Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Toḍalatantra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 40, 27.1 muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk /
MBh, 3, 93, 12.2 yatra saṃnihito nityaṃ mahādevaḥ pinākadhṛk //
MBh, 3, 163, 5.1 yathā dṛṣṭaś ca te śakro bhagavān vā pinākadhṛk /
MBh, 3, 163, 42.2 umāsahāyo haridṛg bahurūpaḥ pinākadhṛk //
MBh, 4, 21, 59.2 kāye praveśayāmāsa paśor iva pinākadhṛk //
MBh, 6, 58, 52.2 ghoraḥ pratibhayaścāsīt pinākīva pinākadhṛk //
MBh, 7, 172, 73.1 tasmai varān acintyātmā nīlakaṇṭhaḥ pinākadhṛk /
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 274, 48.1 parāṃ ca prītim agamad utsmayaṃśca pinākadhṛk /
MBh, 13, 17, 72.2 īśāna īśvaraḥ kālo niśācārī pinākadhṛk //
MBh, 13, 17, 133.2 karṇikāramahāsragvī nīlamauliḥ pinākadhṛk //
MBh, 13, 127, 50.1 evam uktaḥ sa bhagavāñśailaputryā pinākadhṛk /
MBh, 13, 132, 27.3 tanme brūhi mahābhāga devadeva pinākadhṛk //
MBh, 13, 145, 10.1 yāṃśca ghoreṇa rūpeṇa paśyet kruddhaḥ pinākadhṛk /
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
Kūrmapurāṇa
KūPur, 1, 9, 3.1 kathaṃ sa bhagavānīśaḥ pūrvajo 'pi pinākadhṛk /
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 27, 19.2 pūjyate bhagavān rudraścaturṣvapi pinākadhṛk //
KūPur, 1, 32, 12.1 yasya devo mahādevaḥ sākṣādeva pinākadhṛk /
KūPur, 1, 46, 3.2 bhūtaiḥ parivṛto nityaṃ bhāti tatra pinākadhṛk //
KūPur, 2, 11, 119.1 evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
KūPur, 2, 11, 130.2 vāmadevo mahāyogī rudraḥ kila pinākadhṛk //
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 37, 103.1 kṛtvā girisutāṃ gaurīṃ pārśve devaḥ pinākadhṛk /
KūPur, 2, 41, 17.1 prītastasya mahādevo devyā saha pinākadhṛk /
KūPur, 2, 41, 40.1 udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
KūPur, 2, 44, 13.1 saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
Liṅgapurāṇa
LiPur, 1, 29, 48.1 sarva eva svayaṃ sākṣādatithiryatpinākadhṛk /
LiPur, 1, 72, 80.2 muṇḍo'rdhamuṇḍo dīrghaś ca piśācāsyaḥ pinākadhṛk //
LiPur, 1, 105, 1.3 tadāṃbikāpatir bhavaḥ pinākadhṛṅ maheśvaraḥ //
LiPur, 1, 105, 7.1 tatastadā niśamya vai pinākadhṛk sureśvaraḥ /
Matsyapurāṇa
MPur, 60, 11.2 trailokyasundarīm enām upayeme pinākadhṛk //
MPur, 95, 16.1 prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk /
MPur, 156, 36.1 lomāvartaṃ tu racitaṃ tato devaḥ pinākadhṛk /
Viṣṇupurāṇa
ViPur, 1, 9, 68.2 namo namas te viśveśa tvaṃ brahmā tvaṃ pinākadhṛk /
Garuḍapurāṇa
GarPur, 1, 5, 38.2 vidhvaṃsya yajñaṃ dakṣaṃ tu taṃ śaśāpa pinākadhṛk /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 2.1 etāsāṃ dakṣiṇe bhāge nānārūpaṃ pinākadhṛk /
ToḍalT, Pañcamaḥ paṭalaḥ, 19.1 pinākadhṛgiti coccārya ihāgaccha dvayaṃ vadet /
ToḍalT, Pañcamaḥ paṭalaḥ, 33.1 haro maheśvaraścaiva śūlapāṇiḥ pinākadhṛk /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 46.2 tasyāś cakre tato nāma svayameva pinākadhṛk //
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /