Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Nibandhasaṃgraha

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 23.1 śopharāgarujādīnām adhimanthasya codbhavaḥ /
AHS, Utt., 15, 4.1 adhimantho bhavet tatra karṇayor nadanaṃ bhramaḥ /
AHS, Utt., 15, 10.1 adhimanthe bhaven netraṃ syande tu kaphasaṃbhave /
AHS, Utt., 15, 11.2 adhimanthe nataṃ kṛṣṇam unnataṃ śuklamaṇḍalam //
AHS, Utt., 15, 15.1 adhimanthā yathāsvaṃ ca sarve syandādhikavyathāḥ /
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
Suśrutasaṃhitā
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 14, 30.1 atyuṣṇe 'tisvinne 'tividdhe 'jñair visrāvitam atipravartate tad atipravṛttaṃ śiro'bhitāpam āndhyam adhimanthatimiraprādurbhāvaṃ dhātukṣayamākṣepakaṃ pakṣāghātam ekāṅgavikāraṃ tṛṣṇādāhau hikkāṃ kāsaṃ śvāsaṃ pāṇḍurogaṃ maraṇaṃ cāpādayati //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 15, 37.2 hikkāṃ kāsam adhīmanthaṃ gulmaṃ śvāsaṃ ca dustaram //
Su, Cik., 35, 5.1 tathā jvarātīsāratimirapratiśyāyaśirorogādhimanthārditākṣepakapakṣāghātaikāṅgasarvāṅgarogādhmānodarayoniśūlaśarkarāśūlavṛddhyupadaṃśānāhamūtrakṛcchragulmavātaśoṇitavātamūtrapurīṣodāvartaśukrārtavastanyanāśahṛddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhṛtiṣu cātyartham upayujyate //
Su, Cik., 39, 31.1 hanumokṣamadhīmanthamarditaṃ ca sudāruṇam /
Su, Utt., 1, 29.3 hatādhimantho nimiṣo dṛṣṭirgambhīrikā ca yā //
Su, Utt., 1, 31.1 śuṣkākṣipākādhīmanthasyandamārutaparyayāḥ /
Su, Utt., 1, 32.2 abhiṣyando 'dhimantho 'mlādhyuṣitaṃ śuktikā ca yā //
Su, Utt., 1, 34.1 abhiṣyando 'dhimanthaśca balāsagrathitaṃ ca yat /
Su, Utt., 6, 3.1 syandāstu catvāra ihopadiṣṭāstāvanta eveha tathādhimanthāḥ /
Su, Utt., 6, 4.1 hatādhimantho 'nilaparyayaśca śuṣkākṣipāko 'nyata eva vātaḥ /
Su, Utt., 6, 10.2 tāvantastvadhimanthāḥ syurnayane tīvravedanāḥ //
Su, Utt., 6, 11.2 śiraso'rdhaṃ ca taṃ vidyādadhimanthaṃ svalakṣaṇaiḥ //
Su, Utt., 6, 13.2 śiraso'rdhaṃ ca yena syādadhimanthaḥ sa mārutāt //
Su, Utt., 6, 20.1 hanyāddṛṣṭiṃ saptarātrāt kaphottho 'dhīmantho 'sṛksaṃbhavaḥ pañcarātrāt /
Su, Utt., 6, 23.2 upekṣaṇādakṣi yadādhimantho vātātmakaḥ sādayati prasahya /
Su, Utt., 9, 3.1 purāṇasarpiṣā snigdhau syandādhīmanthapīḍitau /
Su, Utt., 10, 3.1 pittasyande paittike cādhimanthe raktāsrāvaḥ sraṃsanaṃ cāpi kāryam /
Su, Utt., 11, 3.1 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena /
Su, Utt., 11, 18.2 syandādhimanthakramamācarecca sarveṣu caiteṣu sadāpramattaḥ //
Su, Utt., 17, 86.1 adhimanthādayaścānye rogāḥ syurvyadhadoṣajāḥ /
Su, Utt., 18, 70.2 rajodhūmahate rāgasrāvādhīmanthasaṃbhavam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 18.1, 7.0 skandatvāt adhimanthaḥ anuttānaṃ dvitīyaṃ paricchedo anye doṣaprastāve ye kāśirājaṃ athaśabdo'nantarārtha yadyastyeveti rasasya paruṣam raktaṃ samāḥ asmin tatra hṛtadoṣaḥ yathāhi rasajānabhidhāya ke saṃyogaṃ uttaratra bhūjalānalānilākāśānāṃ tatra dukūle yadītyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 ca ityāha pṛthivyākhyaṃ paṭhanti tu prādurbhāvaśabdo ghaṭakumbhakārayoḥ upadravarūpatayā śalyatantraṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ ityāha pṛthivyākhyaṃ ghaṭakumbhakārayoḥ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ pārvatakajīvakabandhakaprabhṛtibhiḥ ityanenordhvagāmitvaṃ 'dhimanthatimirābhyāṃ tṛṭchardiprabhṛtayaḥ kuṇḍalasuvarṇakārayorityādi //