Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 5, 43.1 ratnāni śikhipittaṃ ca mahāratnasamanvitam /
ĀK, 1, 9, 9.1 sārdramāyūrapittena bhāvayedātape dinam /
ĀK, 1, 9, 31.1 mayūrapittaṃ tailaṃ ca lipetsarṣapasaṃbhavam /
ĀK, 1, 9, 31.2 abhāve tailapittasya cūlikālavaṇaṃ balim //
ĀK, 1, 14, 42.8 jīrṇaṃ kṣvelaṃ śarīre cetpittāntaṃ vamanaṃ priye //
ĀK, 1, 14, 47.1 napuṃsakā gadakṣīṇāḥ pittakrodhādhikāstathā /
ĀK, 1, 15, 384.2 jayā kārpāsamatsyākṣīpatrayuktā ca pittanut //
ĀK, 1, 15, 411.1 sarvasvāduyutā siddhā pittaghnī vīryavardhanī /
ĀK, 1, 15, 413.1 śatastrīgamane śaktiḥ pittahṛtpuṣṭivardhanam /
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 462.1 madhuraṃ laghu pittaghnaṃ palalaṃ jāṅgalaṃ hitam /
ĀK, 1, 15, 547.1 pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
ĀK, 1, 17, 89.1 raktapittaṃ ca pittāni grahaṇīchardyarocakān /
ĀK, 1, 19, 37.1 śleṣmā kṣīṇataro vāyoḥ kopaḥ pittacayastadā /
ĀK, 1, 19, 43.2 prakṣīyate tadā vāyuḥ pittaṃ kupyati pārvati //
ĀK, 1, 19, 44.1 divāniśādimadhyānte śleṣmapittasamīraṇāḥ /
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //
ĀK, 1, 19, 163.1 taptāṅgānāṃ nṛṇāṃ pittaṃ citaṃ vṛṣṭau tu śārade /
ĀK, 1, 19, 163.2 sutarāṃ kupyati tadā tasmātpittāpanuttaye //
ĀK, 1, 19, 164.1 pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
ĀK, 1, 19, 172.2 svādan svādaṃścekṣudaṇḍān pittaghnamadirāmapi //
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
ĀK, 1, 19, 188.1 āmāśayāccyutaṃ tacca pittaṃ bhavati nirmalam /
ĀK, 1, 19, 196.2 rasasya kiṭṭaṃ śleṣmā syādasṛjaḥ pittameva ca //
ĀK, 1, 19, 208.2 pittābhimūrchite vāyau samāne tīkṣṇapāvakaḥ //
ĀK, 1, 19, 209.1 asamyagbahu vā bhuktaṃ pacecchīghraṃ tu pittajān /
ĀK, 1, 20, 136.1 śītalīkaraṇākhyo'yaṃ yogastu jvarapittahṛt /
ĀK, 1, 20, 148.1 eṣā hi vāruṇī vidyā viṣapittajvarāpahā /
ĀK, 1, 22, 3.2 vandākastiktatuvaraḥ kaphapittaśramāpahaḥ //
ĀK, 1, 23, 33.2 sārdraṃ mayūrapittena bhāvayedātape dinam //
ĀK, 1, 23, 130.1 tathā mānavapittena lolayedgandhakaṃ punaḥ /
ĀK, 1, 23, 379.2 gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam //
ĀK, 1, 23, 379.2 gopittaṃ śikhipittaṃ ca kāṃkṣīkāsīsasaṃyutam //
ĀK, 1, 23, 670.2 tadbhasma tu punaḥ paścādgopittena tu mardayet //
ĀK, 1, 24, 81.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
ĀK, 2, 1, 26.1 ādāya matsyapittena saptadhā bhāvyamātape /
ĀK, 2, 1, 79.1 saptadhā dadhyajāpittairgharme tāpyaṃ viśuddhaye /
ĀK, 2, 1, 195.1 cakṣuṣyaṃ raktapittaghnaṃ viṣahidhmāvamipraṇut /
ĀK, 2, 1, 211.1 śilājaṃ pāṇḍurogaghnaṃ viśeṣātpittarogajit /
ĀK, 2, 1, 235.2 pittapradaḥ śoṇitasannipātaśūlādivātāmayanāśakaśca //
ĀK, 2, 1, 240.1 rasakaḥ sarvadoṣaghnaḥ kaphapittavināśanaḥ /
ĀK, 2, 1, 260.2 pittavraṇādhmānavibandhanaghnaḥ śleṣmodarārtikrimigulmahārī /
ĀK, 2, 1, 288.2 netryaṃ hidhmāvamicchardikaphapittāsrakopanut //
ĀK, 2, 1, 296.1 puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
ĀK, 2, 1, 314.2 gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //
ĀK, 2, 1, 320.1 vātapittaharaḥ sphoṭakaṇḍūtivraṇanāśanaḥ /
ĀK, 2, 1, 331.2 loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //
ĀK, 2, 3, 33.1 vayasaḥ sthāpanaṃ śītaṃ lekhanaṃ vātapittajit /
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
ĀK, 2, 5, 81.2 lekhanaṃ vātahṛcchītaṃ kṛmipittakaphapraṇut //
ĀK, 2, 6, 19.2 mehapāṇḍujvaraśleṣmavātapittapradau smṛtau //
ĀK, 2, 7, 18.1 kṛmikoṣṭhaharaṃ vātapittaghnaṃ bhojane hitam /
ĀK, 2, 7, 23.2 kaphajitpittaśamanaṃ madhuraṃ dāhamehanut //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 8, 30.1 pravālo madhurāmlaśca kaphapittādidoṣanut /
ĀK, 2, 8, 39.2 āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //
ĀK, 2, 8, 148.2 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ //
ĀK, 2, 8, 175.2 śītoṣṇavīryam akṣṇaḥ pittaṃ vātaṃ nihanti śophaghnam //
ĀK, 2, 8, 211.2 marutpittaharo vṛṣyo vimalo'tirasāyanaḥ //
ĀK, 2, 9, 21.1 somavallī kaṭuḥ śītā madhurā pittadāhanut /
ĀK, 2, 9, 82.1 pittajvaraharā sadyaḥ supatraphalasaṃyutā /
ĀK, 2, 10, 3.2 kṛmiśoṣodaraghnī ca pittajvaraharā tu sā //
ĀK, 2, 10, 14.1 girikarṇī himā tiktā pittopadravanāśinī /
ĀK, 2, 10, 20.1 ākhukarṇī kaṭūṣṇā ca kaphapittaharā sarā /
ĀK, 2, 10, 22.1 vārāhī tiktakaṭukā viṣapittakaphāpahā /
ĀK, 2, 10, 31.1 gulmapittodaraśleṣmakṛmikuṣṭhajvarāpahā /
ĀK, 2, 10, 35.1 gojihvā kaṭukā tīvrā śītalā pittanāśinī /
ĀK, 2, 10, 37.2 kākatuṇḍī ca madhurā śiśirā pittahāriṇī //
ĀK, 2, 10, 40.2 lajjāluśca kaṭuḥ śītā pittātīsāranāśinī //
ĀK, 2, 10, 47.1 raktapradaradoṣaghnī pāṇḍupittapramardanī /