Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Agnipurāṇa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 25, 5.1 ājāmi tvājanyā pari mātur atho pituḥ /
AVŚ, 6, 116, 3.1 yadīdaṃ mātur yadi pitur naḥ pari bhrātuḥ putrāc cetasa ena āgan /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 25.2 adbhirviśvasya bhuvanasya dhartrībhir antaranyaṃ piturdadhe svadhā namaḥ svāhā //
Gautamadharmasūtra
GautDhS, 3, 10, 1.1 ūrdhvaṃ pituḥ putrā rikthaṃ bhajeran //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.4 yāḥ prācīḥ sambhavanty āpa uttarataśca yā adbhirviśvasya bhuvanasya dhartrībhirantaranyaṃ pitur dadhe svadhā namaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 5.6 adbhiḥ sarvasya bhartṛbhiranyataḥ piturdadhe'muṣmai svāhā /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.33 yan no gṛhaṃ bhayam āgād abuddhaṃ yad devataḥ pitṛto yan manuṣyataḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 1.1 kulam agre parīkṣeta ye mātṛtaḥ pitṛtaś ca iti yathoktaṃ purastāt //
ĀśvGS, 1, 23, 1.1 ṛtvijo vṛṇīte 'nyūnānatiriktāṅgān ye mātṛtaḥ pitṛtaś ceti yathoktaṃ purastāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 20.0 ye mātṛtaḥ pitṛtaś ca daśapuruṣaṃ samanuṣṭhitā vidyātapobhyāṃ puṇyaiś ca karmabhir yeṣām ubhayato nābrāhmaṇyaṃ ninayeyuḥ //
ĀśvŚS, 9, 3, 21.0 pitṛta ity eke //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 13, 5.2 divā digbhiś ca sarvābhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.4 māsāś cārdhamāsāś cānyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 3, 13, 5.6 adbhiḥ sarvasya bhartṛbhir anyam antaḥ pitur dadhe 'muṣyai svāhā /
ŚāṅkhGS, 5, 9, 2.0 catvāry udapātrāṇi pūrayitvā pituḥ prabhṛti //
Ṛgveda
ṚV, 1, 141, 4.1 pra yat pituḥ paramān nīyate pary ā pṛkṣudho vīrudho daṃsu rohati /
ṚV, 4, 4, 11.1 maho rujāmi bandhutā vacobhis tan mā pitur gotamād anv iyāya /
ṚV, 8, 1, 6.1 vasyāṁ indrāsi me pitur uta bhrātur abhuñjataḥ /
Aṣṭādhyāyī
Carakasaṃhitā
Ca, Śār., 3, 7.2 nahi piturṛte garbhotpattiḥ syāt na ca janma jarāyujānām /
Ca, Śār., 3, 7.3 yāni khalvasya garbhasya pitṛjāni yāni cāsya pitṛtaḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathā keśaśmaśrunakhalomadantāsthisirāsnāyudhamanyaḥ śukraṃ ceti //
Ca, Śār., 4, 4.1 mātṛtaḥ pitṛta ātmataḥ sātmyato rasataḥ sattvata ityetebhyo bhāvebhyaḥ samuditebhyo garbhaḥ sambhavati /
Mahābhārata
MBh, 1, 99, 30.1 yathaiva pitṛto bhīṣmastathā tvam api mātṛtaḥ /
MBh, 1, 129, 14.1 pitṛtaḥ prāptavān rājyaṃ pāṇḍur ātmaguṇaiḥ purā /
MBh, 1, 133, 9.1 tad rājyaṃ pitṛtaḥ prāptaṃ dhṛtarāṣṭro na mṛṣyate /
MBh, 2, 12, 8.20 yatra rājan daśa diśaḥ pitṛto mātṛtastathā /
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 7, 52, 4.1 abhimanyoḥ pitur bhītaḥ savrīḍo vākyam abravīt /
MBh, 8, 35, 57.1 yasya yaddhi raṇe nyaṅgaṃ pitṛto mātṛto 'pi vā /
MBh, 12, 83, 62.1 pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ /
MBh, 12, 109, 16.3 gurur garīyān pitṛto mātṛtaśceti me matiḥ //
MBh, 12, 109, 23.2 mātṛtaḥ pitṛtaścaiva tasmāt pūjyatamo guruḥ /
MBh, 12, 293, 16.2 asthi snāyu ca majjā ca jānīmaḥ pitṛto dvija //
MBh, 13, 16, 6.1 dvijeṣvakopaṃ pitṛtaḥ prasādaṃ śataṃ sutānām upabhogaṃ paraṃ ca /
Agnipurāṇa
AgniPur, 5, 6.1 prāśitādyajñasaṃsiddhād rāmādyāś ca samāḥ pituḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 330.2 bālaśrotriyavitte ca mātṛtaḥ pitṛtaḥ kramāt //
KātySmṛ, 1, 876.1 kule vinītavidyānāṃ bhrātṝṇāṃ pitṛto 'pi vā /
Kūrmapurāṇa
KūPur, 2, 12, 28.1 ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
Liṅgapurāṇa
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
Nāradasmṛti
NāSmṛ, 2, 1, 78.2 bhuktir eva viśuddhiḥ syāt prāptānāṃ pitṛtaḥ kramāt //
Viṣṇusmṛti
ViSmṛ, 17, 23.1 anekapitṛkāṇāṃ tu pitṛto 'ṃśaprakalpanā /
ViSmṛ, 24, 10.1 mātṛtas tv ā pañcamāt puruṣāt pitṛtaś cā saptamāt //
ViSmṛ, 57, 4.1 tripuruṣaṃ mātṛtaḥ pitṛtaścāśuddhāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 53.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtas tathā //
YāSmṛ, 2, 120.2 anekapitṛkāṇāṃ tu pitṛto bhāgakalpanā //
YāSmṛ, 3, 232.1 pituḥ svasāraṃ mātuś ca matulānīṃ snuṣām api /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 8.2 adhītavān dvāparādau piturdvaipāyanādaham //
Garuḍapurāṇa
GarPur, 1, 95, 3.2 pañcamātsaptamādūrdhvaṃ mātṛtaḥ pitṛtastathā //
Kathāsaritsāgara
KSS, 3, 1, 60.1 atha devīpituścaṇḍamahāsenādviśaṅkase /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 543.2 pañcamāt saptamād ūrdhvaṃ mātṛtaḥ pitṛtastathā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.2 pañcamīṃ mātṛtaḥ pariharet saptamīṃ pitṛtaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 558.3 trīnmātṛtaḥ pañca pitṛto vā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 566.0 nanu evaṃ sati pitṛpakṣe 'pi tribhiḥ puruṣaiḥ sāpiṇḍyanivṛtteḥ pañca pitṛto vā iti vacanaṃ virudhyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 567.2 trīn mātṛtaḥ pañca pitṛto vā //
Rasārṇava
RArṇ, 2, 31.3 pituḥ sadāśivājjātaṃ janma yaccaṇḍikodare //
Janmamaraṇavicāra
JanMVic, 1, 68.0 ayam eva ca artho niruktikṛtāpi uktapārthivān aṣṭau guṇān vidyāt trīn mātṛtaḥ trīn pitṛtaḥ ityādy upakramya uktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 25.1 daśa pūrve pare tāta mātṛtaḥ pitṛtastathā /