Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 12, 1.5 iti te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ sudhṛtāṃ dhārayeyuḥ sugopāyitāṃ gopāyeyuḥ sukelāyitāṃ kelāyeyuḥ mā khalvasyāḥ kācidduḥkhā vedanā duḥkho vā sparśa utpadyeta cakṣuṣo vā śrotrato vā ghrāṇato vā jihvāto vā kāyato vā manasto vā vātato vā pittato vā śleṣmato vā saṃnipātato vā daṃśato vā maśakato vā sarīsṛpato vā manuṣyato vā amanuṣyato vā āpātato vā utpātato vā aniṣṭanipātaḥ śarīre nipatet /
Carakasaṃhitā
Ca, Sū., 17, 26.1 vātācchūlaṃ bhramaḥ kampaḥ pittāddāho madastṛṣā /
Ca, Sū., 17, 116.1 pittādevoṣmaṇaḥ paktirnarāṇāmupajāyate /
Ca, Sū., 24, 20.2 pittāt pītāsitaṃ raktaṃ styāyatyauṣṇyāccireṇa ca //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Indr., 9, 5.2 so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute //
Ca, Cik., 3, 71.1 kaphapittāttrikagrāhī pṛṣṭhādvātakaphātmakaḥ /
Ca, Cik., 3, 71.2 vātapittācchirogrāhī trividhaḥ syāttṛtīyakaḥ //
Mahābhārata
MBh, 3, 212, 13.2 śleṣmaṇaḥ sphaṭikaṃ tasya pittān marakataṃ tathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 9.1 pittāj jvarātisārāntardāhatṛṭpralayādayaḥ /
AHS, Sū., 8, 26.2 pittād vidagdhaṃ tṛṇmohabhramāmlodgāradāhavat //
AHS, Sū., 16, 14.1 niśyanyathā vātakaphād rogāḥ syuḥ pittato divā /
AHS, Sū., 27, 40.2 pittāt pītāsitaṃ visram askandyauṣṇyāt sacandrikam //
AHS, Sū., 29, 6.2 śūlaṃ narte 'nilād dāhaḥ pittācchophaḥ kaphodayāt //
AHS, Śār., 1, 11.2 pūyābhaṃ raktapittābhyāṃ kṣīṇaṃ mārutapittataḥ //
AHS, Śār., 5, 17.1 so 'mlābhilāṣī puruṣaḥ pittān maraṇam aśnute /
AHS, Nidānasthāna, 2, 71.1 grāhī pittānilān mūrdhnas trikasya kaphapittataḥ /
AHS, Nidānasthāna, 3, 24.2 pittāt pītākṣikaphatā tiktāsyatvaṃ jvaro bhramaḥ //
AHS, Nidānasthāna, 5, 17.1 kaṇṭhoddhvaṃsaḥ svarabhraṃśaḥ pittāt pādāṃsapāṇiṣu /
AHS, Nidānasthāna, 5, 25.2 pittāt tālugale dāhaḥ śoṣa uktāvasūyanam //
AHS, Nidānasthāna, 5, 33.2 pittāt kṣārodakanibhaṃ dhūmraṃ haritapītakam //
AHS, Nidānasthāna, 5, 41.2 pittāt tṛṣṇā bhramo mūrchā dāhaḥ svedo 'mlakaḥ klamaḥ //
AHS, Nidānasthāna, 5, 45.2 vātāt pittāt kaphāt tṛṣṇā saṃnipātād rasakṣayāt //
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 6, 14.1 vātāt pittāt kaphāt sarvaiścatvāraḥ syur madātyayāḥ /
AHS, Nidānasthāna, 6, 19.1 pittād dāhajvarasvedamohātīsāratṛḍbhramāḥ /
AHS, Nidānasthāna, 7, 9.2 śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ //
AHS, Nidānasthāna, 7, 58.1 vātena todaḥ pāruṣyaṃ pittād asitaraktatā /
AHS, Nidānasthāna, 9, 7.1 saṃjāyate 'śmarī ghorā pittād goriva rocanā /
AHS, Nidānasthāna, 10, 1.3 pramehā viṃśatis tatra śleṣmato daśa pittataḥ /
AHS, Nidānasthāna, 11, 7.2 raktatāmrāsitaḥ pittāt tṛṇmohajvaradāhavān //
AHS, Nidānasthāna, 11, 24.2 pakvodumbarasaṃkāśaḥ pittād dāhoṣmapākavān //
AHS, Nidānasthāna, 11, 44.2 pittād dāho 'mlako mūrchāviḍbhedasvedatṛḍjvarāḥ //
AHS, Nidānasthāna, 13, 10.2 pittāddharitapītābhasirāditvaṃ jvaras tamaḥ //
AHS, Nidānasthāna, 13, 19.1 vātapittād bhramas tṛṣṇā strīṣvaharṣo mṛdur jvaraḥ /
AHS, Nidānasthāna, 13, 33.1 pītaraktāsitābhāsaḥ pittād ātāmraromakṛt /
AHS, Nidānasthāna, 13, 48.2 pittād drutagatiḥ pittajvaraliṅgo 'tilohitaḥ //
AHS, Nidānasthāna, 13, 50.2 vātapittāj jvaracchardimūrchātīsāratṛḍbhramaiḥ //
AHS, Nidānasthāna, 13, 60.1 kaphapittāj jvaraḥ stambho nidrātandrāśirorujaḥ /
AHS, Nidānasthāna, 14, 7.2 vātena kuṣṭhaṃ kāpālaṃ pittād audumbaraṃ kaphāt //
AHS, Nidānasthāna, 14, 9.1 vātaśleṣmodbhavāḥ śleṣmapittād dadrūśatāruṣī /
AHS, Nidānasthāna, 14, 38.1 vātād rūkṣāruṇaṃ pittāt tāmraṃ kamalapattravat /
AHS, Cikitsitasthāna, 1, 16.2 ūṣmā pittād ṛte nāsti jvaro nāstyūṣmaṇā vinā //
AHS, Cikitsitasthāna, 5, 51.2 chardayed vā vacāmbhobhiḥ pittācca guḍavāribhiḥ //
AHS, Utt., 2, 3.2 pittād uṣṇāmlakaṭukaṃ pītarājyapsu dāhakṛt //
AHS, Utt., 6, 10.2 pittāt saṃtarjanaṃ krodho muṣṭiloṣṭādyabhidravaḥ //
AHS, Utt., 17, 4.1 śūlaṃ pittāt sadāhoṣāśītecchāśvayathujvaram /
AHS, Utt., 19, 5.2 pittāt tṛṣṇājvaraghrāṇapiṭikāsaṃbhavabhramāḥ //
AHS, Utt., 21, 5.1 pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau /
AHS, Utt., 21, 32.1 jihvā pittāt sadāhoṣā raktair māṃsāṅkuraiścitā /
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 21, 43.1 pittāj jvaroṣātṛṇmohakaṇṭhadhūmāyanānvitā /
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 23, 30.2 pittāt sadāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhimat //
AHS, Utt., 28, 8.1 piṭikā mārutāt pittād uṣṭragrīvāvad ucchritā /
AHS, Utt., 28, 14.1 vātapittāt parikṣepī parikṣipya gudaṃ gatiḥ /
AHS, Utt., 29, 4.1 pittāt sadāhaḥ pītābho rakto vā pacyate drutam /
AHS, Utt., 29, 20.2 rūkṣaṃ ca vātāt pittāt tu pītaṃ dāhajvarānvitam //
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 31, 11.2 pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ //
AHS, Utt., 31, 28.1 śokakrodhādikupitād vātapittān mukhe tanu /
AHS, Utt., 31, 29.2 pittāt tāmrāntam ānīlaṃ śvetāntaṃ kaṇḍumat kaphāt //
Suśrutasaṃhitā
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 10, 11.2 tṛṭtāpatodasadanajvarabhedahetuḥ pītaṃ sravatyadhikam uṣṇamahaḥsu pittāt //
Su, Nid., 10, 24.1 pittādamlaṃ sakaṭukaṃ rājyo 'mbhasi ca pītikāḥ /
Su, Nid., 11, 5.2 raktaḥ sapīto 'pyathavāpi pittādbhinnaḥ sraveduṣṇamatīva cāsram //
Su, Nid., 13, 15.2 apākaḥ śvayathuḥ pittāt sa jñeyo jālagardabhaḥ //
Su, Nid., 16, 6.2 sadāhapākasaṃsrāvau nīlau pītau ca pittataḥ //
Su, Śār., 4, 42.1 nidrānāśo 'nilāt pittānmanastāpāt kṣayād api /
Su, Śār., 7, 18.2 pittāduṣṇāś ca nīlāśca śītā gauryaḥ sthirāḥ kaphāt /
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Utt., 1, 28.2 vātāddaśa tathā pittāt kaphāccaiva trayodaśa //
Su, Utt., 7, 27.1 rāgo 'ruṇo mārutajaḥ pradiṣṭaḥ pittāt parimlāyyathavāpi nīlaḥ /
Su, Utt., 7, 30.1 pittānmaṇḍalamānīlaṃ kāṃsyābhaṃ pītam eva vā /
Su, Utt., 39, 27.2 pittānnayanayor dāhaḥ kaphān nānnābhinandanam //
Su, Utt., 40, 11.1 pittāt pītaṃ nīlamālohitaṃ vā tṛṣṇāmūrcchādāhapākajvarārtaḥ /
Su, Utt., 40, 139.1 pravāhikā vātakṛtā saśūlā pittāt sadāhā sakaphā kaphācca /
Su, Utt., 40, 176.2 pittāt sadāhair gurubhiḥ kaphāttribhyastrilakṣaṇaiḥ //
Su, Utt., 41, 12.2 jvaro dāho 'tisāraśca pittādraktasya cāgamaḥ //
Su, Utt., 44, 12.2 taṃ vātapittāddharipītanīlaṃ halīmakaṃ nāma vadanti tajjñāḥ //
Su, Utt., 47, 70.1 pittajvarasamaḥ pittāt sa cāpyasya vidhirhitaḥ /
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Yājñavalkyasmṛti
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
Garuḍapurāṇa
GarPur, 1, 71, 6.1 tatraiva kiṃcit patatastu pittādupetya jagrāha tato garutmān /
GarPur, 1, 147, 58.1 grāhī pittānilānmūrdhnastrikasya kaphapittataḥ /
GarPur, 1, 149, 7.1 pittātpītākṣikatvaṃ ca tiktāsyatvaṃ jvaro bhramaḥ /
GarPur, 1, 152, 17.2 kaṇṭharodhaḥ svarabhraṃśaḥ pittātpādāṃsapāṇiṣu //
GarPur, 1, 152, 25.2 pittāttālugale dāhaḥ śoṣo bhavati saṃtatam //
GarPur, 1, 153, 7.1 pittātkṣārodakanibhaṃ dhūmraṃ haritapītakam /
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 154, 8.1 vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ /
GarPur, 1, 154, 13.2 śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā //
GarPur, 1, 155, 10.2 vātātpittātkaphātsarvairbhavedrogo madātyayaḥ //
GarPur, 1, 155, 13.2 pittāddāhajvaraḥ svedo moho nityaṃ ca vibhramaḥ //
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
GarPur, 1, 156, 58.2 vātena todaḥ pāruṣyaṃ pittādasitavaktratā //
GarPur, 1, 159, 1.3 pramehā viṃśatistatra śleṣmaṇo daśa pittataḥ //
GarPur, 1, 160, 8.1 raktatāmrāsitaḥ pittāttṛṇmohajvaradāhavān /
GarPur, 1, 160, 25.1 pakvodumbarasaṅkāśaḥ pittāddāhoṣmapākavān /
GarPur, 1, 160, 44.2 pittāddāhāmlakau mūrchā viḍbhedaḥ svedatṛḍjvarāḥ //
GarPur, 1, 163, 6.1 pittāddrutagatiḥ pittajvaraliṅgo 'tilohitaḥ /
GarPur, 1, 163, 8.1 vātapittājjvaracchardimūrchātīsāratṛḍbhramaiḥ /
GarPur, 1, 163, 17.1 kaphapittājjvaraḥ stambho nidrā tandrā śirorujā /
GarPur, 1, 164, 9.1 vātaśleṣmodbhavāḥ śleṣmapittāddadrūśatāruṣī /
GarPur, 1, 164, 37.1 vātādrūkṣāruṇaṃ pittāttāmraṃ kamalapatravat /
Rasendracintāmaṇi
RCint, 3, 82.2 cullikālavaṇaṃ gandhamabhāve śikhipittataḥ //
Rājanighaṇṭu
RājNigh, Śālm., 116.1 dūrvāḥ kaṣāyā madhurāś ca śītāḥ pittāttṛṣārocakavāntihantryaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
SarvSund zu AHS, Sū., 16, 14.1, 3.0 tathā divā gharme kāle tailopayogāt pittataḥ pittāt rogāḥ syuḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Nid., 1, 7, 4.2 ūṣmā pittādṛte nāsti jvaro nāstyūṣmaṇā vinā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 30.2 jvare tīvrā prasannā ca nāḍī vahati pittataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /