Occurrences

Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Agnipurāṇa
Nāradasmṛti
Bhāgavatapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
Gobhilagṛhyasūtra
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
Khādiragṛhyasūtra
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
Kāṭhakasaṃhitā
KS, 12, 11, 28.0 pitṛbhya evainam adhisamīrayanti //
Mahābhārata
MBh, 12, 214, 14.1 devatābhyaḥ pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 299, 7.3 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama //
MBh, 12, 306, 61.1 daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ /
MBh, 13, 140, 2.2 yajñāścaiṣāṃ hṛtāḥ sarve pitṛbhyaśca svadhā tathā //
Manusmṛti
ManuS, 3, 201.1 ṛṣibhyaḥ pitaro jātāḥ pitṛbhyo devamānavāḥ /
Saundarānanda
SaundĀ, 10, 10.2 babhau gireḥ prasravaṇaṃ pipāsurditsan pitṛbhyo 'mbha ivāvatīrṇaḥ //
Agnipurāṇa
AgniPur, 20, 17.1 pitṛbhyaś ca svadhāyāṃ ca menā vaidhāriṇī sute /
Nāradasmṛti
NāSmṛ, 2, 13, 8.2 bhrātṛmātṛpitṛbhyaś ca ṣaḍvidhaṃ strīdhanaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 11, 14, 5.1 tebhyaḥ pitṛbhyas tatputrā devadānavaguhyakāḥ /