaṭamāno 'nupūrveṇa yatrāsau puruṣo bahudhanahiraṇyasuvarṇakośakoṣṭhāgāras tasyaiva pitā vasati tannagaramanuprāpto bhavet //
SDhPS, 4, 28.1 atha khalu bhagavan sa daridrapuruṣasya pitā bahudhanahiraṇyakośakoṣṭhāgāras tasmin nagare vasamānastaṃ pañcāśadvarṣanaṣṭaṃ putraṃ satatasamitamanusmaret //
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 4, 37.1 adrākṣīt sa bhagavan daridrapuruṣastaṃ svakaṃ pitaraṃ svake niveśanadvāre evaṃrūpayā ṛddhyā upaviṣṭaṃ mahatā janakāyena parivṛtaṃ gṛhapatikṛtyaṃ kurvāṇam //
SDhPS, 4, 57.1 āsanne cāsya sa pitā bhavet //
SDhPS, 4, 90.1 yādṛśaste pitā tādṛśaste 'haṃ mantavyaḥ //
SDhPS, 4, 97.1 sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet //
SDhPS, 4, 118.2 ahamasya pitā //
SDhPS, 5, 149.1 tathāgatastu karuṇāṃ janayitvā traidhātukānniḥsṛtaḥ piteva priye ekaputrake karuṇāṃ janayitvā traidhātuke 'vatīrya sattvān saṃsāracakre paribhramataḥ saṃpaśyati //
SDhPS, 9, 4.1 asmākaṃ hi bhagavān pitā janako layanaṃ trāṇaṃ ca //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 14, 105.2 eṣo 'smākaṃ pitā janaka iti //
SDhPS, 15, 60.1 atha sa teṣāṃ vaidyaḥ pitā pravāsādāgacchet //
SDhPS, 15, 63.1 sarve ca te tenaiva duḥkhenārtāstaṃ pitaraṃ dṛṣṭvābhinandeyur evaṃ cainaṃ vadeyuḥ /
SDhPS, 15, 70.1 ye punastasya putrā viparītasaṃjñinas te taṃ pitaramabhinandeyur enaṃ caivaṃ vadeyuḥ /
SDhPS, 15, 82.2 yo hyasmākaṃ pitā nātho janako 'nukampakaḥ so 'pi nāmaikaḥ kālagatas te 'dya vayamanāthāḥ saṃvṛttāḥ //
SDhPS, 17, 4.2 yaḥ kaścidajita kulaputro vā kuladuhitā vā tathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ deśyamānaṃ saṃprakāśyamānaṃ śṛṇuyād bhikṣurvā bhikṣuṇī vā upāsako vā upāsikā vā vijñapuruṣo vā kumārako vā kumārikā vā śrutvā ca abhyanumodet sacettato dharmaśravaṇādutthāya prakrāmet sa ca vihāragato vā gṛhagato vā araṇyagato vā vīthīgato vā grāmagato vā janapadagato vā tān hetūṃstāni kāraṇāni taṃ dharmaṃ yathāśrutaṃ yathodgṛhītaṃ yathābalam aparasya sattvasyācakṣīta māturvā piturvā jñātervā saṃmoditasya vā anyasya vā saṃstutasya kasyacit so 'pi yadi śrutvā anumodetānumodya ca punaranyasmai ācakṣīta //
SDhPS, 18, 3.1 sa evaṃ pariśuddhena cakṣurindriyeṇa prākṛtena māṃsacakṣuṣā mātāpitṛsaṃbhavena trisāhasramahāsāhasrāṃ lokadhātuṃ sāntarbahiḥ saśailavanaṣaṇḍāmadho yāvadavīcimahānirayamupādāya upari ca yāvat bhavāgraṃ tat sarvaṃ drakṣyati prākṛtena māṃsacakṣuṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 11.1 brūhi me tvaṃ purāvṛttaṃ pitṝṇāṃ tīrthasevanam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.2 dakṣiṇe pitṛbhiḥ sārddhaṃ tathānye surasundari //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 17.1 trikūṭī tena vikhyātā pitṝṇāṃ trāyaṇī parā /
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 11, 35.1 mātāpitṛkṛtairdoṣairanye kecitsvakarmajaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 89.1 pitāmahā ye pitaro ye cānye prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 15.1 gatistvamambeva piteva putrāṃstvaṃ pāhi no yāvadimaṃ yugāntam /
SkPur (Rkh), Revākhaṇḍa, 13, 15.2 arcayanti pitṝndevānnarmadātaṭamāśritāḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 21.1 evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn /
SkPur (Rkh), Revākhaṇḍa, 20, 55.2 mānuṣyaṃ pitṛkarma syāddaśamāṣṭāsu śobhane //
SkPur (Rkh), Revākhaṇḍa, 21, 21.2 pitṛtṛptipradānyāhuḥ svargamokṣapradāni ca //
SkPur (Rkh), Revākhaṇḍa, 21, 32.2 pitṛkāryaṃ prakurvīta vidhidṛṣṭena karmaṇā //
SkPur (Rkh), Revākhaṇḍa, 21, 33.1 tilodakena tatraiva tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 35.1 modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 24, 1.3 gatvā snātvā tapayitvā pitṝnviṣṇupuraṃ nayet //
SkPur (Rkh), Revākhaṇḍa, 25, 3.1 tarpayitvā pitṝñ śrāddhe tilamiśrairjalairapi /
SkPur (Rkh), Revākhaṇḍa, 26, 118.2 tasyā bhrātā pitā putraḥ patirvā raṇamuttamam //
SkPur (Rkh), Revākhaṇḍa, 28, 58.2 mātaraṃ pitaraṃ kāciddṛṣṭvā vigatacetanam //
SkPur (Rkh), Revākhaṇḍa, 28, 75.2 na mātā na pitā caiva na bandhur nāparo janaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 131.2 piṇḍadānena ca pitṝn paiṇḍarīkaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /
SkPur (Rkh), Revākhaṇḍa, 29, 25.2 pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt //
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 4.2 tatra snātvā vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 19.2 snātvā jāpyavidhānena tarpayitvā pitṝn punaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 23.2 snātvābhyarcya pitṝn devān so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 33, 9.2 tasyāṃ pitā ca mātā ca cakratuḥ premabandhanam //
SkPur (Rkh), Revākhaṇḍa, 33, 43.1 tarpayanti pitṝn devāṃste 'śvamedhaphalairyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 18.2 tarpayet pitṛdevāṃśca so 'gniṣṭomaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 35, 28.2 tena dvādaśavarṣāṇi pitaraḥ saṃpratarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 70.1 dadāti yaḥ pitṛbhyastu tilapuṣpakuśodakam /
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 19.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 11.1 sa ca rūpaṃ paraṃ prāpya mātāpitroranujñayā /
SkPur (Rkh), Revākhaṇḍa, 42, 6.1 pūrvakarmavipākena hīnābhūtpitṛmātṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 33.2 pitṛmātṛvihīnasya mama bālasya durmate /
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 43.2 pitā me yājñavalkyaśca tasya tvaṃ pata māciram //
SkPur (Rkh), Revākhaṇḍa, 42, 62.2 pitṛmātṛsamudvigno narmadātaṭamāśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 69.2 tarpayitvā pitṝn devān pūjayecca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 47, 18.1 piteva putraṃ parirakṣa deva jahīndraśatruṃ saha putrapautraiḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 44.2 gayāśiro yathā puṇyaṃ pitṛkāryeṣu sarvadā //
SkPur (Rkh), Revākhaṇḍa, 50, 7.2 pitṛmātṛgurutyāgī nityaṃ brāhmaṇanindakaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 18.1 pitarastasya tṛpyanti dvādaśābdāni pañca ca /
SkPur (Rkh), Revākhaṇḍa, 51, 14.1 pitarastasya tṛpyanti yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 51, 23.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 51, 28.2 vidhimantrasamāyuktas tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 50.2 tarpitāstena devāḥ syur manuṣyāḥ pitaras tathā //
SkPur (Rkh), Revākhaṇḍa, 52, 15.2 dinānte ca dinānte ca mātāpitroḥ samīpagaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 20.2 tarpayitvā pitṛdevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 53, 37.1 jananī me pitā vṛddho bhrātaraśca tapasvinaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 43.2 māṃ gṛhītvā āśramaṃ gaccha yatra tau pitarau mama /
SkPur (Rkh), Revākhaṇḍa, 54, 66.1 tilamiśreṇa toyenātarpayat pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 72.1 svasuto 'pi na śaknoti pitṝṇāṃ kartumīdṛśam /
SkPur (Rkh), Revākhaṇḍa, 55, 22.1 viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 24.2 ekaviṃśatiṃ pituḥ pakṣe mātuśvaivekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 55, 27.2 dvijadevaprasādena pitṝṇāṃ ca prasādataḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 38.1 gīrvāṇāstasya tuṣyanti manuṣyāḥ pitṛbhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 56, 11.1 tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 11.2 pitarastasya tṛpyanti yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 56, 18.1 iṣṭā sā pitṛmātṛbhyāṃ bandhuvargajanasya ca /
SkPur (Rkh), Revākhaṇḍa, 56, 29.1 tataḥ piturmatenaiva gaṅgātīraṃ gatā satī /
SkPur (Rkh), Revākhaṇḍa, 56, 37.1 atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 40.1 tṛpyanti pitarastasya dvādaśābdāny asaṃśayam /
SkPur (Rkh), Revākhaṇḍa, 56, 41.1 vārddhuṣyādyāstu varjyante pitṝṇāṃ dattam akṣayam /
SkPur (Rkh), Revākhaṇḍa, 56, 46.2 tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 47.2 pitarastasya tṛpyanti dvādaśābdānyasaṃśayam //
SkPur (Rkh), Revākhaṇḍa, 56, 54.2 matpituśca tathā mātuḥ kathayadhvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 130.2 mātrā pitrā na me kāryaṃ nāpi svajanabāndhavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 4.2 tataḥ sampūjya vidhivatpitṝndevān narādhipa //
SkPur (Rkh), Revākhaṇḍa, 58, 7.1 mama mātā pitā bhrātā ye cānye sakhibāndhavāḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 21.2 mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 8.1 tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 60, 36.1 tvāmāśritā ye śaraṇaṃ gatāśca gatistvamambeva piteva putrān /
SkPur (Rkh), Revākhaṇḍa, 60, 61.2 snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 87.2 pitā rakṣati kaumārye bhartā rakṣati yauvane /
SkPur (Rkh), Revākhaṇḍa, 67, 88.2 yācyastu matpitā bhrātā mātāpi hi tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 67, 103.1 upoṣya yo naro bhaktyā pitṝṇāṃ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 72, 27.1 mātā ca pitṛbhāryā ca mātṛmātā pitāmahī /
SkPur (Rkh), Revākhaṇḍa, 72, 49.1 yadīcchedūrdhvagamanamātmanaḥ pitṛbhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 72, 61.2 mātāpitṛvaśā nityaṃ drohakrodhavivarjitāḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 78, 19.1 kapilā tatra dātavyā pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 79, 7.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 4.1 bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 50.2 pitrā ca saikadā kanyā vivāhāya prajalpitā //
SkPur (Rkh), Revākhaṇḍa, 83, 52.2 iccheyaṃ yatra kale hi tatra deyā tvayā pituḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 53.3 piturvākyena sā bālottamā hyāgatāntikam //
SkPur (Rkh), Revākhaṇḍa, 83, 89.2 sā ca taṃ prauḍhamālokya piturājñāmavāpya ca /
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 32.2 tāvad varṣapramāṇena pitṝṇām akṣayā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 50.2 śrutveti śambhuvacasā sa ṣaḍānano 'tha natvā pituḥ padayugāmbujamādareṇa /
SkPur (Rkh), Revākhaṇḍa, 87, 2.2 ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 3.1 devaiḥ pitṛmanuṣyaiśca ṛṇamātmakṛtaṃ ca yat /
SkPur (Rkh), Revākhaṇḍa, 90, 84.1 tataḥ prabhāte vimale pitṝn saṃtarpayej jalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 91, 7.2 gīrvāṇāṃśca manuṣyāṃśca pitṝṃs tatrāpi tarpayet //
SkPur (Rkh), Revākhaṇḍa, 92, 3.3 snānārthaṃ narmadāṃ puṇyāmāgataste pitā purā //
SkPur (Rkh), Revākhaṇḍa, 92, 14.2 pitṝṇāṃ paramaṃ guhyamidaṃ bhūmau nareśvara //
SkPur (Rkh), Revākhaṇḍa, 95, 20.1 pitṝṇāṃ paramaṃ lokaṃ yadīccheddharmanandana /
SkPur (Rkh), Revākhaṇḍa, 95, 22.1 mokṣo bhavati sarveṣāṃ pitṝṇāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 96, 5.1 pitṝṇāṃ tarpaṇaṃ kṛtvā piṇḍadānaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 96, 6.1 pitṝṇām akṣayā tṛptiryāvadābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 96, 6.2 pitṝṇāṃ paramaṃ guhyaṃ revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 94.1 pituḥ pūrvaṃ praṇamyādau sarveṣāṃ ca yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 97, 141.1 pitṛpūrvaṃ dvijāḥ sarve bhojitāḥ pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 97, 154.2 devānpitṝn manuṣyāṃśca vidhivattarpayedbudhaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 181.1 pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 8.2 pitarastasya tṛpyanti yāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 103, 26.1 devatānāṃ manuṣyāṇāṃ pitṝṇāmanṛṇo bhave /
SkPur (Rkh), Revākhaṇḍa, 103, 100.2 bhavanti pitarastasya taṃ māsaṃ reṇubhojanāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 101.2 abdamekaṃ viśālākṣi tṛptāstatpitaro dhruvam //
SkPur (Rkh), Revākhaṇḍa, 103, 115.1 riṅgamāṇas tadā putraḥ pituḥ śabdātsamāgataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 127.1 punnāmno narakādyasmāt pitaraṃ trāyate sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 29.2 ahaṃ te varadastāta gaurī mātā pitā hyaham /
SkPur (Rkh), Revākhaṇḍa, 111, 30.3 vṛṇomi mātāpitarau nānyā gatirmatirmama //
SkPur (Rkh), Revākhaṇḍa, 111, 38.1 skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 39.2 dvādaśābdāni tuṣyanti pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 3.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 114, 2.2 pitṛdevārcanaṃ kṛtvā mucyate sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 3.2 pitaraḥ pitāmahāśca nṛtyante ca praharṣitāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 39.1 indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 24.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 10.1 svargasthāstena pitaraḥ pūrvajāste pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 35.1 pitṛdevamanuṣyāṇāṃ kṛtvā hyudakatarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 129, 7.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 133, 6.1 dharmo mātā pitā dharmo dharmo bandhuḥ suhṛt tathā /
SkPur (Rkh), Revākhaṇḍa, 133, 38.1 na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam /
SkPur (Rkh), Revākhaṇḍa, 133, 41.1 pūrṇamāsyām amāvāsyāṃ snātvā tu pitṛtarpaṇam /
SkPur (Rkh), Revākhaṇḍa, 133, 42.1 sutṛptāstena toyena pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 137, 8.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 52.2 taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 64.2 sa viṣṭhāyāṃ kṛmirbhūtvā pitṛbhiḥ saha majjati //
SkPur (Rkh), Revākhaṇḍa, 142, 97.2 uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 6.1 māsānte pitaro nṛṇāṃ vīkṣante santatiṃ svakām /
SkPur (Rkh), Revākhaṇḍa, 146, 10.2 snānaṃ dānaṃ ca ye kuryuḥ pitṝṇāṃ tilatarpaṇam //
SkPur (Rkh), Revākhaṇḍa, 146, 14.2 phalamāpnoti sampūrṇaṃ pitṛloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 146, 22.1 viśvedevāśca pitaraḥ sacandrāḥ sadivākarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 28.1 manuṣyāścaiva yogīndrāḥ pitaraḥ sapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 29.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 30.2 mātaraṃ pitaraṃ tyaktvā sarvabandhusuhṛjjanān //
SkPur (Rkh), Revākhaṇḍa, 146, 37.1 na mātā na pitā bandhuḥ kasyacinna suhṛtkvacit /
SkPur (Rkh), Revākhaṇḍa, 146, 43.1 pitaraḥ pitāmahāścaiva tathaiva prapitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 49.2 pṛthivyāṃ sāgarāntāyāṃ pitṛkṣetrāṇi yāni ca //
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 146, 54.1 tiṣṭhanti pitaraḥ sarve sarvatīrthādhikaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 57.2 pitṝṇām akṣayā tṛptirjāyate śatavārṣikī //
SkPur (Rkh), Revākhaṇḍa, 146, 61.1 pitā pitāmahādyāśca pitṛke mātṛke tathā /
SkPur (Rkh), Revākhaṇḍa, 146, 62.1 krīḍanti pitṛlokasthā yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 146, 64.2 uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 68.1 asmāhake mahārāja pitaraśca pitāmahāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 70.2 prīṇayennarakasthāṃstu taiḥ pitṝn nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 72.2 narakāduddharantyāśu japantaḥ pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 74.2 narakāduddharantyāśu japante pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 75.1 tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 80.1 sa piṅgo vṛṣa ityāhuḥ pitṝṇāṃ prītivardhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 82.1 khurapiṅgaṃ tamityāhuḥ pitṝṇāṃ sadgatipradam /
SkPur (Rkh), Revākhaṇḍa, 146, 84.2 tenaiva ca vṛṣotsarge pitṝṇām anṛṇo bhavet //
SkPur (Rkh), Revākhaṇḍa, 146, 85.2 patanti pitarastasya brahmakokagatā api //
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
SkPur (Rkh), Revākhaṇḍa, 146, 107.1 tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 110.1 pitṛbhyaḥ piṇḍadānaṃ ca kuryādasmāhake nṛpa /
SkPur (Rkh), Revākhaṇḍa, 146, 112.2 yo dadyāt pitṛmātṛbhyaḥ so 'śvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 146, 115.2 saputreṇa ca tenaiva pitṝṇāṃ vihitā gatiḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 3.2 pitṝṇāṃ prīṇanārthāya sarvaṃ tena kṛtaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 148, 21.2 pitṛmātṛsuhṛtsārddhaṃ kṣamāpya ca visarjayet //
SkPur (Rkh), Revākhaṇḍa, 149, 7.1 tarpayitvā pitṝn devān snātvā tadgatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 42.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 45.1 aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet /
SkPur (Rkh), Revākhaṇḍa, 151, 23.1 na śroṣyanti pituḥ putrāstadāprabhṛti bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 42.1 yastu śrāddhapradastatra pitṝnuddiśya saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 153, 42.2 tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 42.2 tṛpyanti pitarastasya pitṛdevo hi bhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 21.1 kalpakoṭisahasrāṇi pitarastena tarpitāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 77.2 pitā mātā gururbhrātā anāthā vikalendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 91.2 pitṛdevadvijebhyo 'nnam adattvā ye 'tra bhuñjate //
SkPur (Rkh), Revākhaṇḍa, 155, 98.2 piturdravyāpahartārastāḍanakrośane ratāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 15.2 kalpakoṭisahasrāṇi dattvā syuḥ pitaraḥ śivāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 16.1 na mātā na pitā bandhuḥ patanaṃ narakārṇave /
SkPur (Rkh), Revākhaṇḍa, 156, 26.2 śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 2.2 pitṛlokātsamāyātaḥ kailāsaṃ dharaṇīdharam //
SkPur (Rkh), Revākhaṇḍa, 159, 92.1 pitṛbhyo dīyate dānaṃ bhaktiśraddhāsamanvitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 93.2 tarpaṇaṃ vidhivatkṛtvā pitṝṇāṃ devapūrvakam //
SkPur (Rkh), Revākhaṇḍa, 161, 5.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 164, 3.1 mātāpitṛbhyāṃ rahitā bhrātṛbhāryāvivarjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 3.1 tatra tīrthe naraḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 165, 4.1 tṛpyanti pitarastasya dvādaśābdānna saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 2.1 tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 167, 21.2 śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 23.2 tarpayitvā pitṝndevānmanuṣyāṃśca yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 168, 35.2 tarpayitvā pitṝndevān manuṣyān bharatarṣabha //
SkPur (Rkh), Revākhaṇḍa, 169, 6.2 prajā rarakṣa yatnena pitā putrān ivaurasān //
SkPur (Rkh), Revākhaṇḍa, 169, 18.1 pitarastasya nāśnanti devatā ṛṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 169, 18.2 kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 169, 24.2 tasyā nāma kṛtaṃ pitrā harṣāt kāmapramodinī //
SkPur (Rkh), Revākhaṇḍa, 169, 30.1 mātāpitṛsuhṛdvarge krīḍānandavivardhinī /
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 27.1 na mātā na pitā bhrātā na bhāryā na sutāḥ suhṛt /
SkPur (Rkh), Revākhaṇḍa, 172, 37.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 37.2 pitarastasya tṛpyanti piṇḍadānāddaśābdikam //
SkPur (Rkh), Revākhaṇḍa, 172, 64.2 tiṣṭhanti ṛṣibhiḥ sārddhaṃ pitṛdevagaṇaiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 172, 70.2 pitṝndevān samabhyarcya snānadānādipūjanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 88.2 krīḍanti pitarastasya svargaloke yadṛcchayā //
SkPur (Rkh), Revākhaṇḍa, 173, 12.2 snātvā tatra vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 173, 13.2 tasya te dvādaśābdāni sutṛptāḥ pitaro nṛpa //
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 32.1 devakhāteṣu yaḥ snātvā tarpayitvā pitṝnnṛpa /
SkPur (Rkh), Revākhaṇḍa, 178, 10.1 tyāginaḥ pitṛmātṛbhyāṃ ye ca svarṇaharā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 15.1 ṛtughnā ye svapatnīnāṃ pitroḥ sehaparā na hi /
SkPur (Rkh), Revākhaṇḍa, 178, 28.2 śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 30.1 tena piṇḍapradānena nṛtyanti pitarastathā /
SkPur (Rkh), Revākhaṇḍa, 179, 4.1 tatra devaiśca gandharvair ṛṣibhiḥ pitṛdaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 5.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 182, 27.2 na pitā putravākyena na putraḥ pitṛkarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 182, 41.2 bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 16.2 tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 184, 4.2 devānpitṝnsamabhyarcya mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 2.2 upoṣya prayataḥ snātastarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 38.2 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 188, 8.1 snātvā saṃtarpya devāṃśca pitṝnmātṝs tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 189, 20.2 saṃtarpya pitṛdevāṃśca tilairyavavimiśritaiḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 12.1 svargasthāstena pitaraḥ pūrvaṃ jātā mahīpate /
SkPur (Rkh), Revākhaṇḍa, 192, 71.2 viśvedevān ṛṣīn sādhyānvasūnpitṛgaṇāṃs tathā //
SkPur (Rkh), Revākhaṇḍa, 195, 40.2 idaṃ yaśasyamāyuṣyaṃ svargyaṃ pitṛguṇapriyam //
SkPur (Rkh), Revākhaṇḍa, 197, 4.2 saṃtarpya pitṛdevāṃśca piṇḍena salilena ca //
SkPur (Rkh), Revākhaṇḍa, 197, 7.2 pitṝṃśca bharataśreṣṭha dattvā dānaṃ svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 112.2 tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 113.1 brāhmaṇān annavāsobhiḥ piṇḍaiḥ pitṛpitāmahān /
SkPur (Rkh), Revākhaṇḍa, 199, 14.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 202, 4.1 devān ṛṣīn pitṝṃścānyāṃs tarpayet tilavāriṇā /
SkPur (Rkh), Revākhaṇḍa, 204, 9.2 ahamatra ca vatsyāmi devaiśca pitṛbhiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 12.2 tṛpyanti dvādaśābdāni pitaro nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 1.3 vikhyātaṃ triṣu lokeṣu pitṝṇām ṛṇamocanam //
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 3.1 icchanti pitaraḥ sarve svārthahetoḥ sutaṃ yataḥ /
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 208, 8.3 pitṛbhyastarpaṇaṃ kāryaṃ piṇḍadānaṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 8.2 patitānnarake ghore tārayanti pitṝṃs tu te //
SkPur (Rkh), Revākhaṇḍa, 209, 43.2 eteṣāṃ mātṛpitaro bālakānāṃ gṛhe 'ṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 89.1 mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 209, 150.2 kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam //
SkPur (Rkh), Revākhaṇḍa, 209, 180.2 dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet //
SkPur (Rkh), Revākhaṇḍa, 210, 4.2 devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet //
SkPur (Rkh), Revākhaṇḍa, 210, 4.2 devānpitṝn samabhyarcya pitṝṇām anṛṇī bhavet //
SkPur (Rkh), Revākhaṇḍa, 215, 2.1 tatraiva piṇḍadānena pitṝṇām anṛṇo bhavet /
SkPur (Rkh), Revākhaṇḍa, 218, 9.2 toṣayanparayā bhaktyā pitarau paramārthavat //
SkPur (Rkh), Revākhaṇḍa, 218, 27.2 ākrandamānāṃ jananīṃ dadarśa piturantike //
SkPur (Rkh), Revākhaṇḍa, 218, 30.2 ihāgatya pitā tena nihato bāhuśālinā //
SkPur (Rkh), Revākhaṇḍa, 218, 35.2 krodhena mahatāviṣṭaḥ saṃskṛtya pitaraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 39.2 pitṝn saṃtarpayāmāsa rudhireṇeti naḥ śrutam //
SkPur (Rkh), Revākhaṇḍa, 218, 40.1 atharcīkādaya upetya pitaro brāhmaṇarṣabham /
SkPur (Rkh), Revākhaṇḍa, 218, 42.1 nivartya karmaṇastasmāt pitṝn provāca pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 218, 43.2 tathetyuktvā tu te sarve pitaro 'dṛśyatāṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 45.1 reṇukāpratyayārthāya adyāpi pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 56.2 tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 5.2 siddhā mṛtāḥ padaṃ yānti pitṛlokaṃ dhruvaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 31.1 pitṛdevamanuṣyāṃśca saṃtarpya tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 220, 37.1 śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 45.1 tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 45.2 śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 2.1 pitṛmātṛparityāgī bhrāturbhāryābhilāṣakṛt /
SkPur (Rkh), Revākhaṇḍa, 222, 16.1 pituḥ kulaṃ mātṛkulaṃ tathā bhāryākulaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 223, 3.1 pitṛśāpaparikliṣṭā garbhavāsāya bhārata /
SkPur (Rkh), Revākhaṇḍa, 224, 7.2 siddhāmṛtapadaṃ yānti pitṛlokaṃ tathottamam //
SkPur (Rkh), Revākhaṇḍa, 225, 3.2 gatvā nivedayāmāsa pitaraṃ ratnavallabham //
SkPur (Rkh), Revākhaṇḍa, 225, 4.1 pitrā mātrā ca saṃtyaktā bahubhirbhartsitā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 225, 16.2 pitaraṃ ca samāsādya mātaraṃ ca yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 227, 24.3 tadā devāśca pitaras taṃ vrajantyanu khecarāḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 13.1 pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca /
SkPur (Rkh), Revākhaṇḍa, 228, 15.2 sākṣātpitroḥ prakurvāṇaścaturthāṃśamavāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 232, 37.1 parīvādī guroḥ pitroḥ sādhūnāṃ nṛpatestathā /
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 34.2 gatvā gṛhān gṛhapateḥ pitur āptajāyāvācaṃ niśamya vanavāsam agāt sabhāryaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 40.2 lokapitṛgaṇādhīśaḥ pitṛstutamahāpadaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 82.2 pitṛvāksaktarājyadhīr vanavāsakṛtotsavaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 47.1 yathā gandhaṃ samāghrāti pitā putraiḥ samaṃ kaliḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 2, 9, 13.0 uttaraṃ dakṣiṇataḥ pāṇim uttānaṃ nidadhāti pitṝn prīṇāmīti manasā //
ŚāṅkhŚS, 4, 3, 6.0 ācya savyaṃ jānu nīcā muṣṭinā vrīhīn gṛhṇāti pitṝn dhyāyan //
ŚāṅkhŚS, 4, 4, 2.4 ity ulmukam unmṛṣṭasya dakṣiṇārdhe nidhāya mūle kuśān sakṛllūnān unmṛṣṭe nidhāyāsāvavanenikṣva ye ca tvām atrānv iti pitur nāmādiśya kuśeṣv apo niṣiñcaty avācīnapāṇinā //
ŚāṅkhŚS, 4, 4, 6.0 ubhāv ekasmin pitṛbhede //
ŚāṅkhŚS, 4, 4, 7.0 na jīvapitur asti //
ŚāṅkhŚS, 4, 4, 9.0 tebhyo vā pitā tebhyaḥ putraḥ //
ŚāṅkhŚS, 4, 4, 11.0 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti //
ŚāṅkhŚS, 4, 4, 11.0 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti //
ŚāṅkhŚS, 4, 4, 14.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratiparyāvṛtya //
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.1 namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ śoṣāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.2 namo vaḥ pitaro ghorāya namo vaḥ pitaro rasāya /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.3 namo vaḥ pitaro balāya namo vaḥ pitaro mṛtyave /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.4 namo vaḥ pitaro manyave namo vaḥ pitaraḥ svadhāyai /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 5, 1.5 namo vaḥ pitaraḥ pitaro namo vaḥ /
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.6 ye 'tra pitaraḥ pitaraḥ stha yūyaṃ teṣāṃ śreṣṭhā bhūyāstha /
ŚāṅkhŚS, 4, 5, 1.7 ya iha pitaro manuṣyā vayaṃ teṣāṃ śreṣṭhā bhūyāsma /
ŚāṅkhŚS, 4, 5, 1.8 yātra pitaraḥ svadhā yuṣmākaṃ sā /
ŚāṅkhŚS, 4, 5, 1.9 ya iha pitara edhatur asmākaṃ sa /
ŚāṅkhŚS, 4, 5, 1.10 gṛhān naḥ pitaro datteti //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 5, 2.0 etad vaḥ pitaro vāso vadhvaṃ pitara iti trīṇi sūtrāṇy upanyasya //
ŚāṅkhŚS, 4, 5, 3.2 svadhā stha tarpayata naḥ pitṝn ity udakaśeṣaṃ ninīya //
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /
ŚāṅkhŚS, 4, 9, 2.2 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti barhiṣadaṃ puroḍāśam abhimṛśya //
ŚāṅkhŚS, 4, 9, 2.2 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti barhiṣadaṃ puroḍāśam abhimṛśya //
ŚāṅkhŚS, 4, 9, 3.0 amīmadanta pitaro yathābhāgam avīvṛṣateti pratyavadhāya //
ŚāṅkhŚS, 4, 11, 4.2 dakṣiṇayā diśā saha māsāḥ pitaro mārjayantām /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 18, 5.5 veda te pitaraṃ veda mātaraṃ dyaus te pitā pṛthivī mātā /
ŚāṅkhŚS, 4, 20, 2.0 kad rudrāyemā rudrāyā te pitar imā rudrāya sthiradhanvana iti ca sūktāni //
ŚāṅkhŚS, 4, 21, 9.0 pitaras tvā yamarājāno bhakṣayantv iti dakṣiṇārdhāddakṣiṇārdhe //
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 5, 14, 8.1 sāvīr hi deva prathamāya pitre varṣmāṇam asmai varimāṇam asmai /
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 15, 15, 7.0 pitṛdevatyābhir vā //
ŚāṅkhŚS, 15, 17, 3.2 pitā putrasya jātasya paśyeccet jīvato mukham //
ŚāṅkhŚS, 15, 17, 4.2 yāvanto 'psu prāṇināṃ bhūyān putre pitus tataḥ //
ŚāṅkhŚS, 15, 17, 5.1 śaśvat putreṇa pitaro 'tyāyan bahulaṃ tamaḥ /
ŚāṅkhŚS, 16, 2, 5.0 tasya pitaro viśas ta ima āsata iti sthavirān upadiśati //
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /
ŚāṅkhŚS, 16, 4, 1.2 pra tiḍāmīti te pitā garbhe muṣṭim ataṃsayat /
ŚāṅkhŚS, 16, 13, 18.1 dve srutī aśṛṇavaṃ pitṝṇām iti brahmodgātāraṃ pṛcchati /
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //