Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 24.1 svādutiktakaṣāyatvāt pittahṛt kaphahṛttu sā /
BhPr, 6, 2, 25.0 pittakṛt kaṭukāmlatvād vātakṛnna kathaṃ śivā //
BhPr, 6, 2, 31.1 unmīlinī buddhibalendriyāṇāṃ nirmūlinī pittakaphānilānām /
BhPr, 6, 2, 32.1 annapānakṛtān doṣān vātapittakaphodbhavān /
BhPr, 6, 2, 33.1 lavaṇena kaphaṃ hanti pittaṃ hanti saśarkarā /
BhPr, 6, 2, 35.2 pittādhiko garbhavatī ca nārī vimuktaraktastvabhayāṃ na khādet //
BhPr, 6, 2, 37.1 vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut /
BhPr, 6, 2, 41.1 hanti vātaṃ tadamlatvātpittaṃ mādhuryaśaityataḥ /
BhPr, 6, 2, 44.1 triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
BhPr, 6, 2, 57.2 pittapraśamanī sā tu śuṣkā pittaprakopiṇī //
BhPr, 6, 2, 57.2 pittapraśamanī sā tu śuṣkā pittaprakopiṇī //
BhPr, 6, 2, 61.2 uṣṇaṃ pittakaraṃ rūkṣaṃ śvāsaśūlakṛmīnharet //
BhPr, 6, 2, 66.1 rūkṣaṃ pittakaraṃ bhedi kaphavātodarāpaham /
BhPr, 6, 2, 72.2 vātaśleṣmaharo grāhī vātaghnaḥ śleṣmapittahṛt //
BhPr, 6, 2, 74.3 gulmaplīhodarānāhaśūlaghnaṃ pittakopanam //
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 102.2 śūlagulmodarānāhakṛmighnaṃ pittavardhanam //
BhPr, 6, 2, 111.2 pittodarasamīrārśograhaṇīgulmaśūlahṛt /
BhPr, 6, 2, 120.2 kaṣāyo viṣapittaghnaḥ karṇarukkaphahṛt saraḥ //
BhPr, 6, 2, 126.0 madhurau pittadāhāsrakārśyavātakṣayāpahau //
BhPr, 6, 2, 137.2 bṛṃhaṇaṃ vātadāhāsrapittaśoṣajvarāpaham //
BhPr, 6, 2, 141.2 prāṇaiśvaryakarī mūrchāraktapittavināśinī //
BhPr, 6, 2, 142.2 vṛṣyā pittāsraśamanī kṣatakāsakṣayāpahā //
BhPr, 6, 2, 146.2 susnigdhā śukralā keśyā svaryā pittānilāsrajit /
BhPr, 6, 2, 147.2 kāmpillaḥ kaphapittāsrakṛmigulmodaravraṇān /
BhPr, 6, 2, 150.2 tatphalaṃ sraṃsanaṃ rucyaṃ kuṣṭhapittakaphāpaham //
BhPr, 6, 2, 154.1 bhedinī dīpanī hṛdyā kaphapittajvarāpahā /
BhPr, 6, 2, 170.2 pakvātisārapittāsrakaphakaṇṭhāmayāpahā //
BhPr, 6, 2, 179.2 kṛmikaṇḍūviṣānāhakaphapittāsrakuṣṭhanut //
BhPr, 6, 2, 189.2 tṛṣṇātīsārapittāsraviṣakrimivisarpajit //
BhPr, 6, 2, 194.2 kusumbhaṃ vātalaṃ kṛcchraraktapittakaphāpaham //
BhPr, 6, 2, 196.1 anuṣṇā kaphapittāsrahikkākāsajvarapraṇut /
BhPr, 6, 2, 199.1 haridrā kaṭukā tiktā rūkṣoṣṇā kaphapittanut /
BhPr, 6, 2, 201.2 pittahṛnmadhurā tiktā sarvakaṇḍūvināśinī //
BhPr, 6, 2, 210.1 viṣṭambhahṛddhimā rucyā sarā śleṣmāsrapittanut /
BhPr, 6, 2, 213.1 cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ /
BhPr, 6, 2, 216.2 kaphapittātisārāmaviṣakāsavamikrimīn //
BhPr, 6, 2, 219.1 lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut /
BhPr, 6, 2, 219.2 kaṣāyo raktapittāsṛgjvarātīsāraśothahṛt //
BhPr, 6, 2, 233.1 tanmajjā madhuro vṛṣyo bṛṃhaṇo vātapittahā /
BhPr, 6, 2, 233.2 vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt //
BhPr, 6, 2, 258.2 ṭaṅkaṇaṃ vahnikṛdrūkṣaṃ kaphahṛd vātapittakṛt //
BhPr, 6, Karpūrādivarga, 2.2 surabhir madhuras tiktaḥ kaphapittaviṣāpahaḥ //
BhPr, 6, Karpūrādivarga, 17.1 raktaṃ śītaṃ guru svādu charditṛṣṇāsrapittahṛt /
BhPr, 6, Karpūrādivarga, 19.1 pataṃgaṃ madhuraṃ śītaṃ pittaśleṣmavraṇāsranut /
BhPr, 6, Karpūrādivarga, 41.1 mādhuryācchamayedvātaṃ kaṣāyatvācca pittahā /
BhPr, 6, Karpūrādivarga, 62.1 rūkṣoṣṇā śleṣmapittāsrakaṇḍūśvāsatṛṣāpahā /
BhPr, 6, Karpūrādivarga, 67.1 uktā dārusitā svādvī tiktā cānilapittahṛt /
BhPr, 6, Karpūrādivarga, 71.2 daurgandhyakuṣṭhavīsarpakaphapittaviṣāpaham //
BhPr, 6, Karpūrādivarga, 73.2 laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham //
BhPr, 6, Karpūrādivarga, 85.1 stambhanaṃ jvaranud bhrāntimadajit kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 88.1 madhuraṃ jvarahṛd vāntimadanut kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 91.1 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
BhPr, 6, Karpūrādivarga, 98.1 murā tiktā himā svādvī laghvī pittānilāpahā /
BhPr, 6, Karpūrādivarga, 102.2 priyaṅguḥ śītalā tiktā tuvarānilapittahṛt //
BhPr, 6, Karpūrādivarga, 104.2 vibandhādhmānabalakṛt saṃgrāhi kaphapittajit //
BhPr, 6, Karpūrādivarga, 124.2 kaphapittāsravīsarpakuṣṭhakaṇḍūviṣapraṇut //
BhPr, 6, Karpūrādivarga, 128.2 viṣavraṇaharā kaṇḍūkaphapittāsrakuṣṭhanut //
BhPr, 6, Karpūrādivarga, 130.1 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
BhPr, 6, Karpūrādivarga, 131.3 cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut //
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 13.2 śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt /
BhPr, 6, Guḍūcyādivarga, 17.2 vātapittatṛṣāraktakṣayamūtravibandhanut //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 22.2 pittātisārahṛtkaṇṭhyaṃ phalaṃ hikkāsrapittahṛt //
BhPr, 6, Guḍūcyādivarga, 26.3 grāhī tikto'nilaśleṣmapittakāsapraṇāśanaḥ //
BhPr, 6, Guḍūcyādivarga, 42.2 śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu /
BhPr, 6, Guḍūcyādivarga, 48.1 pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham /
BhPr, 6, 8, 20.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
BhPr, 6, 8, 26.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 6, 8, 33.2 yasadaṃ tuvaraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 6, 8, 42.1 kaphaṃ pittaṃ garaṃ śūlaṃ śothārśaḥplīhapāṇḍutāḥ /
BhPr, 6, 8, 47.2 chardiṃ ca pīnasaṃ pittaṃ śvāsaṃ kāsaṃ vyapohati //
BhPr, 6, 8, 68.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 6, 8, 71.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 6, 8, 105.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 6, 8, 130.3 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 6, 8, 137.2 srotoñjanaṃ smṛtaṃ svādu cakṣuṣyaṃ kaphapittanut //
BhPr, 6, 8, 140.0 ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
BhPr, 6, 8, 142.1 sphaṭikā tu kaṣāyoṣṇā vātapittakaphavraṇān /
BhPr, 6, 8, 143.3 rājāvarttaḥ kaṭustiktaḥ śiśiraḥ pittanāśanaḥ /
BhPr, 6, 8, 155.2 kṛṣṇamṛt kṣatadāhāsrapradaraśleṣmapittanut //
BhPr, 6, 8, 157.3 karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //
BhPr, 6, 8, 158.2 śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //
BhPr, 7, 3, 52.2 vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /
BhPr, 7, 3, 68.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 7, 3, 81.1 yaśadaṃ ca saraṃ tiktaṃ śītalaṃ kaphapittahṛt /
BhPr, 7, 3, 103.1 kaphaṃ pittaṃ garaṃ śūlaṃ śophārśaḥplīhapāṇḍutāḥ /
BhPr, 7, 3, 119.1 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /
BhPr, 7, 3, 124.2 guru netrahitaṃ rūkṣaṃ kaphapittaharaṃ param //
BhPr, 7, 3, 201.1 tiktaṃ kaṣāyaṃ kaṭu hiṅgulaṃ syānnetrāmayaghnaṃ kaphapittahāri /
BhPr, 7, 3, 204.1 aśuddho gandhakaḥ kuryātkuṣṭhaṃ pittarujāṃ bhramam /
BhPr, 7, 3, 227.2 kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān //
BhPr, 7, 3, 231.2 bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //
BhPr, 7, 3, 234.2 lekhanaṃ bhedanaṃ śītaṃ cakṣuṣyaṃ kaphapittahṛt /