Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kātyāyanasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa

Arthaśāstra
ArthaŚ, 1, 8, 16.1 pitṛpaitāmahān amātyān kurvīta dṛṣṭāvadānatvāt //
ArthaŚ, 1, 21, 2.1 pitṛpaitāmahaṃ sambandhānubaddhaṃ śikṣitam anuraktaṃ kṛtakarmāṇaṃ ca janam āsannaṃ kurvīta nānyatodeśīyam akṛtārthamānaṃ svadeśīyaṃ vāpyapakṛtyopagṛhītam //
ArthaŚ, 2, 9, 21.1 yaḥ pitṛpaitāmaham artham anyāyena bhakṣayati sa mūlaharaḥ //
Mahābhārata
MBh, 1, 68, 9.33 pitṛpaitāmahaṃ rājyam ātiṣṭhasva svabhāvataḥ /
MBh, 1, 95, 13.2 anvaśāsan mahārāja pitṛpaitāmahaṃ padam //
MBh, 1, 130, 6.2 pitṛpaitāmahād rājyāt sasahāyo viśeṣataḥ //
MBh, 1, 144, 17.2 pitṛpaitāmahaṃ rājyam iha bhokṣyanti te sutāḥ /
MBh, 1, 146, 14.2 pitṛpaitāmahe mārge niyoktum aham utsahe //
MBh, 1, 194, 5.2 śaṅkitāścepsavaścaiva pitṛpaitāmahaṃ padam //
MBh, 1, 199, 49.17 pitṛpaitāmahaṃ rājyaṃ kathaṃ na syāt tava prabho /
MBh, 2, 5, 33.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
MBh, 2, 46, 13.2 prāptastvam asi tat tāta pitṛpaitāmahaṃ padam //
MBh, 2, 46, 16.1 sphītaṃ rāṣṭraṃ mahābāho pitṛpaitāmahaṃ mahat /
MBh, 3, 31, 1.3 pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ //
MBh, 3, 156, 11.1 pitṛpaitāmahaṃ vṛttaṃ kaccit pārthānuvartase /
MBh, 3, 198, 19.2 kulocitam idaṃ karma pitṛpaitāmahaṃ mama /
MBh, 3, 247, 46.1 pitṛpaitāmahaṃ rājyaṃ prāpsyasyamitavikrama /
MBh, 3, 263, 29.2 drakṣyāmi pṛthivīrājye pitṛpaitāmahe sthitam //
MBh, 3, 283, 7.2 adhyāssva cirarātrāya pitṛpaitāmahaṃ padam //
MBh, 5, 21, 13.1 yadi kāṅkṣanti te rājyaṃ pitṛpaitāmahaṃ punaḥ /
MBh, 5, 34, 25.1 pitṛpaitāmahaṃ rājyaṃ prāptavān svena tejasā /
MBh, 5, 37, 50.1 yat tvasya sahajaṃ rājan pitṛpaitāmahaṃ balam /
MBh, 5, 130, 19.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 7, 40, 3.1 pitṛpaitāmahaṃ karma kurvāṇam atimānuṣam /
MBh, 7, 52, 27.2 pitṛpaitāmahaṃ mārgam anuyāhi narādhipa //
MBh, 7, 61, 31.2 teṣām api samudrāntā pitṛpaitāmahī mahī //
MBh, 7, 62, 14.1 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha /
MBh, 12, 16, 24.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 12, 23, 7.2 pitṛpaitāmahe rājye dhuram udvoḍhum arhasi //
MBh, 12, 31, 47.1 pitṛpaitāmahaṃ rājyam āsthāya duram udvaha /
MBh, 12, 32, 3.1 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam /
MBh, 12, 43, 3.1 punaḥ prāptam idaṃ rājyaṃ pitṛpaitāmahaṃ mayā /
MBh, 12, 76, 20.1 rājadharmān avekṣasva pitṛpaitāmahocitān /
MBh, 12, 84, 40.2 pitṛpaitāmaho yaḥ syāt sa mantraṃ śrotum arhati //
MBh, 12, 107, 14.2 jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade //
MBh, 12, 220, 17.1 īśvaro hi purā bhūtvā pitṛpaitāmahe pade /
MBh, 12, 282, 2.1 vṛttiścennāsti śūdrasya pitṛpaitāmahī dhruvā /
MBh, 13, 8, 4.1 yeṣāṃ vṛddhāśca bālāśca pitṛpaitāmahīṃ dhuram /
MBh, 13, 136, 8.2 pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā //
MBh, 13, 147, 23.1 brāhmaṇeṣu ca vṛttir yā pitṛpaitāmahocitā /
MBh, 14, 2, 6.2 pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha //
MBh, 14, 12, 14.2 pitṛpaitāmahe vṛtte śādhi rājyaṃ yathocitam //
MBh, 14, 32, 8.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 14, 32, 12.1 pitṛpaitāmahe rājye vaśye janapade sati /
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 9, 14.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
Rāmāyaṇa
Rām, Bā, 74, 27.1 tad idaṃ vaiṣṇavaṃ rāma pitṛpaitāmahaṃ mahat /
Rām, Ay, 8, 9.2 pitṛpaitāmahaṃ rājyam avāpsyati nararṣabhaḥ //
Rām, Ay, 73, 5.1 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat /
Rām, Ay, 92, 7.1 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ /
Rām, Ay, 94, 21.1 amātyān upadhātītān pitṛpaitāmahāñ śucīn /
Rām, Ay, 98, 29.1 evaṃ pūrvair gato mārgaḥ pitṛpaitāmaho dhruvaḥ /
Rām, Ār, 48, 19.2 pitṛpaitāmahaṃ rājyaṃ yathāvad anutiṣṭhataḥ //
Rām, Ār, 64, 23.1 gṛdhrarājyaṃ parityajya pitṛpaitāmahaṃ mahat /
Rām, Ki, 9, 3.1 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat /
Rām, Ki, 18, 39.2 pradūṣayasi māṃ dharme pitṛpaitāmahe sthitam //
Rām, Ki, 25, 4.1 bhavatprasādāt sugrīvaḥ pitṛpaitāmahaṃ mahat /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Su, 62, 29.1 pitṛpaitāmahaṃ caitat pūrvakair abhirakṣitam /
Rām, Yu, 113, 15.2 pitṛpaitāmahaṃ rājyaṃ kasya nāvartayenmanaḥ //
Kāmasūtra
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
Kātyāyanasmṛti
KātySmṛ, 1, 128.1 pitṛpaitāmahaṃ caiva pūrvarājānukīrtanam /
Viṣṇupurāṇa
ViPur, 3, 15, 17.2 pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 49.2 cakāra rājyaṃ dharmeṇa pitṛpaitāmahaṃ vibhuḥ //
Garuḍapurāṇa
GarPur, 1, 112, 10.1 pitṛpaitāmaho dakṣaḥ śāstrajñaḥ satyavācakaḥ /
Skandapurāṇa
SkPur, 18, 19.1 praśādhi rājyaṃ rājendra pitṛpaitāmahaṃ vibho /