Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 37, 9.0 tad āhur yāmīm pūrvāṃ śaṃset pitryām iti //
AB, 3, 37, 12.0 ud īratām avara ut parāsa iti pitryāḥ śaṃsati //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
Atharvaveda (Paippalāda)
AVP, 5, 4, 12.2 māṃ viśaḥ saṃmanaso juṣantāṃ pitryaṃ kṣetraṃ prati jānātv asmān //
AVP, 10, 4, 4.1 yadi yuddhaṃ yady ṛtitaṃ vo asti devainasād yadi vā pitryeṇa /
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 12, 20, 3.1 ya ādade yasya vā ghāsi pitryā stena śvayātur uta saṃbhidhehibhiḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 2.1 iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ /
AVŚ, 6, 120, 2.2 dyaur naḥ pitā pitryācchaṃ bhavāti jāmim ṛtvā māva patsi lokāt //
AVŚ, 6, 122, 2.1 tataṃ tantum anv eke taranti yeṣāṃ dattaṃ pitryam āyanena /
AVŚ, 10, 1, 12.1 devainasāt pitryān nāmagrāhāt saṃdeśyād abhiniṣkṛtāt /
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 15, 3.0 viparītaṃ pitryeṣu //
BaudhDhS, 2, 14, 1.1 pitryam āyuṣyaṃ svargyaṃ yaśasyaṃ puṣṭikarma ca //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 27.0 dakṣiṇāmukhaḥ prasavyaṃ prācīnāvītī pitryāṇi //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 11.0 prācīnāvītī pitryeṣu //
BhārŚS, 1, 1, 13.0 viparītaṃ pitryāṇi //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
Chāndogyopaniṣad
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gautamadharmasūtra
GautDhS, 2, 9, 20.1 trīn kumāryṛtūn atītya svayaṃ yujyetāninditenotsṛjya pitryān alaṃkārān //
GautDhS, 3, 10, 27.1 vibhaktajaḥ pitryam eva //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 3.0 āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
Gopathabrāhmaṇa
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
Kauśikasūtra
KauśS, 5, 9, 14.1 pitryeṣu vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 27.0 viparyasya pitryeṣu tu sakṛd dakṣiṇā ca //
Kāṭhakasaṃhitā
KS, 11, 10, 71.0 athaitā mārutīś catasraḥ pitryās tāsāṃ tisṛbhiḥ pracaranti ny ekāṃ dadhaty ṛco 'nuvākyā yajūṃṣi yājyāḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 9.0 indra indriyaṃ pitryāṃ bandhutām //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 2.0 aindrī vaiśvadevī prājāpatyā pitryeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 9.0 paitṛkeṇa pitryam //
Vaitānasūtra
VaitS, 2, 5, 8.1 pitryāyām ājyabhāgāntaṃ daivāvṛt /
VaitS, 2, 5, 12.2 pitryāyāṃ prāṅmukho brahmā hutvā homān purogamān /
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
Vasiṣṭhadharmasūtra
VasDhS, 3, 68.1 pradeśinyaṅguṣṭhayor antarā pitryam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 15.1 yajñopavītī karmāṇi kuryāt prācīnāvītī pitryāṇy ācāntodako 'hasan //
VārŚS, 1, 1, 1, 78.1 prasavyaṃ pitryāṇi //
Āpastambagṛhyasūtra
ĀpGS, 1, 7.1 aparapakṣe pitryāṇi //
ĀpGS, 1, 14.1 dakṣiṇāgraiḥ pitryeṣu //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 1, 19.0 etat pitryaṃ pṛṣadājyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 17.0 antareṇa ghṛtayājye dakṣiṇe mārjālīye pitryā //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 1, 15.2 etaddhāsyāḥ pitryam anatiriktam /
ŚBM, 13, 8, 1, 19.10 apasalavi pitryaṃ hi karma //
ŚBM, 13, 8, 2, 2.3 daivaṃ tat pitryam ca vyākaroti /
ŚBM, 13, 8, 2, 4.5 daivaṃ caiva tat pitryaṃ ca vyākaroti //
ŚBM, 13, 8, 2, 9.4 daivaṃ caiva tat pitryam ca vyākaroti //
ŚBM, 13, 8, 3, 1.4 daivaṃ caiva tat pitryaṃ ca vyākaroti /
ŚBM, 13, 8, 3, 6.4 daivaṃ caiva tat pitryaṃ ca vyākaroti //
ŚBM, 13, 8, 3, 10.2 etaddhāsyāḥ pitryam anatiriktam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 10, 9.1 raudraṃ tu rākṣasaṃ pitryam āsuraṃ cābhicārikam /
ŚāṅkhGS, 4, 10, 2.0 pitryāṃ diśam īkṣamāṇaḥ //
Ṛgveda
ṚV, 1, 71, 10.1 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 2, 42, 2.2 pitryām anu pradiśaṃ kanikradat sumaṅgalo bhadravādī vadeha //
ṚV, 3, 39, 2.2 bhadrā vastrāṇy arjunā vasānā seyam asme sanajā pitryā dhīḥ //
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 56, 23.1 bhūri cakra marutaḥ pitryāṇy ukthāni yā vaḥ śasyante purā cit /
ṚV, 7, 72, 2.2 yuvor hi naḥ sakhyā pitryāṇi samāno bandhur uta tasya vittam //
ṚV, 7, 86, 5.1 ava drugdhāni pitryā sṛjā no 'va yā vayaṃ cakṛmā tanūbhiḥ /
ṚV, 8, 20, 13.2 vayo na pitryaṃ sahaḥ //
ṚV, 8, 30, 3.2 mā naḥ pathaḥ pitryān mānavād adhi dūraṃ naiṣṭa parāvataḥ //
ṚV, 8, 48, 7.1 iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ /
ṚV, 10, 8, 8.1 sa pitryāṇy āyudhāni vidvān indreṣita āptyo abhy ayudhyat /
ṚV, 10, 56, 6.2 svām prajām pitaraḥ pitryaṃ saha āvareṣv adadhus tantum ātatam //
ṚV, 10, 115, 6.1 vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase /
Carakasaṃhitā
Ca, Sū., 25, 17.2 pitryā mehādayaścoktā rogāstāvatra kāraṇam //
Mahābhārata
MBh, 1, 1, 64.6 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa /
MBh, 1, 111, 15.3 pitryād ṛṇād anirmukta idānīm asmi tāpasāḥ /
MBh, 1, 111, 15.4 pitryād ṛṇād anirmuktastena tapye tapodhanāḥ //
MBh, 1, 113, 10.27 pitryād ṛṇād anirmuktaḥ pūrvam evākṛtastriyaḥ /
MBh, 1, 195, 17.2 pitryo 'ṃśaḥ śakya ādātum api vajrabhṛtā svayam //
MBh, 2, 44, 4.1 labdhaśca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate /
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 5, 1, 15.1 pitryaṃ hi rājyaṃ viditaṃ nṛpāṇāṃ yathāpakṛṣṭaṃ dhṛtarāṣṭraputraiḥ /
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 29, 29.2 asmin pade yudhyatāṃ no vadho 'pi ślāghyaḥ pitryaḥ pararājyād viśiṣṭaḥ /
MBh, 5, 53, 7.1 pitryaṃ rājyaṃ mahārāja kuravaste sajāṅgalāḥ /
MBh, 5, 93, 53.1 pitryaṃ tebhyaḥ pradāyāṃśaṃ pāṇḍavebhyo yathocitam /
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 7, 62, 16.2 yat pitryād bhraṃśitā rājyāt tvayehāmiṣagṛddhinā //
MBh, 7, 101, 38.1 nihate cedirāje tu tat khaṇḍaṃ pitryam āviśat /
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 41.1 yācyamāno mayā mūḍha pitryam aṃśaṃ na ditsasi /
MBh, 12, 224, 15.1 pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 47, 5.2 ānupūrvyeṇa kasteṣāṃ pitryaṃ dāyādyam arhati //
MBh, 13, 48, 41.1 pitryaṃ vā bhajate śīlaṃ mātṛjaṃ vā tathobhayam /
MBh, 13, 70, 10.1 pitryeṇāśruprapātena nāciketaḥ kurūdvaha /
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 6, 7.2 pitryam asmi tava kṣetraṃ bahu manye ca te bhṛśam /
Manusmṛti
ManuS, 1, 66.1 pitrye rātryahanī māsaḥ pravibhāgas tu pakṣayoḥ /
ManuS, 2, 58.2 kāyatraidaśikābhyāṃ vā na pitryeṇa kadācana //
ManuS, 2, 59.2 kāyam aṅgulimūle 'gre devaṃ pitryaṃ tayor adhaḥ //
ManuS, 2, 189.1 vratavad devadaivatye pitrye karmaṇy atharṣivat /
ManuS, 3, 149.2 pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 188.1 nimantrito dvijaḥ pitrye niyatātmā bhavet sadā /
ManuS, 4, 124.2 sāmavedaḥ smṛtaḥ pitryas tasmāt tasyāśucir dhvaniḥ //
ManuS, 9, 91.1 alaṃkāraṃ nādadīta pitryaṃ kanyā svayaṃvarā /
ManuS, 9, 104.1 jyeṣṭha eva tu gṛhṇīyāt pitryaṃ dhanam aśeṣataḥ /
ManuS, 9, 161.1 eka evaurasaḥ putraḥ pitryasya vasunaḥ prabhuḥ /
ManuS, 9, 162.2 auraso vibhajan dāyaṃ pitryaṃ pañcamam eva vā //
ManuS, 9, 187.3 tayor yad yasya pitryaṃ syāt tat sa gṛhṇīta netaraḥ //
ManuS, 9, 212.1 ūrdhvaṃ vibhāgāj jātas tu pitryam eva hared dhanam /
ManuS, 10, 59.1 pitryaṃ vā bhajate śīlaṃ mātur vobhayam eva vā /
Rāmāyaṇa
Rām, Bā, 27, 7.2 pitryaṃ saumanasaṃ caiva vidhūtamakarāv ubhau //
Rām, Ay, 8, 23.2 yadi ced bharato dharmāt pitryaṃ rājyam avāpsyati //
Rām, Ay, 20, 36.2 uvāca pitrye vacane vyavasthitaṃ nibodha mām eṣa hi saumya satpathaḥ //
Rām, Ay, 97, 13.1 tad idaṃ śāśvataṃ pitryaṃ sarvaṃ sacivamaṇḍalam /
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ay, 100, 7.1 pitryaṃ rājyaṃ samutsṛjya sa nārhati narottama /
Rām, Utt, 36, 37.2 pitrye pade kṛto rājā sugrīvo vālinaḥ pade //
Saundarānanda
SaundĀ, 3, 15.2 pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā //
Saṅghabhedavastu
SBhedaV, 1, 188.0 yāvad apareṇa samayena karṇo rājā kālagataḥ bharadvājakumāro rājyaiśvaryādhipatye pratiṣṭhāpitaḥ pitryaṃ rājyaṃ kārayati yāvad apareṇa samayena gautamo ṛṣir upadhyāyāsya kathayati upādhyāya na śaknomi āraṇyakābhir oṣadhībhir yāpayituṃ grāmāntaṃ samavasarāmīti sa kathayati putra śobhanaṃ grāme vā araṇye vā prativasatā riṣiṇā sarvathā indriyāṇi rakṣitavyānīti gaccha tvaṃ potalasāmantakena śākhāparṇakuṭiṃ kṛtvā vāsaṃ kalpaya evam upādhyāya ity uktvā gautama riṣiḥ potalakasāmantakena śākhāparṇakuṭiṃ kṛtvā avasthitaḥ tena khalu samayena potalake nagare bhadrā nāma rūpājīvanī prativasati mṛṇālaś ca nāmnā dhūrtapuruṣaḥ tena vastrālaṃkāram anupreṣitaṃ paricāraṇāya sā tadvastrālaṃkāraṃ prāvṛtya samprasthitā anyatamaś ca puruṣaḥ pañcakārṣāpaṇaśatāny ādāyopasthitaḥ bhadre āgaccha paricāraya iti sā saṃlakṣayati yadi gamiṣyāmi pañcakārṣāpaṇaśatāni lapsye adākṣiṇyaṃ caitad gṛhāgataṃ pratyākhyāyānyatra gamanam iti tayā preṣyadārikābhihitā gaccha mṛṇālasya kathaya āryā kathayati na tāvad ahaṃ sajjā paścād āgamiṣyāmīti tayāpi tasya gatvārocitaṃ so 'pi puruṣo bahukaraṇīyaḥ sa tāṃ paricārya prathama eva yāme prakrāntaḥ //
Amarakośa
AKośa, 2, 430.1 havyakavye daivapitrye anne pātraṃ sruvādikam /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 69.1 etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā /
BKŚS, 2, 90.2 pitryam āsanam adhyāstāṃ nyāsaṃ pratyarpitaṃ mayā //
BKŚS, 18, 98.2 pitryaṃ śreṣṭhipadaṃ kṛtvā gṛhaṃ yāhīty abhāṣata //
BKŚS, 18, 558.1 sā tu suprabhayā nītvā pitryaṃ viśvāvasoḥ puram /
Daśakumāracarita
DKCar, 2, 8, 177.0 ahaṃ tu taṃ nayāvaliptam aśmakanayenaivonmūlya bālamenaṃ pitrye pade pratiṣṭhāpayeyam iti pratijñāya kathamasyaināṃ kṣudhaṃ kṣapayeyam ityacintayam //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
DKCar, 2, 8, 255.0 ato vasantabhānuṃ parājitya vidarbhādhipateranantavarmaṇastanayaṃ bhāskaravarmāṇaṃ pitrye pade sthāpayitumalamasmi //
DKCar, 2, 8, 280.0 tato 'haṃ tadaśmakendrarājyaṃ rājasūnusād vidhāya tadrakṣaṇārthaṃ maulān svānadhikāriṇo niyujyātmībhūtenāśmakendrasainyena ca sākaṃ vidarbhānabhyetya rājadhānyāṃ taṃ rājatanayaṃ bhāskaravarmāṇamabhiṣicya pitrye pade nyaveśayam //
Harivaṃśa
HV, 15, 62.1 āhicchatraṃ svakaṃ rājyaṃ pitryaṃ prāpya mahādyutiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 573.2 āhṛtya strīdhanaṃ tatra pitryarṇaṃ śodhayen manuḥ //
KātySmṛ, 1, 841.1 paitāmahaṃ ca pitryaṃ ca yac cānyat svayam arjitam /
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
KātySmṛ, 1, 851.1 pitryaṃ pitryarṇasaṃśuddham ātmīyaṃ cātmanā kṛtam /
KātySmṛ, 1, 858.1 labhetāṃśaṃ sa pitryaṃ tu pitṛvyāt tasya vā sutāt /
Kūrmapurāṇa
KūPur, 2, 12, 11.2 prācīnāvītamityuktaṃ pitrye karmaṇi yojayet //
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 20, 11.1 sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
Liṅgapurāṇa
LiPur, 1, 4, 11.2 triṃśadye mānuṣā māsāḥ pitryo māsastu sa smṛtaḥ //
LiPur, 1, 4, 12.2 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
LiPur, 1, 66, 9.1 rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ /
LiPur, 1, 85, 231.2 daive karmaṇi pitrye vā śivaloke mahīyate //
LiPur, 1, 88, 93.1 daive karmaṇi pitrye vā sa yāti paramāṃ gatim //
Matsyapurāṇa
MPur, 17, 37.1 svādhyāyaṃ śrāvayetpitryaṃ purāṇānyakhilāni ca /
MPur, 17, 57.2 dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate //
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 142, 6.1 pitrye rātryahanī māsaḥ pravibhāgas tayoḥ punaḥ /
MPur, 142, 7.1 triṃśadye mānuṣā māsāḥ pitryo māsaḥ sa ucyate /
MPur, 142, 7.3 pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate //
Nāradasmṛti
NāSmṛ, 2, 13, 1.1 vibhāgo 'rthasya pitryasya putrair yatra prakalpyate /
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 103.2 pitryaṃ pavitramāyuṣyaṃ baddhamūtraṃ virūkṣaṇam //
Su, Śār., 10, 53.1 athāsmai pañcaviṃśativarṣāya dvādaśavarṣāṃ patnīmāvahet pitryadharmārthakāmaprajāḥ prāpsyatīti //
Viṣṇupurāṇa
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 13, 2.1 yugmān devāṃśca pitryāṃśca samyaksavyakramāddvijān /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 6, 1, 27.2 kariṣyanti kalau prāpte na ca pitryodakakriyām //
Viṣṇusmṛti
ViSmṛ, 59, 23.1 pitṛtarpaṇaṃ pitryaḥ //
ViSmṛ, 62, 4.1 tarjanīmūle pitryam //
ViSmṛ, 64, 31.1 tadanantaraṃ pitryeṇa pitṝṇām //
ViSmṛ, 64, 40.1 snāto 'dhikārī bhavati daive pitrye ca karmaṇi /
Yājñavalkyasmṛti
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
Bhāratamañjarī
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
Garuḍapurāṇa
GarPur, 1, 83, 70.1 yāvanto jñātayaḥ pitryā bāndhavāḥ suhṛdastathā /
Kathāsaritsāgara
KSS, 2, 1, 18.1 citraṃ tasminsamārūḍhe pitryaṃ siṃhāsanaṃ nṛpe /
KSS, 5, 1, 114.2 pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 351.1 vratavad devadaivatye pitrye karmaṇyatharṣivat /
Tantrāloka
TĀ, 6, 131.1 abdaṃ pitryastvahorātra udagdakṣiṇato 'yanāt /
TĀ, 6, 138.1 pitryaṃ varṣaṃ divyadinamūcurbhrāntā hi te mudhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 7.0 prācīnāpavītī pitryāṇi //
ŚāṅkhŚS, 1, 1, 14.0 dakṣiṇānyāyāni pitryāṇi //
ŚāṅkhŚS, 2, 14, 3.0 atharya pituṃ me pāhi pitryān mā bhayāt pāhīty anvāhāryapacanam //
ŚāṅkhŚS, 2, 15, 4.3 atharya pituṃ me 'jugupas taṃ me pāhyeva pitryān mā bhayād ajugupas tasmān mā pāhy evety anvāhāryapacanam //
ŚāṅkhŚS, 4, 6, 2.0 paścāt tu pitryāyām //