Occurrences

Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 16.0 pitāmahadaśagaṇaṃ somapānāṃ saṃkhyāya sarpaṇam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 7.0 ūrmyodakānta iti pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo jñātivargebhyaḥ pitṛpatnībhyaḥ pitāmahapatnībhyaḥ prapitāmahapatnībhyo jñātivargapatnībhyaḥ svadhā namastarpayāmīti tarpayati //
Āpastambaśrautasūtra
ĀpŚS, 19, 8, 14.1 dakṣiṇenāhavanīyaṃ payaḥśeṣaṃ pitṛpitāmahaprapitāmahebhyo dadāti pitṛbhyaḥ svadhāvibhyaḥ svadhā nama iti //
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 20, 15.44 tataḥ pitāmahājñātaḥ sarvaṃ cakre tadāruṇaḥ /
MBh, 1, 35, 12.2 etacchrutvā sa nāgendraḥ pitāmahavacastadā /
MBh, 1, 49, 9.1 vāsukiścāpi tacchrutvā pitāmahavacastadā /
MBh, 2, 10, 23.2 pitāmahasabhāṃ rājan kathayiṣye gataklamām //
MBh, 2, 11, 1.4 pitāmahasabhāṃ tāta kathyamānāṃ nibodha me /
MBh, 2, 11, 5.1 bhagavan draṣṭum icchāmi pitāmahasabhām aham /
MBh, 2, 11, 46.1 pitāmahasabhāyāṃ tu kathitāste maharṣayaḥ /
MBh, 3, 82, 50.1 atha vetasikāṃ gatvā pitāmahaniṣevitām /
MBh, 3, 83, 94.1 pitāmahapurogāś ca devāḥ sarṣigaṇā nṛpa /
MBh, 3, 84, 1.3 pitāmahasamaṃ dhaumyaṃ prāha rājā yudhiṣṭhiraḥ //
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 260, 10.1 pitāmahavacaḥ śrutvā gandharvī dundubhī tataḥ /
MBh, 3, 277, 18.2 pitāmahanisargeṇa tuṣṭā hyetad bravīmi te //
MBh, 6, 12, 16.2 revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ //
MBh, 6, 48, 16.2 eṣa tvā prāpaye vīra pitāmaharathaṃ prati //
MBh, 6, 60, 70.1 pitāmahavacaḥ śrutvā tathā cakruḥ sma kauravāḥ /
MBh, 6, 88, 20.1 pitāmahavacaḥ śrutvā tvaramāṇā mahārathāḥ /
MBh, 6, 100, 32.2 vegavad gṛhya cikṣepa pitāmaharathaṃ prati //
MBh, 7, 122, 41.1 pitāmahapurogāśca devāḥ siddhāśca taṃ viduḥ /
MBh, 8, 6, 22.1 pitāmahatvaṃ samprekṣya pāṇḍuputrā mahāraṇe /
MBh, 9, 37, 14.2 pitāmahārthaṃ sambhūtā tuṣṭyarthaṃ ca manīṣiṇām //
MBh, 12, 38, 12.1 pitāmahasutaṃ jyeṣṭhaṃ kumāraṃ dīptatejasam /
MBh, 12, 122, 50.2 sarvasaṃkṣepako daṇḍaḥ pitāmahasamaḥ prabhuḥ //
MBh, 12, 160, 26.1 dānavendrāstvatikramya tat pitāmahaśāsanam /
MBh, 12, 163, 13.2 divyapuṣpānvitaṃ śrīmat pitāmahasadopamam //
MBh, 12, 272, 16.1 pitāmahapurogāśca sarve devagaṇāstathā /
MBh, 12, 333, 21.1 pitāmahapitā caiva aham evātra kāraṇam /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 64, 1.3 ityevaṃ bhagavān atriḥ pitāmahasuto 'bravīt //
MBh, 13, 91, 45.2 pitāmahasabhāṃ divyāṃ jagāmātristapodhanaḥ //
MBh, 13, 102, 22.2 pitāmahaniyogena bhavantam aham āgataḥ /
MBh, 13, 131, 18.2 pitāmahamukhotsṛṣṭaṃ pramāṇam iti me matiḥ //
MBh, 18, 5, 20.2 pitāmahaniyogāddhi yo yogād gām adhārayat //
Rāmāyaṇa
Rām, Bā, 21, 16.1 pitāmahasute hy ete vidye tejaḥsamanvite /
Rām, Bā, 35, 8.1 tato devāḥ samudvignāḥ pitāmahapurogamāḥ /
Rām, Bā, 39, 4.1 pitāmahavacaḥ śrutvā trayastriṃśad ariṃdama /
Rām, Bā, 64, 10.1 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ /
Rām, Bā, 64, 13.1 pitāmahavacaḥ śrutvā sarveṣāṃ ca divaukasām /
Rām, Ār, 67, 11.2 pitāmahavacaḥ satyaṃ tad astv iti mamābravīt //
Rām, Ki, 40, 2.2 pitāmahasutaṃ caiva jāmbavantaṃ mahākapim //
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Su, 46, 37.2 pitāmahānugraham ātmanaśca vicintayāmāsa haripravīraḥ //
Rām, Su, 46, 40.1 sa vīryam astrasya kapir vicārya pitāmahānugraham ātmanaśca /
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 46, 41.2 pitāmahamahendrābhyāṃ rakṣitasyānilena ca //
Rām, Su, 58, 13.2 pitāmahavarotsekāt paramaṃ darpam āsthitau //
Rām, Yu, 4, 44.2 pitāmahavaro 'smākam ikṣvākūṇāṃ mahātmanām //
Rām, Yu, 106, 1.1 etacchrutvā śubhaṃ vākyaṃ pitāmahasamīritam /
Rām, Utt, 6, 3.1 sukeśaputrair bhagavan pitāmahavaroddhataiḥ /
Rām, Utt, 9, 25.1 atha nāmākarot tasya pitāmahasamaḥ pitā /
Rām, Utt, 10, 22.1 evaṃ pitāmahoktasya daśagrīvasya rakṣasaḥ /
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 36, 25.2 yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ //
Rām, Utt, 100, 10.1 pitāmahavacaḥ śrutvā viniścitya mahāmatiḥ /
Daśakumāracarita
DKCar, 2, 8, 105.0 avinīto 'pi na parityājyaḥ pitṛpitāmahānuyātair asmādṛśair ayamadhipatiḥ //
Harivaṃśa
HV, 3, 74.3 pitāmahaprasādena ye hatāḥ savyasācinā //
Harṣacarita
Harṣacarita, 1, 86.1 anyedyur udite bhagavati tribhuvanaśekhare khaṇakhaṇāyamānaskhalatkhalīnakṣatanijaturagamukhakṣiptena kṣatajeneva pāṭalitavapuṣyudayācalacūḍāmaṇau jaratkṛkavākucūḍāruṇāruṇapuraḥsare virocane nātidūravartī vivicya pitāmahavimānahaṃsakulapālaḥ paryaṭannaparavaktramuccairagāyat /
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 241.1 sadbhartṛślāghayā darśayitumiva hṛdayenādāya dadhīcaṃ pitāmahādeśātsamaṃ sāvitryā punarapi brahmalokamāruroha //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kūrmapurāṇa
KūPur, 1, 27, 45.2 pitāmahaniyogena dudoha pṛthivīṃ pṛthuḥ //
Liṅgapurāṇa
LiPur, 1, 20, 38.2 etadevaṃvidhaṃ vākyaṃ pitāmahamukhodgatam //
LiPur, 1, 80, 59.1 etadvaḥ kathitaṃ sarvaṃ pitāmahamukhācchrutam /
LiPur, 1, 106, 6.1 samprāpya tuṣṭuvuḥ sarve pitāmahapurogamāḥ /
Matsyapurāṇa
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 138, 39.1 śeṣo girīśaḥ sapitāmaheśaś cotkṣubhyamāṇaḥ sa rathe'mbarasthaḥ /
MPur, 171, 15.2 pitāmahasamājñāto brahmāṇaṃ samupasthitaḥ //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
Nāṭyaśāstra
NāṭŚ, 1, 1.1 praṇamya śirasā devau pitāmahamaheśvarau /
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
Suśrutasaṃhitā
Su, Sū., 5, 32.1 pitāmahakṛtā rakṣā svastyāyurvardhatāṃ tava /
Viṣṇupurāṇa
ViPur, 1, 9, 67.2 tuṣṭuvuḥ puṇḍarīkākṣaṃ pitāmahapurogamāḥ //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
Viṣṇusmṛti
ViSmṛ, 75, 5.1 yasya pitā pitāmahaśca pretau syātāṃ sa tābhyāṃ piṇḍau dattvā pitāmahapitāmahāya dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 121.1 bhūr yā pitāmahopāttā nibandho dravyam eva vā /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 24.1 pitāmahasamaḥ sāmye prasāde giriśopamaḥ /
BhāgPur, 4, 12, 2.3 yattvaṃ pitāmahādeśādvairaṃ dustyajamatyajaḥ //
Bhāratamañjarī
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 4.0 evaṃ pitāmahādibhirapi pitṛdvāreṇa śarīrāvayavānvayataḥ //
Kathāsaritsāgara
KSS, 3, 4, 42.2 pitāmahanikhātaṃ te nidhānaṃ svīkuruṣva tat //
KSS, 3, 6, 74.2 vahniṃ smaranti sma surāḥ pitāmahanideśataḥ //
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.1 lepasambandhinaś cānye pitāmahapitāmahāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 526.0 tathā pitāmahādibhirapi pitṛdvāreṇa taccharīrāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Skandapurāṇa
SkPur, 3, 21.2 tasmātpitāmahatvaṃ te loke khyātiṃ gamiṣyati //
SkPur, 6, 6.2 pitāmahakapālasya nārdhamapy abhipūritam /
SkPur, 18, 38.2 tato devāḥ sagandharvāḥ pitāmahapuraḥsarāḥ /
SkPur, 23, 48.2 ṛṣayastuṣṭuvuścaiva pitāmahapurogamāḥ //
SkPur, 25, 6.2 pitāmahapitā brahmā tasyāpi tvaṃ pitāmahaḥ /
Tantrasāra
TantraS, 6, 25.0 atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ //
Tantrāloka
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 7.1 yugānte samanuprāpte pitāmahadinatraye /
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 103, 81.2 evaṃ saṃcintya te devāḥ pitāmahamaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 36.1 pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 146, 61.1 pitā pitāmahādyāśca pitṛke mātṛke tathā /
SkPur (Rkh), Revākhaṇḍa, 182, 61.2 caturyugasahasreṇa pitāmahadinaṃ smṛtam //