Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Bhāratamañjarī
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 26.2 digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 4.5 divā digbhir anantābhir ūtibhir antar anyaṃ pitāmahād dadhe 'muṣmai svāhā /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 7.5 antardadhe parvatairantarmahyā pṛthivyā divā digbhir anantābhir ūtibhir antaranyaṃ pitāmahāddadhe svadhā namaḥ /
Mahābhārata
MBh, 1, 5, 8.2 pramadvarāyāṃ dharmātmā tava pūrvapitāmahāt //
MBh, 3, 193, 19.3 avāpya sa varaṃ rājan sarvalokapitāmahāt //
MBh, 6, 48, 22.1 ko hi gāṇḍīvadhanvānam anyaḥ kurupitāmahāt /
MBh, 12, 122, 47.2 pitāmahānmahādevo jāgarti bhagavāñ śivaḥ //
MBh, 12, 336, 15.2 tadā pitāmahāt somād etaṃ dharmam ajānata /
MBh, 14, 51, 15.2 kṛṣṇadvaipāyanāccaiva tathā kurupitāmahāt //
Rāmāyaṇa
Rām, Ki, 50, 12.2 pitāmahād varaṃ lebhe sarvam auśanasaṃ dhanam //
Rām, Su, 7, 11.1 pareṇa tapasā lebhe yat kuberaḥ pitāmahāt /
Rām, Su, 46, 38.2 hanūmāṃścintayāmāsa varadānaṃ pitāmahāt //
Rām, Su, 48, 14.2 pitāmahād eva varo mamāpyeṣo 'bhyupāgataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 555.1 pitrā dṛṣṭam ṛṇaṃ yat tu kramāyātaṃ pitāmahāt /
KātySmṛ, 1, 857.2 kurvīta jīvanaṃ yena labdhaṃ naiva pitāmahāt //
Liṅgapurāṇa
LiPur, 1, 20, 49.2 anavadyāṃ priyāmiṣṭāṃ śivāṃ vāṇīṃ pitāmahāt //
LiPur, 1, 41, 25.1 lalāṭamasya nirbhidya prādurāsītpitāmahāt /
LiPur, 1, 101, 14.2 pitāmahājjagatsarvamavāpa ditinandanaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 25.1 ājñāpito viditvāhaṃ nāṭyavedaṃ pitāmahāt /
Viṣṇusmṛti
ViSmṛ, 75, 4.1 yasya pitā pretaḥ syāt sa pitre piṇḍaṃ nidhāya pitāmahāt paraṃ dvābhyāṃ dadyāt //
Bhāratamañjarī
BhāMañj, 1, 158.1 tatastīvreṇa tapasā varānprāpya pitāmahāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.1 lepasambandhinaś cānye pitāmahapitāmahāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 33.1 tau vāyubhūtau sūkṣmau ca paṭhato 'smātpitāmahāt /
SkPur (Rkh), Revākhaṇḍa, 146, 36.2 yanme pitāmahātpūrvaṃ vijñātam ṛṣisaṃsadi //
SkPur (Rkh), Revākhaṇḍa, 204, 10.2 tadāprabhṛti tattīrthaṃ khyātiṃ prāptaṃ pitāmahāt /