Occurrences

Bhāradvājagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 5.1 asau pitṛbhiḥ pitāmahebhiḥ prapitāmahebhiḥ sahaitat te tilodakaṃ tasmai te svadhā nama iti tilodakapradānam //
Mahābhārata
MBh, 1, 13, 43.2 jaratkārur gataḥ svargaṃ sahitaḥ svaiḥ pitāmahaiḥ //
MBh, 1, 41, 27.1 asmāsu patiteṣvatra saha pūrvaiḥ pitāmahaiḥ /
MBh, 2, 5, 8.1 kaccid ācaritāṃ pūrvair naradeva pitāmahaiḥ /
MBh, 2, 46, 1.3 yatra tad vyasanaṃ prāptaṃ pāṇḍavair me pitāmahaiḥ //
MBh, 3, 34, 70.2 vidhinā pālanaṃ bhūmer yat kṛtaṃ naḥ pitāmahaiḥ //
MBh, 12, 259, 31.1 iti caivānuśiṣṭo 'smi pūrvaistāta pitāmahaiḥ /
MBh, 14, 30, 31.2 ityuktaḥ sa tapo ghoraṃ jāmadagnyaḥ pitāmahaiḥ /
Rāmāyaṇa
Rām, Ay, 15, 5.1 pitāmahair ācaritaṃ tathaiva prapitāmahaiḥ /
Rām, Ay, 15, 6.1 yathā sma lālitāḥ pitrā yathā pūrvaiḥ pitāmahaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 60.2 ta evaikonapañcāśat sākaṃ pitṛpitāmahaiḥ //