Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 33.2 jāmim iccha pitṛṣadaṃ nyaktāṃ sa te bhāgo januṣā tasya viddhi //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.4 anyāmiccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi iti //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
Kauśikasūtra
KauśS, 11, 8, 16.0 apahatā asurā rakṣāṃsi ye pitṛṣada iti prāgdakṣiṇaṃ pāṃsūn udūhati //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 13.0 śmaśānamabhimantrayate namo rudrāya pitṛṣade svasti mā saṃpārayeti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
Ṛgveda
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 10, 85, 21.2 anyām iccha pitṛṣadaṃ vyaktāṃ sa te bhāgo januṣā tasya viddhi //