Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya

Atharvaveda (Paippalāda)
AVP, 1, 15, 1.2 mahāmūla iva parvato jyok pitṛṣv āsāsai //
AVP, 1, 15, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ samopyāt //
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
Atharvaveda (Śaunaka)
AVŚ, 1, 14, 1.2 mahābudhna iva parvato jyok pitṛṣv āstām //
AVŚ, 1, 14, 3.2 jyok pitṛṣv āsātā ā śīrṣṇaḥ śamopyāt //
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 7, 41, 2.2 sa no ni yacchād vasu yat parābhṛtam asmākam astu pitṛṣu svadhāvat //
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 12, 2, 10.2 mā devayānaiḥ punar āgā atraivaidhi pitṛṣu jāgṛhi tvam //
AVŚ, 18, 2, 25.2 lokaṃ pitṛṣu vittvaidhasva yamarājasu //
AVŚ, 18, 2, 28.1 ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti /
AVŚ, 18, 2, 52.2 jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi //
AVŚ, 18, 4, 48.2 parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu //
AVŚ, 18, 4, 49.2 asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama //
Gopathabrāhmaṇa
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 3, 3.2 atha yatra dakṣiṇāvartate pitṛṣu tarhi bhavati pitṝṃs tarhy abhigopāyati //
Mahābhārata
MBh, 3, 196, 7.2 mātāpitṛṣu śuśrūṣā strīṇāṃ bhartṛṣu ca dvija //
Rāmāyaṇa
Rām, Bā, 60, 18.1 prāyeṇa hi naraśreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ /
Saundarānanda
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
Bodhicaryāvatāra
BoCA, 2, 30.1 ratnatraye'pakāro yo mātāpitṛṣu vā mayā /
Daśakumāracarita
DKCar, 1, 1, 12.1 itare mantrisūnavaḥ purandarapurātithiṣu pitṛṣu yathāpūrvamanvatiṣṭhan //
Kumārasaṃbhava
KumSaṃ, 8, 52.1 nirmiteṣu pitṛṣu svayaṃbhuvā yā tanuḥ sutanu pūrvam ujjhitā /
Kūrmapurāṇa
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
Liṅgapurāṇa
LiPur, 1, 59, 41.1 oṣadhīṣu balaṃ dhatte svadhayā ca pitṛṣvapi /
LiPur, 1, 67, 3.2 sa putraḥ putravad yas tu vartate mātṛpitṛṣu //
Matsyapurāṇa
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 10, 5.0 yat tat pūrvaṃ devapitṛṣu kārakatvaṃ saṃbhāvitaṃ tat teṣu na vidyate //
PABh zu PāśupSūtra, 2, 11, 2.0 tuśabdo devapitṛṣu vaiśeṣikaṃ kāraṇatvaṃ vyāvartayati rudre iti kāraṇāpadeśam //