Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 14.1 evamukto 'bravīd rājā praṇamya sa pitāmaham /
MPur, 8, 9.1 pitāmahaḥ pūrvamathābhyaṣiñcaccaitānpunaḥ sarvadiśādhināthān /
MPur, 19, 3.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān /
MPur, 21, 40.1 prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
MPur, 22, 4.2 yatrāste devadeveśaḥ svayameva pitāmahaḥ //
MPur, 23, 10.1 āropya lokamanayadātmīyaṃ sa pitāmaha /
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 34, 4.1 devān atarpayad yajñaiḥ śrāddhairapi pitāmahān /
MPur, 66, 7.1 yathā na devi bhagavānbrahmaloke pitāmahaḥ /
MPur, 71, 20.1 na putrapaśuratnāni kṣayaṃ yānti pitāmaha /
MPur, 72, 1.3 bhaviṣyati yuge tasmindvāparānte pitāmaha /
MPur, 95, 36.1 na bṛhaspatirapyanantamasyāḥ phalamindo na pitāmaho'pi vaktum /
MPur, 108, 13.2 prayāge kā gatistasya tanme brūhi pitāmaha //
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 129, 12.1 teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ /
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 129, 15.2 ityevamucyamānāstu pratipannaṃ pitāmaham //
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 25.2 evamastviti cāpyuktvā mayaṃ devaḥ pitāmahaḥ //
MPur, 129, 26.2 gate pitāmahe daityā gatā mayaraviprabhāḥ //
MPur, 132, 6.2 dānavānāṃ bhayāttadvad bhramāmo hi pitāmaha //
MPur, 132, 10.1 ityevaṃ tridaśairuktaḥ padmayoniḥ pitāmahaḥ /
MPur, 132, 17.2 pitāmahaśca taiḥ sārdhaṃ bhavasaṃsadamāgataḥ //
MPur, 133, 53.1 bhagavānapi viśveśo rathasthe vai pitāmahe /
MPur, 136, 11.2 māyayā sasṛje vāpīṃ rambhāmiva pitāmahaḥ //
MPur, 136, 54.2 dṛṣṭvā kṣobhamagādrudraḥ svayambhūśca pitāmahaḥ //
MPur, 137, 24.2 pitāmahamuvācedaṃ vedavādaviśāradam //
MPur, 137, 25.1 pitāmaha dṛḍhaṃ bhītā bhagavandānavā hi naḥ /
MPur, 137, 26.2 tata eva rathaṃ tūrṇaṃ prāpayasva pitāmaha //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 140, 84.1 pitāmahaṃ vandya tato maheśaṃ pragṛhya cāpaṃ pravimṛjya bhūtān /
MPur, 141, 6.2 amāvāsyāmamāvāsyāṃ mātāmahapitāmahau //
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 146, 55.2 tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ //
MPur, 146, 58.1 varāṅgīti ca nāmāsyāḥ kṛtvā yātaḥ pitāmahaḥ /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 147, 18.2 ityukto daityanāthastu praṇipatya pitāmaham //
MPur, 154, 57.1 tato bhagavatī rātrirupatasthe pitāmaham /
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 154, 505.2 vināyakādhipatyaṃ ca dadāvasya pitāmahaḥ //
MPur, 161, 18.2 varapradānaṃ śrutvaiva pitāmahamupasthitāḥ //
MPur, 163, 104.1 evamuktvā tu bhagavānsarvalokapitāmahaḥ /
MPur, 166, 24.2 pitāmahaṃ śrutinilayaṃ mahāmuniṃ praśāmya bhūyaḥ śayanaṃ hyarocayat //
MPur, 171, 15.1 tataḥ so'thābravīdvākyaṃ kiṃ karomi pitāmaha /
MPur, 171, 15.2 pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ //
MPur, 171, 25.1 ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ /
MPur, 171, 37.2 te rudanto dravantaśca garhayantaḥ pitāmaham //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
MPur, 175, 65.2 tapasā te muniśreṣṭha parituṣṭaḥ pitāmahaḥ //