Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇusmṛti
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 45.1 ṛtvijśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthāyābhibhāṣaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
Gautamadharmasūtra
GautDhS, 1, 5, 24.1 ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ //
GautDhS, 1, 6, 7.1 nāviproṣya strīṇām amātṛpitṛvyabhāryābhaginīnām //
GautDhS, 1, 6, 9.1 ṛtvikśvaśurapitṛvyamātulānāṃ tu yavīyasāṃ pratyutthānam abhivādyāḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 11, 2.1 ṛtvig vivāhyo rājā pitṛvyasnātakamātulāś ca //
VasDhS, 13, 41.1 ṛtvikśvaśurapitṛvyamātulān anavaravayasaḥ pratyutthāyābhivadet //
VasDhS, 19, 31.1 rājamahiṣyāḥ pitṛvyamātulān rājā bibhṛyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 11.0 ṛtvikśvaśurapitṛvyamātulān avaravayasaḥ pratyutthāyābhivadet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 4.1 ācāryaśvaśurapitṛvyamātulānāṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 36.0 pitṛvyamātulamātāmahapitāmahāḥ //
Mahābhārata
MBh, 6, 86, 9.2 pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā //
MBh, 7, 24, 25.1 sutasomastu saṃkruddhaḥ svapitṛvyam ajihmagaiḥ /
Manusmṛti
ManuS, 2, 130.1 mātulāṃś ca pitṛvyāṃś ca śvaśurān ṛtvijo gurūn /
Rāmāyaṇa
Rām, Ki, 20, 15.2 vatsyate kām avasthāṃ me pitṛvye krodhamūrchite //
Rām, Ki, 53, 20.1 dharmakāmaḥ pitṛvyas te prītikāmo dṛḍhavrataḥ /
Rām, Ki, 56, 12.1 tato mama pitṛvyeṇa sugrīveṇa mahātmanā /
Rām, Su, 56, 13.1 pitṛvyaṃ cāpi māṃ viddhi sakhāyaṃ mātariśvanaḥ /
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 62, 11.1 prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ /
Rām, Yu, 56, 3.1 pitṛvyaṃ nihataṃ śrutvā devāntakanarāntakau /
Rām, Yu, 58, 29.1 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāścāpam ādade /
Rām, Yu, 59, 2.1 pitṛvyau cāpi saṃdṛśya samare saṃniṣūditau /
Rām, Yu, 63, 40.1 varadānāt pitṛvyaste sahate devadānavān /
Rām, Yu, 74, 11.2 kathaṃ druhyasi putrasya pitṛvyo mama rākṣasa //
Rām, Yu, 77, 22.1 sa dattvā tumulaṃ yuddhaṃ pitṛvyasyendrajid yudhi /
Rām, Yu, 78, 13.1 sa pitṛvyasya saṃkruddha indrajiccharam ādade /
Amarakośa
AKośa, 2, 295.2 piturbhrātā pitṛvyaḥ syānmāturbhrātā tu mātulaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 363.2 pitā bandhuḥ pitṛvyaś ca śvaśuro guravas tathā //
KātySmṛ, 1, 848.1 bhrātrā pitṛvyamātṛbhyāṃ kuṭumbārtham ṛṇaṃ kṛtam /
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
Kūrmapurāṇa
KūPur, 2, 12, 26.3 varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ //
KūPur, 2, 12, 43.1 mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
Matsyapurāṇa
MPur, 48, 44.1 tasya bhrātā pitṛvyo yaścakāra bharaṇaṃ tadā /
Nāradasmṛti
NāSmṛ, 2, 1, 3.1 pitṛvyeṇāvibhaktena bhrātrā vā yad ṛṇaṃ kṛtam /
NāSmṛ, 2, 1, 11.2 ṛṇaṃ dadyāt pitṛvye vā jyeṣṭhe bhrātary athāpi vā //
NāSmṛ, 2, 12, 72.2 pitṛvyasakhiśiṣyastrī bhaginī tatsakhī snuṣā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
ViSmṛ, 32, 4.1 śvaśurapitṛvyamātulartvijāṃ kanīyasāṃ pratyutthānam evābhivādanam //
ViSmṛ, 36, 4.1 pitṛvyamātāmahamātulaśvaśuranṛpapatnyabhigamanaṃ gurudāragamanasamam //
Bhāratamañjarī
BhāMañj, 5, 98.2 pitāmahapitṛvyairno vṛttiḥ svāṃśena kalpyatām //
Kathāsaritsāgara
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 2, 177.2 ārabhya nijavṛttāntaṃ pitṛvyāya nyavedayat //
KSS, 2, 2, 180.1 ityuktvā sa pitṛvyastāṃ śrīdattāyārpayatpriyām /
KSS, 2, 2, 183.1 ekadā sa pitṛvyastaṃ rahaḥ śrīdattamabhyadhāt /
KSS, 2, 2, 186.2 śrīdattastatpitṛvyaśca sasainyau saparigrahau //
KSS, 2, 2, 193.1 taṃ ca caurasamākrāntaṃ sapitṛvyaparicchadam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 516.0 nanu evaṃ sati bhrātṛpitṛvyādibhiḥ saha sāpiṇḍyaṃ na syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 28.1 pitṛvyaputraḥ sāpatnaḥ paranārīsutas tathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 228, 13.1 pitrarthaṃ ca pitṛvyasya māturmātāmahasya ca /